सदस्यः:2230514dharya/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Dharya
Photo

नमस्कार, आशासे भवतः महान् दिवसः अस्ति। नाम धार्या। अहं चेन्नै इति नगरात् अस्मि।

अहं तत्रैव मम विद्यालयस्य अध्ययनं कृतवान्| अहम् इदानीं अपि एतत् लिखन् मम विद्यालयं स्मरामि। तत्र वयं वादविवादं कर्तुं प्रोत्साहिताः सन्तः स्वमतं वक्तुं सर्वदा प्रोत्साहिताः आसन् | तत्र अस्मान् भारतीयमूल्यानां दृढमूलं कृत्वा वैश्विकरूपेण नागरिकाः भवितुम् शिक्षिताः। ते शैक्षणिकविषयेषु महत्त्वं दत्तवन्तः, तत्सहकालं च अन्येषु विकासक्षेत्रेषु केन्द्रीकृतवन्तः । तत्र अनुशासनं नैतिकतां च प्रवर्तयन्ति। विद्यालयस्य क्रियाकलापानाम् उद्देश्यं भवति यत् अस्मान् सृजनात्मकाः, आत्मविश्वासयुक्ताः, सक्षमाः च भवितुम् सशक्ताः भवेयुः। नाट्यक्लबः, इन्टरएक्ट् क्लबः, वादविवादक्लबः च इत्यादीनां विविधक्लबानां भागः भवितुं अपि मम आनन्दः अभवत् ।

मम एकादश-द्वादशे अहं जीवविज्ञानस्य, अर्थशास्त्रस्य, मनोविज्ञानस्य, राजनीतिशास्त्रस्य, आङ्ग्लभाषायाः च संयोजनं चितवान्ए | तादृशं विविधं संयोजनं कृत्वा मम सर्वान् विषयान् रोचयन् अहं न निश्चितः आसम् यत् अहं का धारा अनुसरणं कर्तुम् इच्छामि। अतः तदर्थं अहं मनोविज्ञानं, अर्थशास्त्रं, समाजशास्त्रं च विषये त्रिगुणं प्रमुखं कृतवान्।

मनोविज्ञानं मानसिकप्रक्रियाणां, अनुभवानां, व्यवहारस्य च अध्ययनम् अस्ति । अर्थशास्त्रं तु मालसेवानां उत्पादनं, उपभोगं, वितरणं च अध्ययनं करोति । समाजशास्त्रम् मानवसमाजस्य कार्यानुष्ठानस्य अध्ययनं करोति । एतेषां त्रयाणां विषयाणां च्छेदे सौन्दर्यं केवलं त्रयाणां एकत्र अध्ययनेन एव अवगन्तुं शक्यते स्म । एतेषां अतिरिक्तं मम आङ्ग्लभाषा संस्कृतं च अस्ति यस्य अध्ययनं मम यथार्थतया आनन्दः भवति |

अहम् अधुना बेङ्गलूरुनगरस्य क्राइस्ट् विश्वविद्यालये अध्ययनं करोमि। उत्कृष्टता सेवा च अस्य महाविद्यालयस्य दृष्टिः अस्ति। मम विश्वविद्यालये वातावरणं अतीव सुन्दरम् अस्ति। तत्र शुकः, बकः, कुक्कुटाः च बहु सन्ति । बिडालाः अपि बहु सन्ति। मम विश्वविद्यालयः वृक्षैः समृद्धः अस्ति, तत्र भिन्नछायापुष्पाणि सन्ति।

मम आचार्याः उत्तमाः सन्ति। ते विषयान् अतीव रोचकं कुर्वन्ति। संशयं चोदयन्ति, सहजतया च स्पष्टयन्ति। अस्माकं कक्षासु भवति समग्रशिक्षणम्। न केवलं शैक्षणिकविषयेषु अपितु पाठ्येतरक्रियासु अपि ध्यानं दीयते। अस्माकं खो खो, बास्केटबॉल, टेनिस्, टेबल टेनिस्, फुटबॉल, हॉकी इत्यादीनां क्रीडाः सन्ति ।

सङ्गीतस्य बहुविकल्पाः सन्ति, येषु गायनम् अपि च पियानो, वीना, वायलिन इत्यादीनि वाद्ययन्त्राणि सन्ति । नाट्य-नृत्य-आदिषु अन्येषु कार्येषु अस्माकं परिसरे विशालः मञ्चः अस्ति, यः सुन्दरैः प्रकाशैः प्रकाशितः अस्ति । कलाकारान् पश्यन् यथार्थतया अद्भुतः अनुभवः अस्ति। प्रेक्षकस्य कृते हंसगुल्मान् आनयति।

