सञ्चारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चारः

सञ्चारः ( /ˈsəŋxɑːrəhə/) (हिन्दी: संचार, आङ्ग्ल: Communications) मनुष्याणां परस्परं सम्पर्कस्य एकं साधनं वर्तते । अधिकान्तरे सञ्चाराय मनुष्यैः अनेकविधीनां प्रयोगाः कृताः । तेषु प्रयोगेषु तारप्रेषः, दूरवाणी च महत्वपूर्णा आसीत् । तारप्रेषः पश्चिमदिशि अमेरिका-देशस्य उपनिवेशवादस्य साधनम् अभूत् । वास्तविकरूपेण अमेरिका-देशस्य उन्नत्यै दूरवाणी एव कारणमासीत् । इदानीम् अपि दूरवाण्याः उपयोगः सर्वाधिकः भवति । विकासिदेशेषु उपग्रहमाध्यमेन जङ्गमदूरवाण्याः आविष्कारः अभवत् । अतः साम्प्रते काले जङ्गमदूरवाण्याः उपयोगः भवति ।[१]

अद्यतने विकासस्य गतिः बहु तीव्रा अस्ति । सर्वप्रथमः फाइबर्-तन्तूनां प्रयोगः सञ्चाराय अभवत् । विश्वस्य विकासेन सह वैज्ञानिकैः ताम्रतन्तूनाम् उपयोगः कृतः । तेन कारणेन अधिकगत्या सञ्चारः जातः । १९९०-२००० पर्यन्तं दूरसञ्चारस्य सङ्गणकेन सह विलयो जातः । तेन एकः समन्वितः जालः निर्मापितः । सः अन्तर्जालः इति प्रसिद्धः अभवत् ।[२]

स्थानीयेषु आपणेषु, गृहेषु, कार्यालयेषु, संस्थानेषु, यन्त्रागारेषु इत्यादिषु स्थानेषु सञ्चारमाध्यमेन कार्याणि भवन्ति । सम्पूर्णे विश्वस्मिन् अधिकतमानि कार्याणि सञ्चारस्य आधारभूतानि सन्ति । सञ्चारमाध्यमः अर्थात् मीडिया इति उच्यते । मीडिया इति शब्दः मीडियम् इति शब्दस्य बहुवचनम् अस्ति । अनेन माध्यमेन समाजे विचाराणाम् आदान-प्रदानं कर्तुं शक्यते । दूरभाषेण वार्तालापः, दूरदर्शने चलचित्रदर्शनं, समाचारपत्रं, आकाशवाणी इत्यादयः सञ्चारमाध्यमस्य स्वरूपाणि वर्तन्ते । एतेषां माध्यमानां विश्वस्मिन् सर्वत्र उपयोगः भवति । अतः अयं जनसञ्चार-माध्यमः अर्थात् मास्-मीडिया इत्युच्यते ।

सञ्चारस्य माध्यमं, प्रौद्योगिकी च[सम्पादयतु]

साम्प्रतं सञ्चारमाध्यमैः विना जीवनस्य कल्पना अपि न भवति । किन्तु तार-दूरदर्शनस्य, अन्तर्जालस्य च उपयोगः किञ्चित् समयपूर्वम् एव आरब्धः । एतेषां माध्यमानाम् उपयोगः २० वर्षात् पूर्वस्मादेव प्रचलदस्ति । जनसञ्चारमाध्यमैः प्रयोगेषु निरन्तरं परिवर्तनं जायते ।

समाचार-पत्रं, दूरदर्शनं, आकाशवाणी च कोटिजनेभ्यः प्राप्तुं शक्यते । यतः एतेषु सञ्चारेषु प्रौद्योगिकीनाम् उपयोगः क्रियते । समाचारपत्राणि टङ्कीकृतानि माध्यमानि सन्ति । एतानि नामानि सञ्चारमाध्यमेषु प्रयुक्तया प्रौद्योगिक्या सह सम्बद्धितानि सन्ति ।

प्रौद्योगिकीषु , यन्त्रेषु च परिवर्तनेन, आधुनिकतायाः कारणेन च सञ्चारमाध्यमानि जनेषु प्रेषितुं साहाय्यं प्राप्यते । एतैः सञ्चारमाध्यमैः ध्वनेः, चित्राणां च गुणवत्तायां वृद्धिर्भवति । किन्तु एतैः माध्यमेन अस्माकं जीवनस्य विचारधारायाम् अपि परिवर्तनं भवति । उदाहरणमस्ति यत् – दूरदर्शनेन विना जीवनस्य कल्पना अपि न कर्तुं शक्यते । "दूरदर्शनेन वयं विश्व-समाजस्य सदस्याः स्मः" इति मनसि स्थितम् अस्ति । अन्तरिक्षयानानां, तन्तुनां च विस्तृतजालमध्यमैः दूरं सम्प्रेषितुं शक्यते । तेन एव कारणेन वयं दूरस्थान् कार्यक्रमान् गृहे एव दृष्टुं शक्नुमः । दूरदर्शने ये केचन कार्यक्रमाः प्रचलन्तः सन्ति, तेषु अधिकतमाः कार्यक्रमाः संयुक्त राज्य अमेरिका इत्यस्मात् प्रेषिताः भवन्ति । दूरदर्शनमाध्यमेन वयं सम्पूर्णपृथिवीं निकटतया दृष्टुं शक्नुमः ।

