सदस्यः:2230399StutiRajesh

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्तुतिः अद्यतनः सेल्फी।

मम विषये[सम्पादयतु]

मम नाम स्तुति राजेशः। सम्प्रति अहं बेङ्गलूरुनगरस्य क्राइस्ट् विश्वविद्यालये मनोविज्ञानं, समाजशास्त्रं, आङ्ग्लभाषायां च स्नातकपदवीं प्राप्नोमि। मम गृहनगरं तमिलनाडुराज्यस्य चेन्नै नगरम् अस्ति ।

मम शिक्षा[सम्पादयतु]

अहं विद्यामन्दिर, मायलापुरतः उच्चविद्यालयं स्नातकपदवीं प्राप्तवान् यत्र अहं १२ कक्षायां विज्ञानं मम धारारूपेण विकल्पितवान्, यत्र भौतिकशास्त्रं, रसायनशास्त्रं, गणितं, जीवविज्ञानं च मम मूलविषयाः आसन् (यत् मम जीवनस्य बृहत्तमेषु त्रुटिषु अन्यतमम् अभवत्). मम सर्वेषां दायित्वानाम् कर्तव्यानां च प्रति भावुकः प्रेरणायुक्तः कर्मठः दयालुः व्यक्तिः इति मम मनसि रोचते। अहं सुनिश्चितं करोमि यत् अहं येषां जनानां सम्मुखीभवामि तेषां प्रति सर्वदा दयालुः प्रेम्णः च भवेयम्, आवश्यकतावशात् सदैव सहायकहस्तं दातुं च। अहं मन्ये यत् अस्माकं सर्वेषां कृते महत्त्वपूर्णं यत् अस्माभिः स्वयमेव सम्बद्धाः भवेयुः, अस्माकं अन्तः यः आन्तरिकः बालकः अस्ति तस्य सम्पर्कं कदापि न त्यक्तव्यं यत् अस्माकं भविष्यस्य आकांक्षाणां स्वप्नानां च पूर्तये, ढालने च साहाय्यं कृतवान् | यदा अहं बालिका आसम् तदा मम पिता मां अनाथालयं नीतवान् यत्र अहं तत्र सर्वान् बालकान् दृष्टवान् एतान् दुर्भाग्यान् बालकान् दृष्ट्वा अहं अवगच्छामि यत् एतेषां बालकानां जीवनं परिवर्त्य तेभ्यः सुखदं भविष्यं दातुम् अहं कियत् इच्छामि। अतः अहं निश्चयं कृतवान् यत् अहं एतेषां बालकानां जीवनं उत्तमं कर्तुं कल्याणं प्रति कार्यं कर्तुम् इच्छामि तथा च तेभ्यः उत्तमं परामर्शसमर्थनं प्रदातुम् इच्छामि तथा च शिक्षणप्रक्रियायाः वर्धनार्थं उपायान् अन्वेष्टुम् इच्छामि। यदा अहं स्नातकपदवीं सम्पन्नं करोमि तदा अहं मम स्नातकोत्तरपदवीं निरन्तरं कर्तुम् इच्छामि तथा च अन्ते डॉक्टरेट् पदवीं प्राप्तुं गच्छामि तथा च कदाचित् अन्ते स्वस्य परामर्शदातृचिकित्सालयं उद्घाटयितुम् इच्छामि।

मम शौकाः[सम्पादयतु]

