नन्दमूरि तारक रामारावः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नन्दमूरि तारक रामारावः
जन्म (१९२३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-२८)२८, १९२३
निम्मकूरु, आन्ध्रप्रदेशराज्यम्, भारतम्
मृत्युः १८, १९९६(१९९६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१८) (आयुः ७२)
हैदराबाद्, आन्ध्रप्रदेशराज्यम्, भारतम्
मृत्योः कारणम् हृदयरोगः
शान्तिस्थानम् ntr gardens Edit this on Wikidata
अन्यानि नामानि NTR
शिक्षणस्य स्थितिः Andhra-Christian College, आन्ध्र विश्वविद्यालय Edit this on Wikidata
वृत्तिः अभिनेता, राजनैतिज्ञः, फ़िल्म निर्देशक, फ़िल्म निर्माता, फिल्म अभिनेता, साहित्यकारः&Nbsp;edit this on wikidata
कृते प्रसिद्धः चलच्चित्रम्, राजनीतिः
वंशजाः नारा चन्द्रबाबु नायुडू
राजनैतिकपक्षः तेलुगुदेशम्-पक्षः
भार्या(ः) बसवरामतारकम्, लक्ष्मी पार्वती (1994 तमे वर्षे विवाहम्)
अपत्यानि

पुत्राः - जयकृष्णः, सायिकृष्णः, हरिकृष्णः, मोहनकृष्णः, बालकृष्णः, रामकृष्णः, जयशङ्करकृष्णः ,
अथवा

पुत्र्यः - लोकेश्वरी, पुरन्दीश्वरी, भुवनीश्वरी, उमामहेश्वरी

नन्दमूरि तारक रामारावः (तेलुगु:నందమూరి తారక రామా రావు)(28 मे 1923–18 जनवरि 1996) आन्ध्रप्रदेशराज्यस्य सुप्रसिद्धः नायकः । N.T. Rama Rao, NTR इति नाम्ना सुप्रसिद्धः। तेलुगु गृहस्थानाम् सः अन्न गारु(अग्रजभ्राताश्री) उपाधिनाम्ना अपि प्रसिद्धः। सः अनेक तेलुगु अथवा तमिऴ् चलच्चित्राणाम् अभिनेता आसीत्। चलच्चित्रसीमायां सः निर्देशकः, उत्पादकः अपि आसीत्। नटः तदुपरि सः राजनीतिज्ञः अपि आसीत्। [१][२]एषः तेलुगुदेशम्-पक्षः विसृष्टवान्। तदा त्रिवारम् आन्ध्रप्रदेशराज्यस्य मुख्यमन्त्रिरूपेण व्यवहृतवान्। अस्य चलच्चित्राणि पौराणिक-सामाजिक-जनपदादिषु विषयेषु विद्यन्ते। भारतसर्वकारः एतस्मै पद्मश्रीप्रशस्तिम् अयच्छत्।

जीवनपरिचयः[सम्पादयतु]

एन्.टि.आर्. महोदयः १९२३ तमवर्षस्य मेमासस्य २८ तमे दिनाङ्के, आन्ध्रप्रदेशराज्यस्य कृष्णामण्डलस्य निम्मकूरुग्रामे अजायत । रामाराव् महोदयस्य पिता लक्ष्मय्या चौधरी, माता च लक्ष्मीरामम्मा आसीत्।

प्रशस्तयः[सम्पादयतु]

राष्ट्रिय-चलच्चित्र-पुरस्कारः[सम्पादयतु]

१९५४ तमवर्षे सर्वश्रेष्ठ तेलुगु चलच्चित्रम् - तोडु दोङ्गलु (द्वयौ संयुक्त चोरौ)
१९६० तमवर्षे सर्वश्रेष्ठ तेलुगु चलच्चित्रम् - सीतारामकळ्याणम्
१९७० तमवर्षे सर्वश्रेष्ठ तेलुगु चलच्चित्रम् - वरकट्टनम् (स्त्रीधनम्)

फ़िल्मफ़ेयर् सौत्[सम्पादयतु]

१९५४ तमवर्षे सर्वश्रेष्ठ तेलुगु अभिनेता - राजु पेदा (धनिक राजा, निर्धन दरिद्रः च)
१९७२ तमवर्षे सर्वश्रेष्ठ तेलुगु अभिनेता - बडि पन्तुलु (पाठशालाम् अध्यापकः)

इतराः प्रशस्तयः[सम्पादयतु]

१९६८ तमवर्षे पद्मश्री १९७८ तमवर्षे 'आन्ध्र-विश्वविद्यालयतः' 'डाक्टरेट्' उपाधिं प्राप्तवान् ।

आधार[सम्पादयतु]

  1. "एन् टी रामाराव् (1923 - 1995): ए मेसय्या आफ़् दि मासेस्". www.hindu.com. The Hindu. Archived from the original on 2003-03-14. आह्रियत 2014-10-06. 
  2. "Profile and Filmography". www.imdb.com.