शिलिगुडिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शिलिगुडि
महानगरम्
Śiligur̤i
उपरि वामतः घडीयानदिशा:
शिलिगुडि वायवीय दृश्य, विज्ञानकेन्द्र प्रवेशद्वारम्, शिलिगुडि मठः, सुकनावनम्, तीस्ता नदी, घडीगोपुरे शिलिगुडि कला, सेवोक सेतुः, शिलिगुडितः कञ्चेनजङ्गा पर्वतः, शिलिगुडिनगरे क्रीडनकंयानं, शिलिगुडि यातायात मार्ग
Nickname(s): 
ईशानभारतस्य द्वारम्
लुआ त्रुटि पटलम्:Location_map में पंक्ति 502 पर: Unable to find the specified location map definition. Neither "Module:Location map/data/India3" nor "Template:Location map India3" exists।
Coordinates: २६°४३′उत्तरदिक् ८८°२६′पूर्वदिक् / 26.71°उत्तरदिक् 88.43°पूर्वदिक् / २६.७१; ८८.४३निर्देशाङ्कः : २६°४३′उत्तरदिक् ८८°२६′पूर्वदिक् / 26.71°उत्तरदिक् 88.43°पूर्वदिक् / २६.७१; ८८.४३
Country India
State West Bengal
District
No. of Wards 47[१]
Government
 • Type Municipal Corporation
 • Body
 • Mayor Goutam Deb
 • Police Commissioner Gaurav Sharma, IPS
Area
 • Urban ११७.५४ km
 • Metro २,२२२.५९ km
Area rank 3rd in West Bengal
Highest elevation
१४० m
Lowest elevation
११४ m
Population
 (2011)[४][६]
 • महानगरम् ५,१३,२६४[२]
 • Rank 3rd in West Bengal
 • Urban ७०१,४८९
Languages
 • Official Bengali[८][९]
Time zone UTC+5:30 (IST)
PIN
734 001-734 015 (city limits), 734 401-734 436(suburbs), 735 133-735 135
Telephone code 0353, 0354
Vehicle registration WB 73/74
Lok Sabha constituency Darjeeling, Jalpaiguri
Police Siliguri Police Commissionerate
Website www.siligurismc.in, www.siliguri.gov.in

1The coordinates given here are in metric system and based upon the Microsoft Encarta Reference Library Map Center 2005

2 The Vehicle Code given here is based upon the Siliguri Sub-Divisional Court, Darjeeling District Court and Jalpaiguri District Court documentations.

शिलिगुडि, (pronounced: [ˈʃiliɡuɽi]) पश्चिमबङ्गस्य एकं प्रमुखं नगरम् अस्ति यत् समीपस्थेन मण्डलराजधानी जलपाइगुडि इत्यनेन सह "युग्मनगराणि" निर्माति । अयं नगरः भारतस्य पश्चिमबङ्गराज्यस्य दार्जिलिङ्ग् - जल्पाइगुडि-मण्डलयोः क्षेत्रेषु विस्तृतः अस्ति । "ईशान्यभारतस्य द्वारम्" इति नाम्ना प्रसिद्धः शिलिगुडि त्रयः Ts :- Tea-चायः, Timber-काष्ठं, Tourism-पर्यटनं च - कृते लोकप्रियम् अस्ति । [१०] महानन्दानद्याः तटे, हिमालयपर्वतस्य पादभागे तीस्तानद्याः च तटे स्थितम् अस्ति | [११] कोल्काता तथा आसान्सोल् इत्येतयोः पश्चात् शिलिगुडि पश्चिमबङ्गराज्ये तृतीयः बृहत्तमः नगरीयसमूहः अस्ति । [१२] [१३]

पश्चिमबङ्गराज्ये शिलिगुडि इत्यस्य सामरिकं महत्त्वं महत् अस्ति। इदं सुलभतया स्थितम् अस्ति, यत् चत्वारि अन्तर्राष्ट्रीयसीमाः अर्थात् चीनस्य जनगणराज्यः, नेपालः, बाङ्ग्लादेशः, भोटान्तः च सम्बध्दयति । एतत् ईशान्यभारतम् अपि मुख्यभूमिभारतेन सह सम्बध्दयति। पूर्वहिमालयस्य पादभागे स्थितं शिलिगुडि एकं महत्त्वपूर्णं व्यापारिकं परिवहनकेन्द्रम् अस्ति । [१४]

नगरस्य इतिहासः[सम्पादयतु]

सिक्किमस्य राजतन्त्रस्य शासनकाले दार्जिलिङ्गमण्डलस्य मानचित्रम् (१८३८)

मध्ययुगस्य इतिहासः[सम्पादयतु]

