विश्वासः हेच् आर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

डा हेच्. आर्. विश्वासः कश्चन संस्कृतविद्वान्। सः मङ्गलूरुनगरे वसति।[१] एस् एल् भैरप्पस्य आवरणम् इत्युपन्यासस्य अनुवादार्थं (कन्नडतः संस्कृतम् प्रति)केन्द्रसाहित्यअकाडमीपुरस्कारं प्राप्तवान्।[२]

विश्वासः संस्कृतान्दोलने सक्रियः वर्तते। पञ्च वर्षाणि संस्कृतमासपत्रिकायाः सम्भाषणसन्देशस्य सम्पादकः अपि आसीत्। [२][३] विश्वसंस्कृतपुस्तकमेलायाः कार्यकारिगणसदस्यः, संस्कृतभारत्याः अखिलभारतप्रकाशनप्रमुखश्च आसीत्।[४][५] राष्ट्रियसंस्कृतसंस्थानस्य संस्कृतसम्भाषणपाठानां पाठकः अपि आसीत्। ते पाठाः ज्ञानदर्शनवाहिन्यां डिडि भारतीवाहिन्यां च प्रसारिताः। होसदिगन्त इति कन्नडपत्रिकायां सङ्गत इति साप्ताहिकं लेखं लिखति स्म। ५ कक्ष्यातः ७ कक्ष्यापर्यन्तं संस्कृतपाठ्यचर्यारचनसमितौ विश्वासः कार्यम् अकरोत्।[४]

विश्वासः कुवेम्पुविश्वविद्यालयतः एम्. ए पदवीं प्राप्तवान्। सः विद्वत्पदवीधरश्च वर्तते।[२]

आवरणम् इत्यस्य कन्नडभाषायाः उपन्यासस्य संस्कृतानुवादः विश्वासेन कृतः २००८ तमे नवम्बर् मासे प्रकाशितः[६] [७] तस्य मत्ते होत्तितु हीब्रू हणते इति कन्नडभाषापुस्तकम् जि. वेङ्कटसुब्बय्येन लोकाय अर्पितम्।[८] and was briefly on the best-seller list in 2006.[९] एस् एल् भैरप्पस्य पर्व इति उपन्यासः अपि विश्वासेन संस्कृतेन अनूदितः, २०१२ तमे वर्षे प्रकाशितः.[१०] २०१३ तमे वर्षे साहित्यअकाडेमीबालसाहित्यपुरस्कारं[११] मार्जालस्य मुखं दृष्टम् इत्युपन्यासग्रथनाय प्राप्तवान्।[१२]

कृतयः[४][सम्पादयतु]

संस्कृतपुस्तकानि

  • अपश्चिमः पश्चिमे
  • हेमच्छकटिकम्
  • कौशलबोधिनी
  • भुवमानीता भगवद्भाषा
  • मार्जालस्य मुखं दृष्टम्

कन्नडकृतयः

  • मत्ते होत्तितु हीब्रू हणते
  • पिडिदु संस्कृत सूत्रव
  • सङ्घं शरणं गच्छामि

अनुवादः

  • आवरणम्[६]
  • पर्व

उल्लेखाः[सम्पादयतु]

  1. Reviving Sanskrit in Mangalore. 11 January 2007. Archived from the original on 3 March 2016. आह्रियत 11 April 2019. 
  2. २.० २.१ २.२ Dr.Vishwas gets Sahitya Academy Award Archived २०१८-०१-०३ at the Wayback Machine, Mangalore: Dr Vishwasa gets Sahitya Academy Translation Award 2010 Archived २०१६-०३-०३ at the Wayback Machine
  3. "Attack on institute condemned". The Hindu. 8 January 2004. Archived from the original on 7 March 2008. आह्रियत 11 April 2019. 
  4. ४.० ४.१ ४.२ "Dr Vishwas of Samskrit Bharati gets Sahitya Academy Award". Organiser. 6 March 2011. 
  5. "Working Committee". Archived from the original on 2019-03-26. आह्रियत 2019-04-11. 
  6. ६.० ६.१ "Sanskrit Avarana to be brought out". Deccan Herald. 26 October 2008. Archived from the original on 6 April 2012. आह्रियत 11 April 2019. 
  7. "Sanskrit version of 'Avarana' released in Mangalore". Oneindia. 4 November 2008. Archived from the original on 8 October 2012. आह्रियत 11 April 2019. 
  8. "In Bangalore Today". The Hindu. 18 May 2006. Archived from the original on 30 October 2007. आह्रियत 11 April 2019. 
  9. "Top 10 books of the week". The Hindu. 25 August 2006. Archived from the original on 29 June 2011. आह्रियत 11 April 2019. 
  10. "Translation is challenging work, say writers". The Hindu. 19 November 2012. 
  11. Samskrita Bharati’s Dr H R Vishwas gets Bal Sahitya Puraskar
  12. Press Release. 

बाह्यसम्पर्काः[सम्पादयतु]

Speeches by him
"https://sa.wikipedia.org/w/index.php?title=विश्वासः_हेच्_आर्&oldid=482059" इत्यस्माद् प्रतिप्राप्तम्