देहरादून

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
डेहराडून्

देहरादून

डून्
राजधानीनगरम्
अरण्यसंशोधनाकेन्द्रम्
अरण्यसंशोधनाकेन्द्रम्
देशः भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् डेहराडून्
Elevation
४४०−५५७ m
Population
 (2011)
 • राजधानीनगरम् ५,७८,४२०
 • Metro
७,१४,२२३
भाषाः
 • अधिकृताः आङ्ग्लभाषा, हिन्दी, उर्दु,नेपाली स्ट्याण्डर्ड् टिबेटियन्
Time zone UTC+5:30 (IST)
पिन्
248001
Telephone code 91-135
Vehicle registration UK-07
Website dehradun.nic.in
The Lush Green valley Of Dron

उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति देहरादूनमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति डेहराडूननगरम् । देहरादून् नगरम् उत्तराखण्डस्य राजधानी प्रवासिजनाः एतं प्रदेशं द्रष्टुं मस्सूरीप्रदेशं गन्तुं च अत्र आगच्छन्ति । अत्यन्तम् उत्तमं वीक्षणस्थानमेतदस्ति। अत्रत्य अरण्यसंशोधनाकेन्द्रं विश्वे एव प्रसिद्धम् अस्ति । सर्वे आफ् इण्डिया केन्द्रमप्यस्ति । इतः ८ कि.मी. दूरे चोरगुहा(राबर्सकेव्) इति स्थलम् अपूर्वमस्ति। एतत् स्थलम् सुप्रसिद्धं प्रवासिस्थलम् भवति। भव्यानि अरण्यानि, पर्वतप्रदेशाः,नदीतीरप्रदेशाः अस्मान् आकर्षयन्ति । अत्र विद्यमानयाः नद्यायाः वैशिष्ट्यम् अस्ति। तत् किमितिचेत्, नदीतीरे विद्यमानं जलं क्षणाभ्यन्तरे अदृश्यं भवति। किञ्चित् कालानन्तरं किञ्चित् दूरं गत्वा अनन्तरम् फेनरूपेण बहिरागच्छति।

अन्यानि स्थलानि[सम्पादयतु]

समीपे [१४ कि.मी.] उष्णजलस्थानानि सहस्रधारा-प्रदेशे सन्ति। मालसिहरिणवनम् आकर्षणीयमस्ति ।

बस् मार्गः[सम्पादयतु]

हरिद्वारतः ५६ कि.मी दूरे अस्ति।

धूमशकटमार्गः[सम्पादयतु]

डून् एक्सप्रेस् , मसूरी एक्सप्रेस् तः देहरादून् पर्यन्तम् गन्तुं शक्यते ।

आवासः[सम्पादयतु]

वासार्थम् उत्तमोपहारवसतगृहणि च सन्ति ।

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=देहरादून&oldid=466775" इत्यस्माद् प्रतिप्राप्तम्