दार्जिलिङ्गमण्डलस्य मानचित्र (१८७६), ब्रिटिश-भारतसर्वकारेण "नियन्त्रितक्षेत्रम्" इति मन्तव्यस्य अनन्तरम्

शैलेन देब्नाथस्य मते "शिलिगुडि" इत्यस्य अर्थः कंकडानां अथवा पाषाणानां स्तूपः। १९ शतकपर्यन्तम् अयं प्रदेशः "शिल्चागुडि" इति उच्यते स्म यदा अस्य प्रदेशस्य आच्छादनं सघनं डोल्कावनम् आसीत् । शिलिगुडि सिक्किमराजत्वस्य एकः लघुः कृषिग्रामः आसीत् | १७८८ तमे वर्षे नेपालराज्येन एतत् गृहीतम्, तदनन्तरं किराति -नेपाली- लेप्चा -जनाः अस्मिन् प्रदेशे निवसितुं आगताः । [१५]

तस्मिन् समये फान्सिदॅवा - नगरस्य शिलिगुडि - नगरस्य दक्षिणे महानन्दा - नगरस्य एकस्य नदी - बन्दरगाहस्य मालदा - बङ्ग - बिहार - देशैः सह व्यापारबन्धनं भवितुं महत्त्वपूर्णा भूमिका आसीत् | एवं भूटानी - सिक्किमी -जनाः स्वमुख्यभूमिं प्रति मालम् आनेतुं अस्याः नदीतटस्य व्यापाररेखायाः उपयोगं कुर्वन्ति स्म ।


नगरस्य आधुनिकः इतिहासः[सम्पादयतु]

शिलिगुडि इत्यस्य आरम्भः लघुक्षेत्ररूपेण अर्थात् अधुना शक्तिगढः, नगरस्य दक्षिणभागः, महानन्दानद्याः तटे अभवत् । १८१५ तमे वर्षे ब्रिटेन- नेपालयोः मध्ये हस्ताक्षरितायाः सुगौली-सन्धिः, शिलिगुडि -नगरस्य सम्भावनाम् परिवर्तयति स्म । क्रमेण दार्जिलिङ्ग-पर्वतैः, नेपाल-मुख्यभूमिभिः च सह पारगमनबिन्दुः अभवत् । १८१५ तमे वर्षात् आरभ्य शिलिगुडि-नगरस्य सामरिक-व्यापार-सुविधायाः कारणात् लघुनगरत्वेन तीव्रगत्या वृद्धिः आरब्धा । १८६५ तमे वर्षे आङ्ग्लाः दार्जिलिङ्ग्-नगरं सम्पूर्णं डूआर्स्-प्रदेशं च गृहीत्वा चायवृक्षाणां निर्माणं कृत्वा तस्य उत्पादनानि इङ्ग्लैण्ड्-देशं प्रति निर्यातयन्ति स्म । सुलभनिर्यातनाय ते शिलिगुडि-नगरस्य रेलस्थानकं प्रवर्तयन्ति स्म यत् अद्यपर्यन्तं वर्तते, तथा च १८८० तमे वर्षे अस्मात् स्टेशनात् दार्जिलिङ्ग्-नगरं प्रति क्रीडनकं-रेलस्थानकं प्रवर्तयन्ति स्म । अनेन शिलिगुडि १९०७ तमे वर्षे उपविभागीयनगरपदवीं प्राप्तुं साहाय्यं कृतम् । [१६]

स्वातन्त्र्यानन्तरं शिलिगुडिनगरात् गच्छन्ती क्रीडनकं-रेल, १९५५ तमे वर्षे

" शिलिगुडि-कॉरिडोर्(संकीर्ण भूखण्डः) " इत्यस्य निर्माणं तदा अभवत् यदा १९४७ तमे वर्षे बङ्गस्य पश्चिमबङ्गस्य पूर्वपाकिस्तानस्य (पश्चात् बाङ्गलादेशस्य) च विभक्तः अभवत्, पश्चात् १९७५ तमे वर्षे सिक्किमस्य भारतेन सह विलयः अभवत् । [१७] अस्मिन् समये बहवः प्रवासिनः उत्तमसुविधानां कृते अत्र निवसितुं आगतवन्तः येन जनसंख्यायाः वृद्धिः अभवत् । पश्चात् १९५० तमे वर्षे शिलिगुडि नगरपालिकापदं प्राप्तवान् । [१८] शिलिगुडि-नगरस्य महत्त्वं मनसि कृत्वा १९५१ तमे वर्षे नवनिर्मितेन (१९४९) मीटर्-मापकेन सिलिगुरी-जन्क्शन्-रेलस्थानकेन सह असम-रेल-सम्बद्धस्य स्थापना अभवत्। १९६१ तमे वर्षे कतिपयवर्षेभ्यः अनन्तरं एते सर्वे स्टेशनाः ब्रॉड् गेज् न्यू जलपाईगुडि जंक्शन् रेलस्थानकेन सह सम्बद्धाः अभवन् यत् पश्चात् पूर्वोत्तरभारतस्य महत्त्वपूर्णं रेलस्थानकं जातम् [१९]

