लदाख

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लडाख् इत्यस्मात् पुनर्निर्दिष्टम्)
लदाखम्

ལ་དྭགས

लद्दाख़
Ladakh
रङ्गदुम ग्रामस्य समीपे मेषाः चरन्ति
रङ्गदुम ग्रामस्य समीपे मेषाः चरन्ति
Kashmir
भारतीयप्रशासित लदाख् केन्द्रशासितप्रदेशं दर्शयन् विवादित काश्मीरस्य मानचित्रम्
Coordinates: ३४°००′उत्तरदिक् ७७°३०′पूर्वदिक् / 34.0°उत्तरदिक् 77.5°पूर्वदिक् / ३४.०; ७७.५निर्देशाङ्कः : ३४°००′उत्तरदिक् ७७°३०′पूर्वदिक् / 34.0°उत्तरदिक् 77.5°पूर्वदिक् / ३४.०; ७७.५
देशः भारतम् भारतम्
केन्द्रशासितप्रदेशः ३१ अक्टुबर् २०१९[१]
राजधानी लेह, कार्गिल
मण्डलानि
Government
 • Body लदाखप्रशासनम्
 • उपराज्यपालः राधाकृष्ण माथुरः
 • लोकसभा सांसद जमयाङ्ग् सेरिङ्ग् नामग्याल् (भाजप)
 • उच्चन्यायालयः जम्मूकाश्मीरप्रदेशस्य लद्दाखप्रदेशस्य च उच्चन्यायालयः
Area
 • Total ५९,१४६ km
Highest elevation ७,७४२ m
Lowest elevation २५५० m
Population
 (२०११)
 • Total २,७४,२८९
 • Density ४.६/km
Demonym(s) लदाखी
भाषाः
 • आधिकारिक हिन्दी आङ्ग्ल
 • भाषित लदाखी, पुर्गी, बाल्टी
Time zone UTC+५:३० (भा॰मा॰स॰)
डाकसूचकाङ्कः सङ्ख्या
लेह: १९४१०१; कारगिल: १९४१०३
ISO 3166 code IN-LA
Vehicle registration LA
Website ladakh.nic.in

लदाखम् वा लद्दाख़म् (लद्दाखी: ལ་དྭགས; आङ्ग्ल: Ladakh) भारतत्वेन केन्द्रशासितप्रदेशेन प्रशासितः प्रदेशः यत् बृहत्तरस्य कश्मीरप्रदेशस्य भागः भवति, १९४७ तः भारत-पाकिस्थान-चीन-देशानां मध्ये विवादस्य विषयः अभवत् च । लघुतिब्बत् (Little Tibet), चन्द्रभूमि (the Moonland), अन्तिम शाङ्ग्रीला (Last Shangrila) इत्येतानि लदाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं चीनदेशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । श्रीनगरतः ४३४ कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’ (बुद्धमन्दिरम्), बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति ।

२०१९ अगस्तमासे जम्मूकाश्मीरपुनर्गठनम् अधिनियमानुसरणं लद्दाखस्य स्थापना भारतस्य केन्द्रशासितप्रदेशरूपेण कृता । ततः पूर्वं जम्मूकाश्मीरराज्ययाः भागः आसीत् । लद्दाख् बृहत्तमः द्वितीयः न्यूनतमः जनसङ्ख्यायुक्तः च भारतस्य केन्द्रशासितप्रदेशः ।

कालः[सम्पादयतु]

जूनमासतः सप्तम्बरपर्यन्तम् एव अत्र वासः कर्तुं शक्यते । अन्यमासेषु अतीवशैत्यं भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "The Gazette of India". egazette.nic.in. आह्रियत ३ जनवरी २०२१. 
  2. "MHA.nic.in". MHA.nic.in. Archived from the original on ८ दिसम्बर २००८. आह्रियत २१ जून २०१२. 
"https://sa.wikipedia.org/w/index.php?title=लदाख&oldid=473953" इत्यस्माद् प्रतिप्राप्तम्