सदस्यः:Aishwarya.kotam/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

LINKS: विद्याम्हिमालय: पुष्पाणि ऋषिभि: फलानि REFERENCES: https://www.yogapedia.com/definition/4960/ashram, https://en.wikipedia.org/wiki/Ashram

सञ्चिका:Https://en.wikipedia.org/wiki/Ashram

आश्रम:


भारतस्य उत्तरे हिमालय: नाम गिरि: अस्ति। पुरा हिमगिरै ऋषीणाम् आश्रमा: आसन्। एकस्मिन् आश्रमे एक: मुनि: अवसन्। स आश्रमस्य कुलपति: आसीत्। तत्र अनेके शिष्या: अपि अवसन्। ते मुनिम् अनमन्। ते मुने: विद्याम् अपठत्। ते मुनिना सह भ्रमणाय अगच्छन्। ते मुनये पुष्पाणि फलाणि च आनयन्। मुनि: स्नेहेन तेभ्य: शिक्षाम् अयच्छत्। स: कुलपति: प्रात: ऋषिभि: मुनिभि: सह अयजत्। मुनय: अग्नॉ हव्यम् अक्षिपन्। आश्रमे सुन्दरा: पादपा: आसन्। यत्र कपय: अवसन्, फलानि च अभक्षयन्। पुष्पेषु आलय: अगुञ्जन्। आश्रमस्य सम्पूर्णम् वातावरणम् सुगन्धिना पूर्णम् शान्तम् चासीत्। अद्यत्वे अपि हिमालये अनेके आश्रमा: सन्ति। एकदा अहम् अतिथि: भूत्वा तत्र अगच्छम्। तत्र एक: यति: माम् अप्रुच्छत्-"कुत: आगच्छ:?" अहम् न्यवेदयम् नगरात् आगच्छम्। तदा यतय: मम सत्कारम् आचरन्। अहम् तान् अनमम् तान् च प्रशम्सम्।