सञ्चारमाध्यमं, धनं च[सम्पादयतु]

जनसञ्चारमाध्यमे उपयुक्तानि विभिन्नानि वस्तूनि बहुमूल्यानि भवन्ति । यथा दूरदर्शनकार्यालये यत्र समाचारवाचकः उपविशति तत्र दण्डदीपाः, चित्रग्राहिणी (camera), ध्वनिमुद्रणयन्त्राणि, सम्प्रेषणयन्त्राणि च बहुमूल्यानि भवन्ति ।

समाचार-कार्यालये बहवः जनाः भवन्ति । तेषां वेतनमानम् अपि निश्चितं भवति । पूर्वं लिखितम् अस्ति यत्, जनसञ्चारस्य माध्यमानि निरन्तरं परिवर्तन्ते । अतः नूतनयन्त्राणां व्यवस्थायां बहुधनस्य व्ययः अपि भवति । तेन अधिकधनस्य आवश्यकता भवति ।

यानि जनसञ्चारमाध्यमानि सन्ति, तानि सर्वाणि धनोपार्जनाय कार्यरतानि सन्ति । विभिन्नवस्तूनां विज्ञापनैः अपि धनोपार्जनं क्रियते । यथा – जङ्गमदूरवाणीनां, चाकलेहस्य, वस्त्राणां, वाहनानाम् इत्यादीनां विज्ञापनानि भवन्ति ।

सञ्चारस्य माध्यमानि, लोकतन्त्रं[सम्पादयतु]

लोकतन्त्रे देशस्य, विश्वस्य च विषये समाचाराणां प्रदर्शने सञ्चारमाध्यमेभ्यः महत्वपूर्णं साहाय्यं भवति । सञ्चारमाध्यमैः जनाः ज्ञातुं शक्नुवन्ति यत्, सर्वकारः कथं कार्यं करोति । समाचारमाध्यमैः जनाः अभियोगम् (Case) अपि कर्तुं शक्नुवन्ति ।

सञ्चारमाध्यमानि सर्वत्र स्वतन्त्राणि भवन्ति । किन्तु कस्मिंश्चित् समये सञ्चारमाध्यमानि स्वतन्त्राणि न भवन्ति । यदा सर्वकारेण समाचारस्य केचित् अंशाः, चलचित्रस्य कानिचित् दृश्यानि च प्रतिबन्धितानि स्युः, तदा तत् सेन्सरशिप् इति कथ्यते ।

अस्माकं जीवने प्रजातन्त्रस्य नागरिकत्वेन सञ्चारमाध्यमं महत्वपूर्णं विद्यते । यतः सञ्चारमाध्यमैः एव सर्वकारसम्बन्धिन्यः वार्ताः ज्ञायन्ते । सञ्चारमाध्यमेन निश्चीयते यत्, केषुचित् विषयेषु कार्यं कर्तुम् आवश्यकम् अस्ति । यदि सर्वकारः इच्छति यत्, कस्याश्चित् घटनायाः प्रदर्शनं मा भवेत्, तर्हि सः अवरोधितुं शक्नोति । तत् एव सेन्सरशिप् इति कथ्यते । साम्प्रतं सञ्चारमाध्यमानां, व्यापारस्य च परस्परः सम्बन्धः वर्तते । तेन कारणेन समाचार-पत्रेषु अपि तथ्यात्मकं विस्तारं पूर्णं न प्राप्यते । अतः जागरूकतायाः आवश्यकता वर्तते ।

स्थानीयसञ्चारस्य माध्यमम्[सम्पादयतु]

बहूनि सञ्चारमाध्यमानि लघुजनानां, निर्धनजनानां विषये समाचारं न प्रकाशयन्ति । तेन कारणेन कैश्चित् स्थानीयसमूहैः स्वयमेव सञ्चारमाध्यमानि प्रचालितानि । तदनन्तरं ते समूहाः इदानीम् अपि कार्यरताः सन्ति । बहवः जनाः आकाशवाणीमाध्यमेन कृषकेभ्यः समाचाराः प्रेषयन्ति । कृषकेभ्यः सस्यानां वर्तमानमूल्यस्य ज्ञानं भवेत् । अतः समाचारमाध्यमेन सौकर्यं भवति ।

