मराठी-कोङ्कणीभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मराठी-कोङ्कणी
भौगोलिकविस्तारः पश्चिमभारतम्
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः

मराठी-कोङ्कणीभाषाः (मराठी: मराठी कोङ्कणी भाषासमूह) मुख्यभूमिदक्षिणहिन्दभाषाः सन्ति, भारतस्य महाराष्ट्रे कोङ्कणक्षेत्रे च भाष्यन्ते ।

भाषाः[सम्पादयतु]

समाविष्टाः भाषाः सन्ति – मराठी, कोङ्कणी, फुदगी, सामवेदी (कादोडी), कातकरी, वारली, अन्ध ।

मराठी-कोङ्कणीभाषायाः अनेकाः भाषाः मराठी-कोङ्कणी-उभयोः उपभाषाः इति विविधरूपेण दावान् कृताः सन्ति ।

आधिकारिकमान्यता[सम्पादयतु]

मराठीं कोङ्कणीं च विहाय भाषाणाम् आधिकारिकस्थितिः नास्ति । अधिकांशः एकस्याः बृहत्तरस्य स्थानीयभाषायाः उपभाषा इति मन्यते । गोंयचीकोङ्कणी भारतीयराज्यस्य गोवाराज्यस्य राजभाषा अस्ति, मराठी महाराष्ट्रराज्यस्य, उभयं भारतस्य अनुसूचितभाषासु अन्यतमम् अपि स्तः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मराठी-कोङ्कणीभाषाः&oldid=468817" इत्यस्माद् प्रतिप्राप्तम्