पराशर भट्टर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पराशर भट्टर् अथवा पेरिया भट्टर्, पराशर भट्टार्य इति अपि उच्यते, १२ शताब्द्याः श्रीवैष्णवशिक्षकस्य (१०६२-११७४ ई.) रामानुजस्य अनुयायी आसीत् । सः कूराथल्वारस्य पुत्रः आसीत् . तस्य ग्रन्थेषु श्रीरङ्गराजस्तवम् अन्तर्भवति | [१] सः श्रीवैष्णवदृष्ट्या विष्णुसहस्रनामस्य तात्पर्यं संस्कृतभाषायां [२] आदिशङ्करस्य अद्वैतदृष्टिकोणस्य खन्डिट्व लिखितवान्|

तेंकलाई परम्परानुसारं ( गुरु-परम्परा ) रामानुजस्य मातुलपुत्रः एम्बरः तस्य उत्तराधिकारी श्रीवैष्णवस्य नेता अभवत्, तदनन्तरं पराशरभट्टरः अभवत् । पराशरः वादविवादे अद्वैतवेदान्तदार्शनिकं माधवं इति विद्वान् पराजितवान् । सः माधवं शिष्यत्वेन स्वीकृत्य नञ्जियार् इति नाम दत्त्वा तस्य उत्तराधिकारी नियुक्तवान् । [३]

जीवित विशेषा:[सम्पादयतु]

जन्म[सम्पादयतु]

श्रीवैष्णवपरम्परानुसारं एकदा कूराथाळ्वार् रात्रिभोजनं विना शयनं कृतवान् यतः तस्याः रात्रौ वर्षाकारणात् भिक्षां न प्राप्तवती, न च तस्य गृहे भोजनं नासीत् । यदा तस्य पत्नी अण्डाल् रङ्गनाथदेवतेन मन्दिरहवानां ( प्रसादम् ) विधिपूर्वकं सेवनं घोषयितुं पवनयन्त्रं तिरुचिन्नं संकेतं श्रुतवती तदा सा चिन्तितवती यत् किं देवस्य विलासपूर्णभोजनं भोक्तुं युक्तं यदा तस्य भक्तः (कूराथाळ्वार:) क्षुधार्तः शयनं कृतवान् आसीत्। तस्याः विचारान् श्रुत्वा रङ्गनाथः स्वस्य भक्तं उत्तमनम्बीन: किञ्चित् भोजनं कृत्वा कूराथाळ्वारन: नेतुम् प्रेषितवान्। धर्मशास्त्रज्ञः स्वपत्न्या सह भोजनं विभज्य धन्यभोजनस्य सेवनात् अण्डल् अचिरेण एव श्रीरामपिल्लै, भट्टर् इति पुत्रद्वयं जनयति स्म| भट्टर् रामानुजेन, विष्णुपुराणस्य ( पराशर ) रचयितस्य महामुनिस्य नामधेयेन पराशर इति अतिरिक्तं नाम अर्पितम् | [४]

बाल्यकालः विवाहश्च[सम्पादयतु]

आख्यायिकानुसारं पराशरभट्टरः रङ्गनाथस्वामीमन्दिरस्य गर्भगृहे पालितः इति गण्यते, यत्र सः देवतायै अर्पितं दुग्धं सेवितवान् इति कथ्यते | सः एकदा वीथिकायां क्रीडन् समये सर्वज्ञः इति उपाधिं धारयन्तं उच्चविद्वान् पुरुषं प्राप्तवान् इति कथ्यते । शिशुः हस्तद्वये किञ्चित् मृत्तिकाम् आकृष्य तस्मिन् किं अस्ति इति पृष्टवान् इति वर्णितम् । यदा सः पुरुषः अप्लसः स्थितवान् तदा पराशर भट्टरः हसन्, तान् मुष्टिभ्यां मृत्तिकाः इति उक्तवान्, तस्य पुरुषस्य उपाधिं त्यक्तुं च सूचितवान्। यदा विद्वान् नखलाकारस्य वयः, तादात्म्यं च ज्ञातवान् तदा सः तस्य अकालतां दृष्ट्वा विस्मितः भूत्वा तस्य पालकस्य परिचर्यायां नीतवान्, ये तस्य हानिरक्षणार्थं संस्कारं कुर्वन्ति स्म अन्यस्मिन् आख्यायिकायां सः मातापितृणां प्रेरणानुसारं वेदानां शिक्षां निर्दोषतया पठितवान्, स्वकक्षासु किमपि नूतनं न शिक्षमाणः इति आक्रोशितवान् इति वर्णितम् अस्ति शिक्षायाः |

अनन्तरं यदा सः विवाहं कर्तुं वयसि आसीत् तदा रङ्गनाथः स्वयमेव स्वमातापितृणां इष्टं गठबन्धनं कृतवान् इति वर्णितम् अस्ति, पेरियानम्बी-कुटुम्बस्य बालिकायाः सह विवाहानन्तरं एकस्मिन् प्रकरणे पराशरभट्टरः एकदा द्विवारं रङ्गनाथं गतवान्, प्रथमं देवतायाः निष्कासनं कृत्वा द्वितीयवारं स्वागतं कृतवान् इति वर्णितम् अस्ति परासर भट्टरः द्वितीयवारं स्वमातापितृभिः स्वागतं क्रियमाणमिव अनुभूयते इति घोषितवान्, एषा मानसिकता देवता तं धारयितुं प्रोत्साहयति स्म [५]

दर्शनशास्त्र[सम्पादयतु]

पराशर भट्टरः लक्ष्मीनारायणस्य सहदेवत्वे विश्वासं करोति स्म, तान् 'माता' 'पिता' इति आह्वयन् तेषां सम्बन्धः सूर्यस्य सूर्यप्रकाशस्य च सदृशः इति कथयति स्म [६]| श्रीगुणराणाकोसायां सः अवदत् यत् श्री (लक्ष्मी) देवी स्वपत्न्याः नारायणाय (विष्णु) मर्त्यजीवानां कारणं याचयितुम् अद्वितीयां भूमिकां निर्वाहयति, तस्य अनुयायिनां प्रति अनुग्रहं कर्तुं प्रोत्साहयति। एषः विचारः वेदान्तदेशिकेन स्वीकृतः | [७]

विष्णुसहस्रनामस्य पाठेन पापक्षमा भवति, तस्य समं स्तोत्रं नास्ति इति तस्य मतम् आसीत् । [८]

सः स्वशिष्याय नान्जियार् इत्यस्मै दश उपदेशान् अर्पितवान् इति कथ्यते । [९]

रचना:[सम्पादयतु]

पराशरभट्टरस्य अष्टश्लोकीयां अष्टौ संस्कृतश्लोकाः सन्ति ये प्रतिपत्तिप्रदर्शने प्रयुक्तानां श्रीवैष्णवमन्त्रत्रयाणां अत्यावश्यकीकरणाय गण्यन्ते : तिरुमन्त्रः, द्वायः, करमश्लोकः च। [१०]

सः संस्कृतस्तोत्राणि ( स्तोत्रम् ) लिखितवान् इति अभिलेखः अस्ति यत् विष्णुप्रतिमानां महिमामण्डनं करोति ये आल्वाराः इति कविसन्तैः प्रशंसिताः आसन् |.




सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पराशर_भट्टर्&oldid=475041" इत्यस्माद् प्रतिप्राप्तम्