प्रचण्डवृद्ध्या शिलिगुडि इदानीं पूर्वदृष्टिकोणात् दूरम् अस्ति, गुवाहाटी -नगरात् परं पूर्वभारतस्य बृहत्तमं द्रुततमं च वर्धमानं नगरम् अस्ति। १९७१- १९८१ तमे वर्षे शिलिगुडि-नगरस्य विकासस्य दरः ५७.८% आसीत्, एतां वृद्धिं विचार्य शिलिगुडि १९८१ तमे वर्षे एकीकृतनगरविकासपरियोजनाकार्यक्रमस्य अन्तर्गतम् अभवत् । शिलिगुडि १९८१–१९९१ तमे वर्षे जनसंख्यावृद्धेः ४६.८३% भागं स्पृशति स्म । भारतस्य चीनस्य च मध्ये र्न थोस् ल गिरिपथ-मार्गेण व्यापारार्थं सन्धिः, अन्तर्राष्ट्रीयपरिवहनस्य रसदस्य च केन्द्रत्वेन शिलिगुडि-नगरस्य विकासं सम्भावनाञ्च त्वरितवती अस्ति। पश्चात् १९९४ तमे वर्षे शिलिगुडि इत्यनेन नगरनिगमः निर्मितः यस्य दायित्वं शिलिगुडिनगरस्य नागरिकमूलसंरचनायाः प्रशासनस्य च अस्ति । शिलिगुडि इदानीं कोल्काता-आसान्सोल्-नगरयोः पश्चात् पश्चिमबङ्गस्य तृतीयं बृहत्तमं नगरम् इति स्थितिं प्राप्तवती अस्ति। [२०]

सन्दर्भाः[सम्पादयतु]

  1. "Siliguri-no. of wards". www.census2011.co.in.  Unknown parameter |access-date= ignored (help)
  2. "Welcome to Siliguri Municipal Corporation, Siliguri, West Bengal". 
  3. ३.० ३.१ "Siliguri City". sjda.org.  Unknown parameter |access-date= ignored (help)
  4. ४.० ४.१ "West Bengal Govt. Department of Municipal Affairs". Wbdma.gov.in. 
  5. ५.० ५.१ "SJDA". sjda.org.  Unknown parameter |access-date= ignored (help)
  6. "District Census Handbook Darjiling". District Primary Census Abstract, Census of India 2011. censusindia.gov.  Unknown parameter |access-date= ignored (help)
  7. "Urban Agglomerations/Cities having population 1 lakh and above". Provisional Population Totals, Census of India 2011. censusindia.gov.  Unknown parameter |access-date= ignored (help)
  8. "Fact and Figures". Wb.gov.in.  Unknown parameter |access-date= ignored (help)
  9. "52nd Report of the Commissioner for Linguistic Minorities in India". Nclm.nic.in. Ministry of Minority Affairs. p. 85. Archived from the original on 25 May 2017.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  10. "Siliguri- the gateway to the northeast India". www.siligurismc.in. Archived from the original on 22 June 2019. आह्रियत 8 June 2019. 
  11. "Siliguri-about location". www.wbtourismgov.in. Archived from the original on 30 April 2019. आह्रियत 8 June 2019. 
  12. "Urban Agglomerations/Cities having population 1 lakh and above". Provisional Population Totals, Census of India 2011. आह्रियत 30 April 2019. 
  13. "Siliguri-description". www.siliguri.gov.in. आह्रियत 8 June 2019. 
  14. "History of Siliguri-SMC". Archived from the original on 27 July 2019. आह्रियत 4 August 2019. 
  15. "Handbook on Siliguri". asiscwb.org. Association of Schools for the Indian Schools Certificate. 2018. Archived from the original on 20 May 2019. 
  16. "Modern history of Siliguri". आह्रियत 30 April 2019. 
  17. "Sikkim Voters OK Merger With India". 16 April 1975. आह्रियत 20 May 2019. 
  18. "About Siliguri municipal corporation". www.siligurismc.in. Archived from the original on 8 June 2019. आह्रियत 8 June 2019. 
  19. The Dooars in Historical Transition. January 2010. 
  20. "Siliguri in recent days". www.siliguri.gov.in. आह्रियत 30 April 2019. 
"https://sa.wikipedia.org/w/index.php?title=शिलिगुडिः&oldid=483595" इत्यस्माद् प्रतिप्राप्तम्