विश्वेश्वरानन्द वैदिक शोध संस्थान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विश्वेश्वरानन्द वैदिकसंशोधनसंस्था वैदिकसाहित्यस्य शोधसंस्थानम् अस्ति । अस्य संस्थायाः कार्यं मुख्यतया वैदिककोशस्य निर्माणे एव केन्द्रितम् आसीत् । एतदतिरिक्तं वैदिकसंहितानां मानकप्रकाशनानां, भाष्यानां, संस्कृतसाहित्यस्य अन्यक्षेत्रेषु च शोधकार्यं च संस्थां करोति । अस्य स्थापना स्वामी विश्वेश्वरानन्देन स्वामी नित्यानन्देन च शान्तकुटी, शिमला इत्यत्र कृता, पश्चात् लाहौरनगरस्य आचार्यविश्वबन्धुशास्त्री इत्यनेन संरक्षणं प्राप्तम् । भारतस्य विभाजनस्य अनन्तरं पञ्जाबस्य होशियारपुरस्य साधु आश्रमे अयं आश्रमः प्रफुल्लितः अभवत् । एषा संस्था अनेकानां प्रशंसानां केन्द्रं जातम् अस्ति । वैश्विकरूपेण प्रशंसिता कम्पनी।

स्थापित- विकास[सम्पादयतु]

अस्य शोधसंस्थानस्य स्थापना नवम्बर १९३० तमे वर्षे स्वामी विश्वेश्वरानन्देन स्वामी नित्यानन्देन च शिमलानगरस्य शान्तकुट्यां 'वैदिकसंशोधनसंस्था' इति नाम्ना कृता । प्रत्येकं शब्दस्य भिन्नार्थान् दत्त्वा वैदिकव्याकरणम् अनुसृत्य तस्य मूलप्रत्ययादिकं च व्याख्यानं कृत्वा अन्यैः विद्वांसैः तावत्पर्यन्तं प्राप्तानि सर्वाणि भाष्याणि च एतादृशं वैदिककोशस्य निर्माणं तस्य मुख्यं उद्देश्यम् अस्ति। एतादृशं शब्दकोशं निर्मातुं प्रथमं सर्वेषां वेदानां वर्णक्रमेण श्रेणीक्रमस्य निर्माणम् आवश्यकम् अभवत् । एतेषां कार्याणां कृते बडोदा- नगरस्य महाराजा गैकवाडः संस्थायाः स्थापनायै धनं प्रदत्तवान् । पटियाला -केओन्थल-महाराजाः भूमिं प्रदत्तवन्तः । स्वामी विश्वेश्वरानन्दः स्वामी नित्यानन्दः च चतुर्णां वेदानां श्रृङ्खलां निर्माय १९०८ तः १९१० ई.|

अस्य संस्थायाः मुख्यसंस्थापकद्वयेषु अन्यतमस्य वैदिकसूचकाङ्कानां मुख्यसम्पादकानाम् अपि अन्यतमस्य स्वामी नित्यानन्दस्य असामयिकमृत्युकारणात् १९१४ तमे वर्षे जनवरीमासे ८ दिनाङ्के स्वामी विश्वेश्वरानन्दः विभिन्नैः विद्वानैः सह एकस्य समर्थस्य युवाविद्वान् इत्यस्य आवश्यकतायाः विषये चर्चां कृतवान् कार्यम्‌। अस्मिन् विषये अध्ययनं समाप्य आचार्यविश्वबन्धुशास्त्री इत्यस्य परिचयः लाहौरस्य रायबहादुरमुलराजेन, यः तत्कालीनः आर्यसमाजस्य प्रमुखः आसीत् । तस्मिन् समये आचार्यविश्वबन्धुः डी.ए.वी.महाविद्यालयसमाजेन चालितस्य दयानन्दमहाविद्यालये आचार्यरूपेण कार्यं कुर्वन् आसीत् । यदा स्वामी विश्वेश्वरानन्दः कोषप्रभारः दत्तः तदा सः १९२४ ई.तः कोषनिरीक्षणकार्यं कर्तुं आरब्धवान् । संस्थायाः एतत् कार्यम् १९३४ तमे वर्षे जूनमासस्य १ दिनाङ्कपर्यन्तं लाहौर-नगरस्य दयानन्दब्रह्ममहाविद्यालये अचलत् । स्वामी विश्वेश्वरानन्दस्य मृत्युः २३ नवम्बर् १९२५ तमे वर्षे अभवत् । सः कोषनिर्माणार्थं स्वयमेव संगृहीतं १.५ लक्षरूप्यकाणि दानं कृतवान् ।

