अन्ताराष्ट्रीययोगदिवसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(योगदिवसः इत्यस्मात् पुनर्निर्दिष्टम्)
अन्तरराष्ट्रिययोगदिवसः
International Yoga Day
अन्तरराष्ट्रिययोगदिवसः International Yoga Day
योगः कर्मसु कौशलम्
व्यावहारिकनाम अन्तरराष्ट्रिययोगदिवसः
इतर नामानि योगदिवसः
के आचरन्ति आविश्वम्
वर्गः संयुक्तराष्ट्रमहासभा
दिनाङ्कः जून-मासस्य एकविंशतितमः दिनाङ्कः (२१/६)
आचरणानि ध्यानम्, आसनं, प्राणायामः, सम्मेलनानि, चर्चाः, सांस्कृतिककार्यक्रमाः
योगासनस्य आन्तरिकस्वरूपम्

अन्ताराष्ट्रिययोगदिवसः ( /ˈəntɑːrɑːʃhtjəjɡədɪvəsəh/) (हिन्दी: अन्तर्राष्ट्रिय योग दिवस, आङ्ग्ल: International Yoga Day) जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते [१]योगः अनन्तकालात् प्रचलितः शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति । योगस्य मूलानि भारतदेशे सर्वत्र प्राप्यन्ते । भारतीयसंस्कृतिः भौतिकसुखस्य अपेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति । परन्तु शरीरमेव आध्यात्मिकक्षेत्रे उन्नतिं कर्तुम् एकमात्रं साधनं वर्तते इत्यपि भारतीयसंस्कृतेः मतम् । अतः मनसः शान्तिः, शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति । तस्याः आवश्यकतायाः पूर्त्यै भारतीयतत्वचिन्तकैः योगशास्त्रस्य रचना कृता । अनेन योगशास्त्रेण मनसः शान्तिः, शरीरस्य स्वस्थता च वैज्ञानिकरीत्या प्राप्यते [२]

इतिहासः[सम्पादयतु]

२०१४ तमस्य वर्षस्य सितम्बर-मासस्य सप्तविंशतितमे (२०१४-०९-२७) दिनाङ्के भारतगणराज्यस्य प्रधानमन्त्रिणा श्रीनरेन्द्र मोदी-महाभागेन संयुक्तमहासभायां भाषणकाले उपस्थापितं यत्, "योगः अस्माकं (भारतस्य) अतिपुरातनम्, अमूल्यं योगदानम् अस्ति विश्वाय । मनसः, शरीरस्य, विचारस्य, कर्मणः, संयमस्य, उपलब्धेः च एकात्मतायाः तथा च मानव-प्रकृत्योः सामञ्जस्यापि मूर्तस्वरूपत्वेन योगः परिगण्यते । योगः न केवलं व्यायामः अस्ति, अपि तु स्वेन, विश्वेन, प्रकृत्या च सह तादात्म्यं स्थापयितुम् उत्तमं साधनम् अस्ति । योगः अस्मासु जागरूकतायाः भावम् उत्पाद्य जलवायुपरिवर्तनस्य समस्यां प्रति सङ्घर्षं कर्तुं बलं दातुं शक्नोति । अतः अस्माभिः अन्ताराष्ट्रिययोगदिवसस्य आरम्भं कर्तुम् अपि प्रयासः करणीयः" इति [३] । उक्ते भाषणे संयुक्तराष्ट्रमहासभायां नरेन्द्र-वर्येण अन्ताराष्ट्रिययोगदिवसस्य प्रस्तावः उपस्थापितः आसीत् । ततः २०१४ तमस्य वर्षस्य दिसम्बर-मासस्य एकादशे (२०१४-१२-११) दिनाङ्के संयुक्तराष्ट्रमहासभायाः १९३ सदस्यानां समर्थनेन संयुक्तराष्ट्रमहासभाध्यक्षः जून-मासस्य एकविंशतितमं (२१/६) दिनाङ्कम् अन्ताराष्ट्रिययोगदिवसत्वेन उदघोषयत् [१]

बान की मून इत्ययं संयुक्तराष्ट्रमहासभायाः अष्टमः अध्यक्षः अवदत्, "अन्ताराष्ट्रिययोगदिवसः योगस्य पवित्रलाभान् प्रति जनान् कर्क्ष्यति (आकर्षितं करिष्यति) । योगः अस्मभ्यम् असङ्क्रमितेभ्यः रोगेभ्यः रक्षणं दातुं शक्नोति । सामुदायिकैकरूपतायाः व्यापकप्रयासत्वेन योगः सर्वान् योजयित्वा परस्परम् आदरभावं जनयिष्यति च" इति । ततः स्ववचनस्य पुष्टतायै सः अवदत्, "योगः एका क्रिया अस्ति, यया विकासाय, शान्त्यै च योगदानं भवितुम् अर्हति । जनाः योगमाध्यमेन अन्येषां समस्यानां निवारणं कृत्वा तेषां जीवनम् उद्विग्नतामुक्तं (Stress free) कर्तुं शक्नुवन्ति" इति [४]


चित्रवीथिका[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

योगसूत्रम्

पतञ्जलिः

योगः

नरेन्द्र मोदी

अन्ताराष्ट्रियवाताटोत्सवः (गुजरातराज्ये)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.internationalyogafestival.com/event/iyf2015/ Archived २०१४-०८-२१ at the Wayback Machine

http://timesofindia.indiatimes.com/india/Narendra-Modi-calls-for-International-Yoga-Day/articleshow/43665102.cms

http://ksn.com/2014/09/27/india-leader-proposes-international-yoga-day/ Archived २०१५-०८-०७ at the Wayback Machine

http://in.reuters.com/article/2014/12/11/un-yoga-idINKBN0JP23020141211 Archived २०१५-०१-०८ at the Wayback Machine

http://www.worldyogaday.net/cms/index.php Archived २०१५-०६-२४ at the Wayback Machine

http://www.world-yoga-day.org/cms/content/idea

http://www.internationalyogaweek.com/

https://www.facebook.com/pages/World-Yoga-Day/170209873004306

http://www.worldyogaday.net/cms/content/how-participate Archived २०१५-०१-२२ at the Wayback Machine

https://www.facebook.com/internationalyogafestival

http://www.internationalyogafestival.com/ Archived २०१५-०३-१५ at the Wayback Machine

http://timesofindia.indiatimes.com/india/Narendra-Modi-calls-for-International-Yoga-Day/articleshow/43665102.cms

http://www.parmarth.com/y_courses.php Archived २०१५-०२-०६ at the Wayback Machine

उद्धरणम्[सम्पादयतु]

  1. १.० १.१ "योगदिवसः". संयुक्तराष्ट्रमहासभा. आह्रियत २०१५-०१-११. 
  2. "योगशास्त्रम्". भगवान् पतञ्जलिः. आह्रियत २०१५-०१-११. 
  3. "योगदिनम् 1". झी न्यूझ्. आह्रियत २०१५-०१-११. 
  4. "योगदिवसः". in.reuters.com. Archived from the original on 2015-01-08. आह्रियत २०१५-०१-११.