उत्तरप्रदेशराज्यस्य चित्रकूटमण्डलस्य दलिताभिः अष्टस्त्रीभिः 'खबर लहरिया' इति नामकस्य समाचारपत्रस्य प्रकाशनं भवति । मासे वारद्वयम् एव इदं समाचारपत्रं सम्पाद्यते । तस्मिन् समाचारपत्रे बुन्देली-भाषा उपयुज्यते । समाचारपत्रेऽस्मिन् दलितानां विषयेषु, स्त्रीहिंसाविषये, राजनैतिकभ्रष्टाचारस्य विषये समाचाराः भवन्ति । कृषकाः, विक्रेतारः, पञ्चायतसदस्याः, शिक्षकाः च अस्य समाचारपत्रस्य पाठकाः सन्ति ।

उपग्रहसञ्चारः[सम्पादयतु]

साम्प्रते काले अन्तर्जालः पृथ्व्याः बृहत्तमः वैद्युतं जालं वर्तते । अन्तर्जालं शताधिकानां देशानां १,००० कोटिजनान् परस्परं मेलयति ।

उपग्रहैः मानवजीवनम् अनेकेभ्यः प्रकारेभ्यः प्रभावितम् अस्ति । सामान्योपयोगाय अपि जङ्गमदूरवाण्याः उपयोगः भवति । दूरदर्शने कार्यक्रमाः द्रष्टुम् अपि उपग्रहसञ्चारसेवायाः उपयोगः भवति ।[३]

उपग्रहाणां विकासे भारत-देशस्य अपि महत्वपूर्णानि योगदानानि सन्ति । आर्यभट्टेन १९७९ तमे वर्षे भास्कर-१, १९८० तमे वर्षे रोहिणी च इति नामकः उपग्रहः प्रक्षिप्तः । १९८१ तमे वर्षे जून-मासस्य अष्टादशदिनाङ्के (१८) एरियन् पैसेञ्जर् पे लोड् एक्स्पेरीमेण्ट् (APPLE) इत्ययम् उपग्रहः प्रक्षिप्तः । भास्कर, चैलिञ्जर्, इन्सेट् १-बी इत्येतैः उपग्रहैः सञ्चारः, दूरदर्शनं, आकाशवाणी च अत्यधिका प्रभाविता जाता । इदानीं दूरदर्शनेन ऋतूनां पूर्वानुमानम् अपि कर्तुं शक्यते ।[४]

साइबर् स्पेस् इन्टरनेट्[सम्पादयतु]

साइबर् स्पेस् विद्युता निर्मितः एकं स्पेस्-जगद् अस्ति । इदं जगत् वर्ल्ड् वाइड् वेबसाइट् इत्यादिभिः अन्तर्जालैः आवृतम् (spread) अस्ति । साइबर् स्पेस् प्रत्येकेषु स्थानेषु उपलब्धाः सन्ति । केषुचित् कार्यालयेषु, जलस्थासु नौकासु, वायौ वायुयानेषु च सर्वत्र वर्तते ।[५]

इलैक्ट्रॉनिक् जालस्य विस्तारः शीघ्रतया अभवत् । १०० कोटिः जनाः अन्तर्जालेन सह सम्बद्धाः सन्ति । १९५५ तमे वर्षे संयुक्तराज्य अमेरिका-देशे अन्तर्जालस्य उपभोक्तॄणां ६६ प्रतिशतम् आसीत् । ब्रिटेन-जर्मनी-जापान्-चीन्-भारत-इत्यादिषु देशेषु विश्वस्य अधिकतमाः उपभोक्तारः सन्ति ।[६]

बहवः जनाः प्रतिवर्षम् अन्तर्जालस्य प्रयोगं कुर्वन्ति । साइबर् स्पेस् जनानां समकालीनम् आर्थिकं सामाजिकं स्पेस् इतीदम् ई-सन्देशः, ई-वाणिज्यम्, ई-शिक्षा, ई-प्रशासनम् इत्यादिभिः माध्यमैः च विस्तीर्यते । समयान्तरे समयस्य, स्थानस्य च मर्यादां विना सर्वेभ्यः जनेभ्यः साइबर् स्पेस् इन्टरनेट् इत्यस्य प्राप्तिः भविष्यति ।[७]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यनुबन्धाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 79. ISBN 8174506748. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 79. ISBN 8174506748. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 79. ISBN 8174506748. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 79. ISBN 8174506748. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 80. ISBN 8174506748. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 80. ISBN 8174506748. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 80. ISBN 8174506748. 
"https://sa.wikipedia.org/w/index.php?title=सञ्चारः&oldid=372328" इत्यस्माद् प्रतिप्राप्तम्