क्रमेण यथा यथा संस्थायाः आकारः कार्यः च वर्धते स्म तथा तथा सर्वकारात् समाजात् च विधिपूर्वकं धनं प्राप्तुं संस्थायाः पञ्जीकरणम् आवश्यकम् अभवत् । १८६० तमे वर्षे २१ तमे अधिनियमस्य अन्तर्गतं १९३५ तमे वर्षे मेमासस्य ९ दिनाङ्के विश्वेश्वरानन्दवैदिकसंशोधनसंस्था सभा इति नाम्ना संस्थारूपेण अस्य स्थापना अभवत् । १९३६ तमे वर्षे जुलै-मासस्य १ दिनाङ्कात् आरभ्य सर्वाणि कार्याणि अस्य संस्थायाः कार्याणि आरब्धानि । मान्यतायाः कारणात् १९४०-४१ यावत् संस्थायाः नियमितरूपेण सर्वकारीयअनुदानं प्राप्तुं आरब्धम् । अनेके प्रान्तीयसर्वकाराः, राजानः, विश्वविद्यालयाः च सहायतां दातुं आरब्धाः सन्ति । आचार्यविश्वबन्धु शास्त्री इत्यस्य सम्पादने विशाले वैदिक-श्रृङ्खला-शब्दकोष-कृतिः बृहत्-परिमाणेन क्रियते । अस्य कार्यस्य सुचारुतया निष्पादनार्थं संस्था स्वकीयं मुद्रणपत्रं आरब्धवती । ए.डी. श। १९३५ तमे वर्षे ब्राह्मण- आरण्यक-ग्रन्थानां विशालस्य 'वैदिक-पदानुक्रमिक-शब्दकोशस्य' प्रथमः भागः प्रकाशितः । १९३६ तमे वर्षे ब्राह्मण-आरण्यकभागस्य द्वितीयखण्डः अपि प्रकाशितः । तदनन्तरं संहिताभागस्य कार्यम् आरब्धम् । १९४२ तमे वर्षे संहितायां प्रथमभागः प्रकाशितः । इतरथा , वाल्मीकीयस्य रामायणस्य (उत्तरपश्चिमशाखा) संस्थायाः सम्पादनं पञ्चभागेषु कृतम् । लाहौरस्य डीएवी महाविद्यालयस्य शोधविभागस्य अन्तर्गतं प्रकाश्यते । अस्य पञ्चमः खण्डः (सुन्दरकाण्डः) आचार्यविश्वबन्धुशास्त्री सम्पादने १९४० तमे वर्षे प्रकाशितः । १९४४ तमे वर्षे लाहौरतः तस्य सम्पादकत्वेन छाटाकाण्ड (युद्धकाण्डम्) प्रकाशितम् ।

तदनन्तरं भारतीयस्वातन्त्र्यसङ्घर्षस्य भारतविभाजनस्य च अत्यन्तं कठिनपरिस्थित्या लाहौर-नगरस्य संस्थायाः कार्यं संकटग्रस्तम् अभवत् । संस्थायाः सम्मुखे बृहत्तमा समस्या भारते निर्मितानाम् अप्रकाशितानां सामग्रीनां कथञ्चित् रक्षणं भवति, यत्र भोजपत्रपट्टिकासु लिखिताः सहस्राणि अप्रकाशिताः पाण्डुलिपयः, सहस्राणि दुर्लभाः सन्दर्भग्रन्थाः अपि च 'वैदिकपदानुक्रमस्य' मुद्रितभागाः अपि सन्ति। एतानि द्रव्याणि एतावता विशालानि आसन् यत् ते चतुःसहस्रेषु बोरेषु बहु कष्टेन समाहिताः आसन् । पाकिस्तानसर्वकारेण भारतं प्रेषयितुं साहाय्यं कर्तुं प्रार्थितस्य अनन्तरं प्रतिबन्धः कृतः । इदानीं एषा सम्पत्तिः पाकिस्तानस्य इति कथ्यते । एतादृशे परिस्थितौ आचार्यविश्वबन्धुशास्त्री लाहौरतः भारतम् आगच्छन्तः जनानां माध्यमेन एतत् विशालं उपकरणं पञ्जाबं प्रति प्रेषितवान् ।

