देहरादूनमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
देहरादूनमण्डलम्

Dehradun District
देहरादून जिला
देहरादूनमण्डलम्
देहरादूनमण्डलस्य बुद्धमूर्तिः
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि देहरादून, ऋषिकेश, विकासनगर, कल्सी, चक्रता, त्यूनी
विस्तारः ३०० च.कि.मी.
जनसङ्ख्या(२०११) १,६९६,६९४
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८४.२५%
भाषाः गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://dehradun.nic.in/

देहरादूनमण्डलम् ( /ˈdɛhərɑːdnəməndələm/) (हिन्दी: देहरादून जिला, आङ्ग्ल: Dehradun District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति देहरादून इति नगरम् । देहरादूनमण्डलं वन्यजीवन-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । प्रख्यातं तीर्थधाम हृषीकेशः अस्मिन् मण्डले स्थितमस्ति ।

भौगोलिकम्[सम्पादयतु]

देहरादूनमण्डलस्य विस्तारः ३०० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, हिमाचलप्रदेशः च, दक्षिणदिशि हरिद्वारमण्डलम्, उत्तरप्रदेशराज्यं च, पूर्वदिशि टिहरीगढवालमण्डलं, पश्चिमदिशि हिमाचलप्रदेशः, उत्तरप्रदेशराज्यं च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

देहरादूनमण्डलस्य जनसङ्ख्या(२०११) १,६९६,६९४ अस्ति । अत्र ८,९२,१९९ पुरुषाः, ८,०४,४९५ स्त्रियः, २,०१,६५२ बालकाः (१,०६,७४६ बालकाः, ९४,९०६ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०२ अस्ति । अत्र साक्षरता ८४.२५% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- देहरादून, हृषीकेशः, विकासनगर, कल्सी, चक्रता, त्यूनी

वीक्षणीयस्थलानि[सम्पादयतु]

देहरादून-नगरे[सम्पादयतु]

  1. तपकेश्वरमन्दिरम्
  2. लक्ष्मणसिद्धम्
  3. 'सांईदरबार'
  4. 'मल्सी डीयर पार्क्'

मसूरी-नगरे[सम्पादयतु]

  1. सुरकन्दादेवीमन्दिरम्
  2. भद्रराजमन्दिरम्
  3. यमुनासेतुः
  4. 'केमलबेक् रोड्'
  5. 'गन हिल्'
  6. मसूरी तडागः
  7. 'केम्पम्टी फोल्'
  8. 'धनोल्टी'
  9. 'नागटीम्बा'

हृषीकेशे[सम्पादयतु]

  1. त्रिवेणीघट्टः
  2. लक्षमण जूला
  3. शिवानन्द जूला

बाह्यानुबन्धः[सम्पादयतु]

http://dehradun.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/dehradun.htm

http://www.euttaranchal.com/uttaranchal/dehradun.php

http://dcdeh.uk.gov.in/ Archived २०१४-०२-०७ at the Wayback Machine

http://timesofindia.indiatimes.com/topic/Dehradun-district

"https://sa.wikipedia.org/w/index.php?title=देहरादूनमण्डलम्&oldid=481615" इत्यस्माद् प्रतिप्राप्तम्