सदस्यः:Aishwarya.kotam/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीय संस्कृते: मूलाधारं संस्कृत भाषा अस्ति । तत्र संस्कृत भाषा मूढग्राह अस्ति ते एतत् उपयोगं केवलं मन्त्र: उच्चारणं अस्ति , परन्तु संस्कृत भाषासु तर्कविद्या , न्याय व्यवस्था , वैध्यशास्त्रं, साहित्यम् , शब्दविद्या, ध्वनिशास्त्रं च अस्ति। संस्कृत भाषा पुरातन भारतदेशे वैज्ञानिक व्यावहारिक भाषा आसीत् ।

"संस्कृतं" शब्द: अर्थं रचितं , शुद्धं , पुष्टं अथवा परिपूर्णं अस्ति [१]। एतत् देववाणी अपि उच्यति । संस्कृते वयं तत्वज्ञा: , वैज्ञानिका:, गणितज्ञा:, काव्यकर्त्रुणा:,नाटककारा: , व्याकरणा:, धर्मविध्या: भाषा आसीत् । व्याकरणे पाणिनि पतञ्जलि च (अष्टध्यायि , महाभाष्य च रचयिता: अस्ति) समानं कोऽपि नास्ति । खगोलशास्त्रज्ञ: आर्यभट्ट: गणितशास्त्रज्ञ: ब्रह्मगुप्त: भास्कराचार्य: च अनुपमं कार्यं कुर्वन्ता: एतानि बहु उत्तम भागं निर्वन्त: । एवमेव वैध्यशास्त्रेषु चरक: सुश्रुत: विश्रुता:। तर्कविध्ये गौतम (न्याया स्तेम् संस्थापक:), अश्वघोष (बुध चरित रचयित:) कपिल:(संख्या स्तेम् संस्थापक:), शंकराचार्य:, बृहस्पति: च वरिष्ट श्रेणी उपस्थित:। कालिदास: (शकुन्तल, मेघदूत , मालविकाग्निमित्र), भवभूतिः (उत्तररामचरित,मालतीमाधव) च कृता: वल्मीक ग्रन्था: , व्यास: ग्रन्था: विश्वविख्यात: सन्ति।

संस्कृत भाषा विज्ञान क्षेत्रे प्रगति पथे पुरातन भारतदेशे द्वे महान् योगदानं कृता ।
१. महान् पण्डित: पाणिनि: व्याकरण शास्त्रं रचयित:। येतद् वैज्ञानिक रीत्या बहु मिलितमस्ति । स: विज्ञानसूत्राणामपि अत्र आधारीक्रुत्य सूत्रान् रचितवन्त:।
२. द्वितीय तर्कविध्या विज्ञानस्य हडीकरणार्थं तथा अभिवृद्धयर्थं एतत् ज्ञानं आवश्यमस्ति।

व्याकरण शास्त्रं[सम्पादयतु]

पाणिनि तस्मिन् समये निर्दिष्ट भाषां अध्ययनं कृत्वा बहुमुख्य प्रयोजनानि कृता:।

वेदे (श्रुति) चत्वारि विभाग: सन्ति।

  • "संहित" अथवा "मन्त्र" अर्थं समाहार।
  • "ब्राह्मणा: " गध्यरूपेन लिखन् अस्ति।
  • "अरण्यक" वन पुस्तका: स्त:।
  • "उपनिषद्" विकसित तर्कविध्यासंबन्धिन विचारा: भरति ।

तर्कविध्या[सम्पादयतु]

तर्कविध्या षट् विभागा: सन्ति।

  • "न्याय" वैज्ञानिक अवलोकनं वदति ।
  • "वैशेषिक" परमाणवीय सिद्धान्तं विषये चर्चयति ।
  • "संख्या" प्रकृतिपुरुषाणां विषये बोधयति।
  • "योग" भौतिक मानसिक च शासनानां शासयति।
  • "पूर्व मिमान्स" यज्ञं सिद्धि भोदयति।
  • "उत्तर मिमान्स" ब्रह्मज्ञानं विषये वदति।

एमौ संस्कृत क्षेत्रे महान् योगदानानि अयच्छत ।

गणित क्षेत्रे[सम्पादयतु]

शून्यं[२] पुरातन भारतदेशे आविष्कारं अस्ति । विज्ञानस्य गति शून्यं विना असंभवं आसीत् ।
आर्यभट्ट:, ब्रह्मगुप्त:, भास्कर: , वराहमिहिर: गणितक्षेत्रे प्रसिद्ध गनितज्ञा:।
आर्यभट्ट: तस्य पुस्तक: आर्यभट्टिये बीजगणितम्, गणनविध्या, त्रिकोणमापनविध्या, चतुर्घति समीकार , ज्या सारणी च अलिखत्।

वैध्यशास्त्रे[सम्पादयतु]

चरकसुश्रुता: पुरातन भारतदेशे वैध्यशास्त्रे अत्यन्त प्रसिद्ध: स्त: [३]। सुश्रुत: भारतदेश शल्यचिकित्सस्य पितु: इति मन्ये । स: सुक्तबिन्दु शल्यकर्म , सुनंयशस्त्रचिकित्सा च आविष्कारति।
चरकसंहित भारतदेशे आयुर्वेद पाट्यपुस्तकम् अस्त। एतत् चरकेन उक्त। चरकसंहित सुश्रुतसंहित च संस्कृतभाषे अलिखत् ।

खगोलशास्त्रे[सम्पादयतु]

पुरातन भारतदेशे आर्यभट्ट: तस्य पुस्तकं आर्यभट्टिये गणतीय व्यवस्थ प्रदर्शित:। तत् पृथिवी अयं पथमेव चलति।
ब्रह्मगुप्त: भास्कर: च अवन्ती नगरे नाक्षत्रिक स्थानकम् अधिश्टन्ति।
वराहमिहिर अभ्यवणत सिद्धान्तं प्रदर्शित।

यन्त्रनिर्माणविध्ये[सम्पादयतु]

यन्त्रनिर्माणविध्ये भारतदेश: अनेक आविश्कारान् कृत:। एतेन अनेन पुरातन यन्त्रज्ञ: विषये वक्तुं शक्यते।
उदाहरणात् : तन्जावुर देवालय:, त्रिच्चि देवालय:, मदुरै देवालय:..

उल्लेखा:[सम्पादयतु]