स्वतन्त्रे भारते[सम्पादयतु]

स्वतन्त्रभारतस्य कृते नवीनः वैदिकपदानुक्रमकोषः तत्सम्बद्धं कार्यं च २ नवम्बर् १९४७ तमे वर्षे पञ्जाबस्य होशियारपुरे श्रीधनीरामभल्लाद्वारा चालितस्य साधुआश्रमे आरब्धम् अस्मात् पूर्वं आचार्यविश्वबन्धुः सहकारिभिः सह पञ्जाबदेशात् प्रेषितां वैदिकसामग्रीणां अन्वेषणं कुर्वन् आसीत् ।तस्य विशालसङ्ग्रहस्य भागः १९४७ तमे वर्षे सितम्बरमासस्य १३ दिनाङ्के ३० बोराः साधुआश्रमं प्राप्तवन्तः । १९४८ तमे वर्षे मध्यभागे यावत् सर्वाणि मालवाहनानि साधुआश्रमं प्राप्तवन्तः । अत्र संस्थायाः पुनः स्थापनायां गोपीचन्दभार्गवः, पटियाला महाराजः च पूर्णतया आर्थिकसहायतां दत्तवान् । १९४७ तः १९४९ पर्यन्तं अनेककष्टानां मध्ये पुनः संस्था स्थिररूपं ग्रहीतुं आरब्धा । धनीराम भल्ला जी इत्यस्य वंशजाः सभायाः नाम्ना साधु आश्रमभूमिं पञ्जीकृत्य न्यासरूपेण परिणमयितवन्तः, अतः संस्था पुनः स्थापिता ।

अधुना एषा संस्था विशालं रूपं गृहीतवती अस्ति। अत्र छात्राणां कृते आधुनिकछात्रावासाः निर्मिताः सन्ति । बहिः आगच्छन्तः शोधकर्तृणां कृते पृथक् पृथक् कक्ष्याः व्यवस्थाः कृताः सन्ति । आगन्तुकानां कृते अतिथिगृहाणि सन्ति । एकं केन्द्रीयं कक्षं यत्र वैदिककोर्पसस्य कार्यं कुर्वन्तः विद्वांसः उपविष्टाः आसन्। एतदतिरिक्तं संस्थायाः परिसरे महासुभाषितकोशकक्षः, प्रशासनिकविभागः, विशालः आधुनिकनिर्मितः पुस्तकालयः च अस्ति । तदतिरिक्तं प्रेसविभागः, बैंकः, डाकघरः, भोजनालयः इत्यादयः सर्वे तस्य अन्तर्गताः सन्ति ।

१९५७ तमे वर्षे पञ्जाबविश्वविद्यालयेन दक्षिणभारतीयलिपिपाण्डुलिपिनां देवनागरीलिप्यां परिवर्तनार्थं तस्य शोधार्थं च संस्थायां 'हस्तलिखितपाठप्रतिलेखनविभागः अनुसन्धानविभागः' इति स्थापना कृता ।

पूरक खण्ड[सम्पादयतु]

अस्याः संस्थायाः अन्तर्गतं निम्नलिखितविभागाः कार्यं कुर्वन्ति- १.

