पिथौरागढमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पिथौरागढमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
पिथौरागढमण्डलम्

District

पिथौरागढ जिला
Lake district of India
पिथौरागढमण्डलम्
पिथौरागढमण्डलस्य मनोरञ्जकं दृश्यम्
देशः  India
राज्यम् उत्तराखण्डः
विस्तारः ७,११० च.कि.मी.
जनसङ्ख्या(२०११) ४,८३,४३९
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८२.२५%
भाषाः कुमाँउनी, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://pithoragarh.nic.in/

पिथौरागढमण्डलम् ( /ˈpɪthɔːrɑːɡədhəməndələm/) (हिन्दी: पिथौरागढ जिला, आङ्ग्ल: Pithoragad District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पिथौरागढ इति नगरम् । पिथौरागढमण्डलं जलपात-नदी-तडाग-उपत्यकादि(valley)-प्राकृतिकदृश्येभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले ऐतिहासिकानि मन्दिराणि तथा चान्दवंशीयराजानां दुर्गाः सन्ति ।

भौगोलिकम्[सम्पादयतु]

पिथौरागढमण्डलस्य विस्तारः ७,११० च.कि.मी.-मितः । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि चीनदेशः, दक्षिणदिशि अल्मोडामण्डलं, चम्पावतमण्डलं च, पूर्वदिशि बागेश्वरमण्डलं, चमोलीमण्डलं च, पश्चिमदिशि नेपालदेशः अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - नन्दादेवी, मात्रोल, रामगङ्गा, शीपु, गर्ब्यङ्ग, गोरीगङ्गा, कालीनदी

जनसङ्ख्या[सम्पादयतु]

पिथौरागढमण्डलस्य जनसङ्ख्या(२०११) ४,८३,४३९ अस्ति । अत्र ४,६२,२८९ पुरुषाः, २,२७,६१५ स्त्रियः, ६३,२९३ बालकाः (३४,८५३ बालकाः, २८,४४० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०४.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.२५% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ मुनसैरी २ धर्चुला ३ बेरीनङ्ग ४ गङ्गोलीहट ५ पिथौरागढ ६ दीदीहट ।

वीक्षणीयस्थलानि[सम्पादयतु]

  1. महाकालीमन्दिरम्
  2. भुवनेश्वरमन्दिरम्
  3. नागमन्दिरम्
  4. सीरकोटमन्दिरम्
  5. गुंसेरादेवीमन्दिरम्
  6. थालकेदारमन्दिरम्
  7. नकुलेश्वरमन्दिरम्
  8. उल्कादेवीमन्दिरम्
  9. जयन्तीमन्दिरम्
  10. अर्जुनेश्वरमन्दिरम्
  11. कोटगरीदेवीमन्दिरम्

बाह्यानुबन्धः[सम्पादयतु]

http://pithoragarh.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/pithoragarh.htm

http://www.euttaranchal.com/uttaranchal/pithoragarh.php

http://dcpit.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=पिथौरागढमण्डलम्&oldid=481651" इत्यस्माद् प्रतिप्राप्तम्