बडहंसरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



बडहंसरागः

आरोहणम् स रे म प नि स
अवरोहणम् स नि प म रे स
थाट्काफी
समयःमध्याह्ने १२ तः २ वादनपर्यन्तम्
पक्कड(छायास्वराः)प म नि प म रे नि स

बडहंसरागः (Badahamsa Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । बृन्दावनीसारङ्गरागः इत्यपि अस्यैव रागस्य नामान्तरमपि अस्ति । "काफी थाट्" गणस्य रागः भवति । शृङ्गाररसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः ’रे’ भवति । संवादिस्वरः ’प’ भवति । अस्य रागस्य प्रशस्तकालः मध्याह्नकालः भवति ।

श्लोकः[सम्पादयतु]

अतिचतुरसुगौरा पीतवर्णायताक्षी दृढकरकृतवेणी सेविताकल्पवृक्षे।
अतिचतुरसुगम्या वाडहंसोहिप्रोक्ता मुनिमतमवलोक्य कीर्तिता रागिणीयम्॥

  • आरोहः- स रे म प नि स
  • अवरोहः- स नि प म रे स
  • पक्कड - प म नि प म रे नि स

समयः[सम्पादयतु]

मध्याह्ने १२ तः २ वादनपर्यन्तं प्रशस्तकालः भवति ।

थाट्[सम्पादयतु]

  • काफी

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बडहंसरागः&oldid=388865" इत्यस्माद् प्रतिप्राप्तम्