सदस्यः:2231131AnanyaS/sandbox

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Info box

Student of Christ (deemed to be) University

मम नाम अनन्या शान्बाग अस्ति। अहम् एकोनविंशति वर्शीय अस्मि। अहम् मुम्बै नगरात् आगछामि। मम नगरम् मह्यम् अतीव रोचते। अहं मम मातुः, पित्रा, अनुजस्य च सह तिष्ठामि। अहं DAV Public school इत्यत्र 10th grade यावत् अधीतवान् तदनन्तरं St. Xavier’s college इत्यत्र आसम् l अहं विगत १२ वर्षेभ्यः भरतनाट्यम् शिक्षमाणः अस्मि, चिरकालात् निरन्तरं कर्तुम् इच्छामि। अहं सम्प्रति क्रआइस्ट विश्वविद्यालयं बङ्गलुरु इत्यत्र अध्ययनं करोमि। अत्र अहं नृत्यं, मनोविज्ञानं, आङ्ग्लभाषा च पठामि l अहं विद्यालयात् एव संस्कृतं पठामि, अत्र अपि द्वितीयभाषारूपेण पठामि l संस्कृतस्य अध्ययनं मम रोचते यतोहि एषा प्राचीनतमभाषा अस्ति तथा च संस्कृतग्रन्थेषु सार्थकसन्देशाः जीवनाय नैतिकमूल्यानि च सन्ति l अहं चित्रकला, चित्रकला च अतीव रोचये यद्यपि अहं तस्मिन् बहु कुशलः नास्मि l यदा अहं युवा आसम् तदा अहं मम मातापितृभिः सह बहु यात्रां करोमि स्म अतः अहं यात्रां बहु रोचयामि भरतनाट्यं मया शिक्षितं किन्तु सर्वाणि शैल्यानि करोमि। प्रथमं मम मातुः कृते नृत्यं शिक्षितम्। सा सुन्दरी नर्तकी अस्ति, नृत्यशिक्षणाय मां प्रोत्साहयति स्म । अहं २०१७ तमे वर्षे मम अरम्गेत्रम् कृतवान् l अहं यावत् अत्र न आगच्छामि तावत् बालकान् प्रग्रामस्य प्रशिक्षणं ददामि स्म। दक्षिणभारतस्य अनेकविधमन्दिरेषु मम प्रदर्शनस्य अवसरः प्राप्तः। केरल-तमिलनाडु-कर्नाटक-महाराष्ट्रयोः सहपाठिभिः सह मया प्रदर्शनं कृतम् । अस्माकं दलं ग्रीसदेशं प्रति नृत्यमहोत्सवे भारतस्य प्रतिनिधित्वं कर्तुं आमन्त्रितम् आसीत् । अनेकेषु नृत्यप्रतियोगितासु अहं प्रदर्शनं कृतवान्, अनेकेषां प्रख्यातानां भरतनाट्यम-नर्तकानां कार्यशालासु अपि भागं गृहीतवान्। christ विश्वविद्यालयम् आगत्य अहं बहु अधिकं ज्ञातवान्, अनेकानि प्रदर्शनानि च दत्तवान्।

नृत्यं विहाय अभिनये, नाट्यशास्त्रे च मम तीव्ररुचिः अस्ति । अहं नाट्यशास्त्रस्य अनुसरणं कर्तुम् इच्छामि तथा च नाटकानां प्रदर्शनं, शूटिंग् च मम बहु रोचते। अहं अधुना एव लघुचलच्चित्रं कृतवान्, चलच्चित्रेषु, शोषु च अडिशनं निरन्तरं करोमि। अहं अधुना एव अभिनयम् आरब्धवान् किन्तु पेरोसेस् इत्यस्य बहु आनन्दं लभते l मम मातापितरौ मम रुचिनां शौकानां च अतीव समर्थकाः सन्ति, मम स्वप्नानां अनुसरणं कर्तुं च मां प्रोत्साहयन्ति l 
मया अत्र बहवः मित्राणि प्राप्तानि यद्यपि मुम्बईनगरे मम मित्राणि स्मरामि।  गृहात् दूरं स्थातुं सुलभं नास्ति किन्तु एते मित्राणि मां गृहमिव अनुभूयन्ते। तत्र दिवसाः सन्ति यदा अहं मम परिवारस्य बहु स्मरणं करोमि किन्तु विश्वविद्यालयः मां व्यस्तं करोति, अग्रे गन्तुं च प्रोत्साहयति। अहं महाविद्यालये परिश्रमं करोमि, अवकाशकाले आरामं कर्तुं गृहं गच्छामि। 

