चम्पावतमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चम्पावतमण्डलम्

Champawat District
चम्पावत जिला
चम्पावतमण्डलम्
चम्पावतमण्डलस्य बालेश्वरशिवमन्दिरम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि चम्पावत, बाराकोट, लोहाघाट, पाटी, पूर्णागिरि
विस्तारः १,७८१ च.कि.मी.
जनसङ्ख्या(२०११) २,५९,६४८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ७९.८३%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://champawat.nic.in/

चम्पावतमण्डलम् ( /ˈtʃhəmpɑːvətəməndələm/) (हिन्दी: चम्पावत जिला, आङ्ग्ल: Champawat District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति चम्पावत इति नगरम् । चम्पावतमण्डलम् आकर्षकमन्दिर-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । चान्दवंशीयराजानां दुर्गाः अपि वीक्षणीयाः सन्ति अत्र ।

भौगोलिकम्[सम्पादयतु]

चम्पावतमण्डलस्य विस्तारः १,७८१ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तराखण्डराज्यस्य द्वे मण्डले स्तः । ते क्रमेण अल्मोडा-पिथौरागढमण्डले । अस्य दक्षिणदिशि उधमसिंहनगरमण्डलं, पश्चिमदिशि नैनितालमण्डलं, पूर्वदिशि नेपालदेशः अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - लधिया, काली, लोहावती, लोदिया, रतिया, पुनार, कुटाकर

जनसङ्ख्या[सम्पादयतु]

चम्पावतमण्डलस्य जनसङ्ख्या(२०११) २,५९,६४८ अस्ति । अत्र १,३१,१२५ पुरुषाः, १,२८,५२३ स्त्रियः, ३७,०२८ बालकाः (१९,७६६ बालकाः, १७,२६२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८० अस्ति । अत्र साक्षरता ७९.६३% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ चम्पावत २ बाराकोट ३ लोहाघाट ४ पाटी ५ पूर्णागिरि ।

वीक्षणीयस्थलानि[सम्पादयतु]

बालेश्वरमन्दिर-शनिमन्दिर-नागनाथमन्दिर-मीठारीठासाहिब-'श्यामातल पञ्चेश्वर'-देवीधुरा-लोहाघाट-'अब्बोट माउण्ट्'-पूर्णागिरिमन्दिरेत्यादीनि स्थानानि वीक्षणीयानि सन्ति ।

बालेश्वरमन्दिम्[सम्पादयतु]

अस्य मन्दिरस्य स्थापना दशमे, द्वादशे वा अब्दे अभूत् । चान्दवंशीयराजानां शासनकोलेऽस्य निर्माणमभूत् इति इतिहासे उल्लेखोऽस्ति । स्थापत्यकलायाः उत्तमोदाहरणमेतन्मन्दिरं भगवतः शिवस्य अद्भुतमन्दिरमस्ति ।

शनिमन्दिरम्[सम्पादयतु]

चम्पावतमण्डलस्य मौराडीग्रामे स्थितमस्त्येतन्मन्दिरम् । अस्य नामान्तरमस्ति मनोकामनामन्दिरम् इति । भक्तानां मतमस्ति यत्, तस्मिन् मन्दिरे स्थितस्य शनिदेवस्य दर्शनमात्रेण भक्तानां मनोकामनाः सिध्यन्त्येव इति । अतिरमणीयमेतन्मन्दिरं प्राकृतिकसौन्दर्यायापि प्रसिद्धमस्ति ।

नागनाथमन्दिरम्[सम्पादयतु]

उत्तराखण्डस्य कुमाऊंविभागस्य पुरातनतमेषु मन्दिरेषु अस्य मन्दिरस्य गणना भवति । अस्य मन्दिरस्य वास्तुकला बहु पुरातना अस्ति । भक्ताः, वास्तुकलासंशोधकाः, पर्यटकाः च मन्दिरं गच्छन्ति ।

मीठा-रीठा साहिब[सम्पादयतु]

सिक्खजनानां मुख्यधार्मिकस्थलेषु अन्यतममस्ति एतत् । चम्पावत-नगरात् द्विसप्ततिः (७२) कि.मी. दूरे स्थितमस्ति एतत् गुरुद्वारम् । अत्र लोदिया-रतियानद्योः सङ्गमः अस्ति । गुरुद्वारं परितः ‘रीठा’-नामकवृक्षाः रोपिताः सन्ति । ‘रीठा’-वृक्षस्य स्वादः तिक्तः (Bitter) भवति । किंवदन्ती अस्ति यत्, सिक्खसम्प्रदायस्य प्रथमगुरुः नानक अत्र आगतवान् आसीत् । सिक्खाद्यगुरुः यदा ‘रीठा’-वृक्षम् अस्पृशत्, तदा तस्य स्वादः मधुरः अभूत् । ततः सर्वे एतत् गुरुद्वारं मीठा-रीठा साहिब इति कथयन्ति । अस्य गुरुद्वारस्य समीपे धीरनाथमन्दिरमस्ति । वैशाखमासस्य पूर्णिमादिने तत्र उत्सवस्यायोजनं भवति ।

पूर्णागिरिमन्दिरम्[सम्पादयतु]

पूर्णागिरौ स्थितमस्ति, अतः अस्य नाम पूर्णागिरिमन्दिरमिति । कालीनद्याः तीरे स्थितमेतत् देवीमन्दिरं चम्पावत-नगरात् द्विनवतिः (९२) कि.मी. दूरेऽस्ति । नवरात्रस्य समये अत्र विशेषपूजा भवति ।

श्यामातल[सम्पादयतु]

अत्र श्यामातलनामकः तडागः अस्ति । चम्पावत-नगरात् षड्पञ्चाशत् (५६) कि.मी. दूरे स्थितः अस्ति एषः तडागः । एतत् स्थानं स्वामिविवेकानन्दस्य आश्रमत्वादपि प्रख्यातमस्ति । तडागस्य प्राकृतिकसौन्दरं यथा मनमोहकमस्ति, तथैव आश्रमस्य वातावरणं मनमोहकं, शान्तिदायकं चास्ति ।

पञ्चेश्वरमन्दिरम्[सम्पादयतु]

काली-सरयूनद्योः सङ्गमस्थले स्थितमस्ति एतत् शिवमन्दिरम्महाशिवरात्रिसमये तत्र लक्षशः भक्ताः दर्शनाय गच्छन्ति ।

बाह्यानुबन्धः[सम्पादयतु]

http://champawat.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/champawat.htm

http://www.euttaranchal.com/uttaranchal/champawat.php

http://dcchp.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=चम्पावतमण्डलम्&oldid=481544" इत्यस्माद् प्रतिप्राप्तम्