शिक्षा विभाग[सम्पादयतु]

आचार्यविश्वबन्धुशास्त्री इत्यनेन स्थापितं विभागं १९५९ तमे वर्षे स्नातकोत्तरशिक्षां प्रारभत । शास्त्री, आचार्य, हिन्दी प्रभाकर इत्यादिभिः सह एम.ए.संस्कृतस्य अध्यापनस्य व्यवस्था कृता ।

शास्त्रम्[सम्पादयतु]

संस्थायाः बृहत्तमा सम्पत्तिः अस्य पुस्तकालयः अस्ति । संस्थायाः परिसरे पञ्जाबविश्वविद्यालयस्य निरीक्षणे परिपालितं अद्वितीयं पुस्तकालयम् अस्ति । अस्मिन् प्रायः २५० वृत्तपत्राणि पत्रिकाश्च नियमितरूपेण दृश्यन्ते ।

प्रकाशन विभाग[सम्पादयतु]

अद्यावधि एषा संस्था वैदिकसाहित्यसम्बद्धानां प्रायः १००० ग्रन्थानां सम्पादनं, लेखनं, प्रकाशनं च कृतवती अस्ति । संस्थातः प्रकाशितः पद्मभूषण आचार्यविश्वबन्धुशास्त्रीद्वारा सम्पादितः वैदिकपदानुक्रमिककोषः विश्वसाहित्ये विशेषं स्थानं धारयति । १६ खण्डेषु विभक्तः अयं विशालः कोर्पस् प्रायः ११,००० पृष्ठेषु प्रकाशितः अस्ति । पञ्जाबविश्वविद्यालयेन अर्थैः सह वैदिककोशस्य निर्माणं संस्थायाः परिसरे निरन्तरं प्रचलति।

पत्रिकाः[सम्पादयतु]

अस्याः संस्थायाः १९५२ ई.तः हिन्दीमासिकपत्रिका 'विश्वज्योति' प्रकाश्यते । पत्रिकायाः स्वर्णजयन्तीवर्षं २००२ ई. तमे वर्षे सम्पन्नम् । संस्कृतस्य प्रचारार्थं एषा संस्था 'विश्वसंस्कृतम्' इति पत्रिकायाः प्रकाशनं १९६३ ई.तः आरब्धवती । आङ्ग्लभाषायां 'VVRI' शोधबुलेटिनस्य प्रकाशनमपि २००२ ई.तः आरब्धम् ।

प्रकाशन[सम्पादयतु]

  • ऋग्वेदिक मन्त्रानुक्रमणिका
  • भारतीयप्रहेलिका- संस्कृतसाहित्यस्य इतिहासे विस्मृतः अध्यायः
  • सार्वभौम राज्यरूपेण पंजाबः (१७९९-१८३९) २.
  • ऋग्वेद-ऋषिदेवतचन्दोनुक्रमणिका
  • ऋग्वेदे सत्यलोकः अध्ययनम्
  • अथर्ववेद - एक साहित्यिक अध्ययन
  • केरल का इतिहास हिन्दू ज्योतिष विद्यालय: परिप्रेक्ष्य में
  • पाणिनीयव्याकर्णेभिनववर्तिकानि
  • वैदिकव्याख्यानस्य तुलनात्मकः आलोचनात्मकः च शब्दकोशः एकः नमूना
  • उपनिषदुद्धार-कोशः १. : सच वेदिका-वन्म्यन्तर्गताभ्योपनिषद्भ्यः भगवद्गीतायश समुरद्वधधाम प्राचीन-भारतीय-विधा-विध-विद्या-विज्ञान-पृथिकौपैकनम शैतान संक्षेप
  • अम्बे जोगाई से यादव शिलालेख
  • अथर्ववेद-ऋषिदेवताचन्दो-नुक्रमणिका
  • भारतीहरिविर्चितः पुरुषार्थोपदेशः
  • अनुभवनन्दलहारी (केसवानन्दयति विरचिता) २.
  • जोनाराजु राजतरङ्गिणी
  • वैतन-श्रौत-सूत्र: सोमादित्यकृत-क्षेपानुविधि-संज्ञाकभासोपेतं
  • श्रीवरी राजतरङ्गिणी शुकं च
  • ऋग्वेदः सिन्धु उपत्यका सभ्यता च
  • शिवकवि-विरचितं विवेकचन्द्रोदयनातकं
  • ग्रहणं न्यायदीपिका
  • चार्वाक-समिक्षः
  • सांक्षित मनुस्मृति : स्रोतपाठः : साधारणार्थेन सह
  • वैदिक-पदानुक्रम-कोशः १.
  • महापुरुषाणां महाविचाराः आदर्शाः वा तेषां आदर्शाः सन्ति

स्रोतांसि[सम्पादयतु]