मनोविज्ञानस्य विषये मम रुचिं विहाय अहं बहुषु शौकेषु प्रवृत्तः अस्मि एव। अहं विगत ८ वर्षेभ्यः मम आचार्या श्रीमती मीना सोवरीराजन इत्यस्याः मार्गदर्शने कर्नाटकसङ्गीतं शिक्षमाणः अस्मि । मम स्वरस्य उन्नयनस्य, विभिन्नमेलकार्थरागस्य च ज्ञानस्य च साहाय्ये सा अभिन्नभूमिकां निर्वहति. गायनस्य अतिरिक्तं लेखनम् अपि मम बहु रोचते, येन मम लेखनकलायां रुचिः, क्षमता च वर्धिता । पूर्वं अहं द यंग वर्ल्ड इत्यादिषु वृत्तपत्रेषु लिखितवान् अपि च मम विद्यालयस्य वृत्तपत्रे "द दर्पण" इत्यत्र लेखाः अपि योगदानं दत्तवान्। मम अपि "Contemplation X" इति ब्लोग् अस्ति, एकः अन्तरिक्षः यत्र अहं लौकिक-नित्य-वस्तूनाम् विषये वदामि, किञ्चित् यत् मया महामारी-काले लीलारूपेण कृतं तथा च तत् विश्वस्य सर्वेभ्यः दृश्यानि संग्रहीतुं अगच्छत् | पुस्तकपठनं मम कृते अवकाशसमयस्य अपि मार्गः अस्ति। मम प्रियविधाः रोमान्टिकहास्यं, काल्पनिककथा च सन्ति । २०२३ तमे वर्षे ५१ पुस्तकानि सम्पन्नं कर्तुं मम लक्ष्यम् अस्ति। अहं तारवाद्यं वीणाम् अपि शिक्षामि। यदा अहं चेन्नैनगरे निवसन् आसीत् तदा अहं सप्ताहे द्विवारं कक्षां गत्वा कीर्थनैस् यावत् शिक्षमाणः आसम् किन्तु मम १२ तमे बोर्डपरीक्षायाः अनन्तरं अहं विरामं कृतवान् तथापि अद्यापि मम कक्षाः पुनः आरभ्यत इति। एकस्मिन् दिने सर्वेषां जनानां मानसिकस्वास्थ्येन सह संघर्षं कुर्वतां जनानां साहाय्यं कृत्वा तेषां पुनर्प्राप्तिमार्गे आवश्यकसुविधाः प्रदातुं मम स्वप्नः अस्ति। एतादृशे अनिश्चितसमये, एतादृशे द्रुतगतिना च जगति परस्परं सद्समर्थनं कर्तुं महत्त्वपूर्णं भवति तथा च सर्वेषां सुखं भवति, स्वकार्य्येषु सान्त्वनां च भवति इति सुनिश्चितं भवति। मम इच्छा अस्ति यत् मम कार्यपङ्क्तौ मम परितः ये सन्ति ते सर्वे मम ग्राहकाः वा मम सहपाठिनः वा, सुखं प्रदातुं समर्थाः भवेयम्, कस्मैचित् सहायकहस्तं दातुं कदापि न संकोचम्। यतः केवलं वयं व्यक्तिरूपेण एव कस्यचित् जीवने यथार्थतया परिवर्तनं कर्तुं शक्नुमः।

चलचित्ररुचिः[सम्पादयतु]

मम प्रियः चलच्चित्रविधा भयानकचलच्चित्रम् अस्ति। मम केचन प्रियाः भयानकचलच्चित्राः सन्ति The Conjuring, The Exorcist इति मम मातापितरौ तु हास्य-नाटकविधां चलच्चित्रं द्रष्टुं रोचन्ते यतः एतेन तेभ्यः मनःशान्तिः प्राप्यते । अहं रोमान्स्-चलच्चित्रेषु अपि च विशेषतः फील्-गुड्-रोमान्स्-चलच्चित्रेषु अपि विशालः प्रशंसकः अस्मि । रोमान्स-चलच्चित्रेषु सर्वदा अहं बहु प्रसन्नः भावुकः च भवति यतोहि द्वौ जनाः परस्परं प्रेम्णा पतित्वा परस्परं आरामं भावात्मकं सान्त्वनं च प्राप्नुवन्ति इति दृष्ट्वा अतीव आनन्दः भवति। मम प्रियं रोमान्स् चलच्चित्रं मलयालम-चलच्चित्रं ओम् शान्ति ओशाना, राजकुमारी-डायरी, तमिल-चलच्चित्रं पुन्नागै मन्नान् च सन्ति ।

संगीत रुचि[सम्पादयतु]

सङ्गीतं श्रोतुं मम बहु रोचते यतोहि एतेन मम कृते एतावत् सान्त्वना, शान्तिः च प्राप्यते। अहं भारतीयशास्त्रीयं पाश्चात्यसङ्गीतं च शृणोमि। मम केचन प्रियाः कलाकाराः सन्ति प्रदीपकुमारः, इलायराजा, ए आर रहमानः, बम्बई जयश्री, चिन्मयी श्रीपादः, शक्तिश्री गोपालनाथः, टेलर स्विफ्ट इत्यादयः केचन नामकरणार्थम्। तथापि सर्वकालिकस्य मम सर्वाधिकं प्रियं ध्वनिपटलं पोन्नियिन् सेल्वान् ध्वनिपटलम् अस्ति। मम कृते एव पोन्नियिन् सेल्वान् इति चलच्चित्रं बहु रोचते स्म। कल्कीकृष्णमूर्तेः उपन्यासस्य आधारेण निर्मितस्य अस्य चलच्चित्रस्य ऐश्वर्यारायः, जयमरविः, विक्रमः, कार्तिः च सन्ति । ऐतिहासिक उपन्यासाः मम बहु रोचन्ते येषु प्रेम, युद्ध-भाडा, शक्ति-क्रीडा, ईर्ष्या, राजकीय-विषयाः च चित्रिताः सन्ति ।

Stuti Rajesh
जन्म 20th December 2004
Chennai, Tamil Nadu
देशीयता Indian
शिक्षणम् Vidya Mandir Senior Secondary School, Mylapore
Organization Christ University
पितरौs
  • K R Rajesh (father)
  • Sandhya Rajesh (mother)
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230399StutiRajesh&oldid=475621" इत्यस्माद् प्रतिप्राप्तम्