मम मातापितरौ मम भ्रात्रा सह मुम्बईनगरे तिष्ठतः। मम पितुः नामः श्रीमान् विश्वन्थ शान्बाग अस्ति। मम पिता जीओ कार्यालये कार्यं करोति। सः तत्र प्रबन्धकः अस्ति। मम मातृनाम श्रीजः शान्बाग अस्ति l मम मातरः दैनिक जागरणे कार्यं कुर्वन्ति स्म। अधुना सा गृहात् कार्यं करोति, रत्नव्यापारः च अस्ति l मम भ्रातृणां नाम अर्जुनः शान्बाग अस्ति l सः १० वर्षीयः अस्ति। सः ५ कक्षायां पठति l मम भ्रातुः मम नववर्षस्य आयुः अन्तरम् अस्ति l अहं भ्रातुः अतीव समीपस्थः अस्मि, तं बहु प्रेम करोमि च l अहं गृहं गत्वा शीघ्रमेव तस्य साक्षात्कारं कर्तुं प्रतीक्षां कर्तुं न शक्नोमि l

महाविद्यालयस्य अनन्तरं अहं मनोविज्ञानं नृत्यं च निरन्तरं कर्तुम् इच्छामि l अहं अभिनयविद्यालयं गत्वा तदपि अध्ययनं करिष्यामि l अहं स्नातकपदवीं प्राप्त्वा अभिनयस्य अध्ययनार्थं FTII इत्यत्र सम्मिलितुं इच्छामि l औद्योगिकमनोविज्ञानस्य अपि अध्ययने मम रुचिः अस्ति। अहं नृत्यवर्गं कृत्वा अल्पप्रकारस्य नृत्यं शिक्षितुं lइच्छामि l सर्वस्मात् अपि अधिकं अहं सत् मानवः भवितुम् इच्छामि यः अन्येषां

समस्यानां विषये अवगत्य साहाय्यं करोति l मम मातापितरौ मम ड्रम्भिः मां समर्थयन्ति, इच्छन्ति च यत् अहं मम रागं अनुसृत्य मम रोचमानं करोमि l अहं अहं यावन्तः जनान् नृत्यं पाठयितुम् इच्छामि, मम यत् किमपि शिक्षणं अस्ति तत् प्रसारयितुम् इच्छामि। कृतज्ञः अस्मि यत् एतादृशाः अद्भुताः मातापितरौ, मित्राणि, एतत् जीवनं च यत् अहं जीवामि l

बेङ्गलूरु-नगरं गमनानन्तरं मया सम्मुखीकृतानां प्रमुखानां आव्हानानां मध्ये एकं, मौसमपरिवर्तनस्य अनुकूलतायै ।मुम्बईनगरस्य तुलने अत्र शीतलतरं गतिशीलं च भवति ।भोजनमपि बहु भिन्नम् अस्ति। तथा च यतः अहं छात्रावासे निवसति, तस्मात् गृहात् बहु भिन्नं भोजनं प्राप्नोमि। सप्तमासेषु एतेषु परिवर्तनेषु अहं समायोजितः अस्मि | स्नातकपदवीं प्राप्त्वा अहं पुनः मुम्बईनगरं गत्वा नृत्यवर्गस्य स्थापनां कर्तुं योजनां करोम। अहं यावन्तः जनान् नृत्यं पाठयितुम् इच्छामि, मम यत् किमपि शिक्षणं अस्ति तत् प्रसारयितुम् इच्छामि। पुनः मुम्बईनगरं गत्वा अहं स्वप्नानां अनुसरणं कर्तुं आशासे |

धन्यवाद |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2231131AnanyaS/sandbox&oldid=475777" इत्यस्माद् प्रतिप्राप्तम्