मलयाळलिपिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मलयालमलिपिः इत्यस्मात् पुनर्निर्दिष्टम्)
मलयाळलिपिः
प्रकारः अबुगिडा
भाषा(ः) मलयाळम्
स्थितिकालः क्रैस्त्वीय ८३० तः–वर्तमानकालः
जननस्रोतः
समकालीनलिपिः तमिळलिपिः
सिंहललिपिः
युनिकोड सूची U+0D00–U+0D7F

मलयाळलिपिः (मलयाळम्: മലയാളലിപി, Listeni//) अथवा कैरळीलिपिः (मलयाळम्: കൈരളീലിപി भारतस्य एका दाक्षिणात्यलिपिः । अन्या भारतीयलिपीनां सदृशी एषा अपि ब्राह्मीलिपितः विकासिता । मुख्यतः मलयाळभाषया लेखनार्थम् इयं लिपिः उपयुज्यते । या (मलयाळभाषा) भारतस्य मुख्यभाषासु अन्यतमा । प्रायः ३५,००,००० जनाः विश्वेऽस्मिन् सन्ति [१]। अबुगिडा लेखनपद्धतिम् अनुश्रित्यैव अस्याः लिपेः संरचना । आधुनिकमलयाळलिपेः वर्णमालायां १३ स्वरवर्णाः ३६ व्यञ्जनवर्णाः एवं कतिपय चिह्नानि भवन्ति । वस्तुतः ग्रन्थलिपेः समकालिनलिपिः वट्टेऴुत्तुतः मलयालमलिपेर्जन्म इति विदुषाम् मतम् .[२]। एषा लिपिः 'पनिया' 'बेट्टकुरुम्ब' 'रावुला' इत्याद्याः स्वल्पभाषी भाषया लेखनार्थमपि उपयुज्यते[३] । ऐतिहासिकरूपेण मलयाळभाषा विविधसमये भिन्नभिन्नलिपिभिः लिख्यते स्म ।


विवरणम्[सम्पादयतु]

वर्णाः[सम्पादयतु]

मलयाळलिपेः वर्णमाला मुख्यतया अधस्तनप्रकारेण विभज्यते :

  • स्वरवर्णाः (സ്വരം, स्वरम्)
    1. स्वातन्त्र्यस्वराः
    2. परतन्त्र्य स्वरचिह्नानि
  • व्यञ्जनवर्णाः(വ്യഞ്ജനം, व्यञ्जनम्)

स्वातन्त्र्यस्ववर्णः सर्वदा वाक्यस्य पदस्य प्रारम्भे भवति । व्यञ्जनवर्णः स्वनामं व्यतिरिच्य शुद्धव्यञ्जनं न द्योतयति । वस्तुतः व्यञ्जनेन सह सर्वदा ह्रस्वः 'अ'कारः योजितः भवति । उदाहरणार्थं, ('क') मलयाळवर्णमालायां प्रथमवर्णः, यः 'क' (/ka/) कारं द्योतयति न तु 'क्'(/k/) इति शुद्धव्यञ्जनम् । स्वरमात्राः व्यञ्जनवर्णैः सह योजिताः भवन्ति । 'अ' कारं व्यतिरिच्य स्वरमात्राणां विशेषचिह्नानि सन्ति । यथा-

  • കി (कि) = () + ി स्वरचिह्नम्
  • കു (कु) = () + स्वरचिह्नम्
  • കൈ (कै) = () + स्वरचिह्नम्
  • ക് (क्) = () + हलन्त्यम्
  • () = व्यञ्जनवर्णः () स्वरचिह्नं नास्ति

मलयाळलिप्यां पृष्ठमात्राः अपि दृश्यन्ते यथा- കേരളം (केरळम्, Kēraḷam), स्वरचिह्नं േ (,ē) अत्र वामपार्श्वे दृश्यते । वस्तुतः उच्चारणुगुणं (ē) कारस्य स्थानं व्यञ्जनवर्णः क्(k) कारानन्तरं भवेत् । एतदर्थं पृष्ठमात्रायाः उपस्थितिः मलयाळलिपेः विशेषवैशिष्ट्यम् ।

इतिहासः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Lewis, M. Paul, ed. (2009). "Malayalam". Ethnologue: Languages of the World (16th ed.). SIL International. आह्रियत 2009-10-31. 
  2. Krishnamurti, Bhadriraju (2003). The Dravidian Languages. Cambridge University Press. p. 85. 
  3. Ethnologue (16th ed.): "Paniya", "Kurumba, Betta", and "Ravula".


मलयाळम्
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+0D0x
U+0D1x
U+0D2x
U+0D3x ി
U+0D4x
U+0D5x
U+0D6x
U+0D7x ൿ
टिप्पणी
१.यूनिकोड संस्करणं ६.१ अनुसारम्
"https://sa.wikipedia.org/w/index.php?title=मलयाळलिपिः&oldid=477717" इत्यस्माद् प्रतिप्राप्तम्