एतस्य अतिरिक्तं अस्माकं चर्चायाः, वादविवादस्य च मञ्चः अपि अस्ति । मम महाविद्यालयः नैतिकता, सहचरप्रेम, सामाजिकदायित्वं, उत्कृष्टतायाः साधना च आत्मसातस्य प्रयासं करोति | स्नातकगुणाः अपि सन्ति येषु करुणा, सहिष्णुता, रचनात्मकचिन्तनम्, सकारात्मकदृष्टिकोणः, नागरिकभावना,आलोचनात्मकः समाधानप्रधानः च चिन्तनः, विनयः, आत्मशिक्षणं च सन्ति।

अत्र मम अतीव सुहृदः सन्ति ये मां मम त्रुटिभ्यः शिक्षितुं प्रेरयन्ति। मां यथा अस्मि इति स्वीकुर्वन्ति, निःशर्तं सकारात्मकं च आदरं दर्शयन्ति। ते दयालुः, पालनीयः च भवन्ति। वयं बहु साम्यं साझां कुर्मः। ते अतीव बुद्धिमन्तः प्रतिदिनं मां आव्हानं कुर्वन्ति।

मम परिसरे अन्यत् मम रोचते भोजनम्। मसाला डोसातः आरभ्य आइसक्रीमपर्यन्तं भोजनं प्राप्नुमः। सर्वेषां कृते किमपि अस्ति, ते स्वस्थभोजनं खादितुम् इच्छन्ति वा अस्वस्थं किमपि खादितुम् इच्छन्ति वा।

मम परिसरे अन्यत् मम प्रियं वस्तु अस्ति यत् वातावरणं कियत् विविधम् अस्ति। यतः एतत् बेङ्गलोर्-नगरे स्थितम् अस्ति, अतः अयं अतीव विश्वनगरीयः अस्ति। मम विश्वविद्यालये छात्राः, यत् धारयन्ति तस्य माध्यमेन विविधरीत्या स्वस्य अभिव्यक्तिं कुर्वन्ति तथा च तमिलतः तिब्बतीपर्यन्तं भिन्नाः भाषाः वदन्ति। संस्कृतिषु आच्छादनं अस्मान् शिक्षयति यत् एकः अपि व्यक्तिः सम्यक् अथवा अयोग्यः नास्ति किन्तु वयं सर्वे स्वदृष्ट्या एतत् जगत् पश्यामः। एतेन अस्माकं दृष्टिकोणं विस्तृतं भवति यथा वयं जगत् पश्यामः।

अधुना, अहम् अस्य विश्वविद्यालयस्य सर्वं अवशोष्य मम अवगमनं वर्धयितुं मम क्षितिजं विस्तृतं कर्तुं च आकांक्षामि। मम सर्वेषां प्रश्नानाम् उत्तरं प्राप्तुम् इच्छामि। दिने दिने अहं मम जीवनाय सद् अर्थं दातुं उत्तमः व्यक्तिः भवितुम् आत्मानं ढालयितुम् इच्छामि | अविवेकस्य दृष्ट्या जगत् द्रष्टुम् इच्छामि तथा च यथा यथार्थतः अस्ति तथा द्रष्टुम् इच्छामि। एतानि एव वस्तूनि अहं प्राप्तुं आशासे।अस्माकं जीवने अविवेकी महत्त्वपूर्णा अस्ति यतोहि अस्माकं मनः स्वच्छं कर्तुं साहाय्यं करोति। यदा वयं न्यायाधीशाः भवेम तदा वयं केवलं स्वदृष्टिकोणं पश्यामः, बृहत्तरं दृष्टिकोणं कदापि न पश्यामः। सर्वे अद्वितीयाः सन्ति, भिन्नाः जीवनपद्धतयः, भिन्नाः चिन्तनपद्धतयः च सन्ति इति वयं न पश्यामः। यदि मनः संशयैः, विश्वासैः, दुर्भावनाभिः च मुक्तं भवति तर्हि अन्तरक्रिया तीव्रः भवितुम् अर्हति तथा च अन्ततः अन्येषां उत्तमरीत्या अवगमने साहाय्यं करिष्यति। एतेन अस्माकं सत्यं द्रष्टुं साहाय्यं भविष्यति। तेन सह अहं भवन्तं इदानीं कृते विदां करोमि। पठनार्थं धन्यवादः।

[१]

[२]




References

  1. "https://en.wikipedia.org/wiki/Chennai". 
  2. "https://sa.wikipedia.org/wiki/%E0%A4%A4%E0%A4%B0%E0%A5%81%E0%A4%83".