सदस्यः:Naveen Sankar

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नवीनशङ्करः

നവീനശങ്കരൻ | நவீனசங்கரன் | नवीन शंकर | Naveen Sankar
स्वतन्त्रविकिपीडियाकारः

संस्कृतविकिपीडिया नाम स्वतन्त्रसर्वविज्ञानकोशे
मम प्रयोक्तृपुटं प्रति स्वागतम्

नमस्ते !
अहं नवीनशङ्करःभारतमहाराज्ये केरळराज्ये श्रीयनन्तपुरे वसामि। मलयाळं मम मातृभाषा। भारतं मम मातृभूमिः।

मम रुचयः बहव सन्ति। संस्कृतपुस्तकानां मलयाळपुस्तकानां च वाचनम्, भौतिकशास्त्रग्रन्थानां वाचनम्, चलच्चित्रदर्शनम्, इत्यादि।

विकिपीडिया मध्ये...

विकिपीडियायां मम कर्माणि

लेखाः

  1. संस्कृतम्
  2. अश्वघोषः
  3. बुद्धचरितम्
  4. रघुवंशम्
  5. चरकसंहिता

परियोजनाः

स्थितिगणितम्

संस्कृतभाषाऽध्ययनम्

मम संस्कृतभाषासपर्या

अहं पठामि संस्कृतम्...
शृणोमि...
  1. आकाशवाण्यां संस्कृतवार्ताः
वदामि...
  1. संस्कृतभाषा
  2. संस्कृतसम्भाषणम्
लिखामि...
  1. संस्कृतभाषा
  2. छिन्नवाक्यानि
वाचयामि...[१][२]
  1. आकाशवाण्यां संस्कृतवार्ताः
  2. अद्यस्य संस्कृतवार्ताः
  3. सुधर्मा वि-वार्तापत्रम्
  4. नववाणी
  5. नारङ्गः
  6. डो. विजयकुमारस्य ब्ळोग्
  7. संस्कृतव्यवहारसामग्री
  8. जीवचरित्राणि
  9. संस्कृतब्ळोग्
  10. कैरली-संस्कृत लघुव्यवहारपदकोशः
  11. संस्कृत वि-पुस्तकानि
  12. संस्कृतवर्तमानपत्रम्

आधाराः

  1. http://sanskrit.jnu.ac.in/tinanta/tinanta.jsp?t=262
  2. http://samskrithopasana.blogspot.com/2011/12/blog-post.html
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Naveen_Sankar&oldid=267611" इत्यस्माद् प्रतिप्राप्तम्