लदाख
लदाख् ལ་དྭགས | |
---|---|
![]() ![]() रङ्गदुम ग्रामस्य समीपे मेषाः चरन्ति; उत्तरलदाखे श्योक् नदी | |
![]() भारतीय प्रशासित लदाख् केन्द्रशासितप्रदेशं दर्शयन् विवादित काश्मीरं मानचित्रम् | |
Coordinates: ३४°००′उत्तरदिक् ७७°३०′पूर्वदिक् / 34.0°उत्तरदिक् 77.5°पूर्वदिक्निर्देशाङ्कः : ३४°००′उत्तरदिक् ७७°३०′पूर्वदिक् / 34.0°उत्तरदिक् 77.5°पूर्वदिक् | |
देशः | भारतम् |
केन्द्रशासितप्रदेशः | ३१ अक्टुबर् २०१९[१] |
राजधानी | लेह,[२] कारगिल[३] |
मण्डलानि | २ |
Government | |
• Body | लदाख प्रशासनम् |
• उपराज्यपालः | राधा कृष्ण माथुर |
• लोकसभा सांसद | जमयाङ्ग् सेरिङ्ग् नामग्याल् (भाजपा) |
• उच्चन्यायालयः | जम्मूकाश्मीरप्रदेशस्य लद्दाखप्रदेशस्य च उच्चन्यायालयः |
Area | |
• Total | ५९,१४६ km२ |
Highest elevation | ७,७४२ m |
Lowest elevation | २,५५० m |
Population (२०११) | |
• Total | २,७४,२८९ |
• Density | ४.६/km२ |
Demonym(s) | लदाखी |
भाषाः | |
• आधिकारिक | उर्दू, हिन्दी and आङ्ग्ल |
• भाषितम् | लदाखी, पुरगी, बाल्टी च |
Time zone | UTC+05:30 (भारतीयप्रमाणसमयः (IST)) |
ISO 3166 code | IN-LA |
Vehicle registration | LA[६] |
Website | ladakh.nic.in |
लदाख् वा लद्दाख़् (लदाखी - ལ་དྭགས; आङ्ग्ल: Ladakh) भारतत्वेन केन्द्रशासितप्रदेशेन प्रशासितः प्रदेशः यत् बृहत्तरस्य कश्मीरप्रदेशस्य भागं भवति, १९४७ तः भारतम् पाकिस्थानम् चीन मध्ये विवादस्य विषयः अभवत् च । अल्पः तिब्बतः (Little Tibet), चन्द्रभूमि (the Moonland), अन्तिम शाङ्ग्रीला (Last Shangrila) इत्येतानि लदाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं चीनदेशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । श्रीनगरतः ४३४ कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’ (बुद्धमन्दिरम्), बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति ।
२०१९ अगस्तमासे जम्मूकाश्मीरपुनर्गठनम् अधिनियमानुसरणं लद्दाखस्य स्थापना भारतस्य केन्द्रशासितप्रदेशरूपेण कृता । ततः पूर्वं जम्मूकाश्मीरराज्याः भागः आसीत् । लद्दाखः बृहत्तमः द्वितीयः न्यूनतमः जनसंख्यायुक्तः भारतस्य केन्द्रशासितप्रदेशः च ।
कालः[सम्पादयतु]
जूनमासतः सप्तम्बरपर्यन्तम् एव अत्र वासः कर्तुं शक्यते । अन्यमासेषु अतीवशैत्यं भवति ।
सम्बद्धाः लेखाः[सम्पादयतु]
- जम्मूकाश्मीरराज्यम्
- जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः)
- लदाखीभाषा
- बाल्टीभाषा
- गिलगिट-बाल्टिस्थानम्
- कारगिलयुद्धम्
- भारतस्य राज्यानि
- भारतस्य केन्द्रशासितप्रदेशाः
उल्लेखाः[सम्पादयतु]
- ↑ "The Gazette of India". egazette.nic.in. आह्रियत 3 January 2021.
- ↑ "Ladakh Gets Civil Secretariat". 17 October 2019.
- ↑ "LG, UT Hqrs, Head of Police to have Sectts at both Leh, Kargil: Mathur". Daily Excelsior. 12 November 2019. आह्रियत 17 December 2019.
- ↑ "MHA.nic.in". MHA.nic.in. Archived from the original on 8 December 2008. आह्रियत 21 June 2012.
- ↑ "Saltoro Kangri, India/Pakistan". peakbagger.com. आह्रियत 9 August 2019.
- ↑ "Part II—Section 3—Sub-section (ii)". Gazette of India, Extraordinary (Controller of Publications, Delhi-110054). 25 November 2019: 2.
- Pages with non-numeric formatnum arguments
- लेखs with short description
- Infobox settlement pages with bad settlement type
- Pages using deprecated image syntax
- निर्देशाङ्कः विकिडेटा-जाले उपलब्धः वर्तते
- Articles containing explicitly cited English-language text
- जम्मूकाश्मीरराज्यस्य प्रमुखनगराणि
- जम्मूकाश्मीरराज्यस्य प्रेक्षणीयस्थानानि