सुश्रुतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुश्रुतः
Shushrut statue.jpg
हरिद्वारनगरे 'पतञ्जलीयोगपीठे' सुश्रुतमहर्षेः प्रतिमा
जन्म ८०० ई.पू.
भारतम्
मृत्युः ५०० BC Edit this on Wikidata (आयुः ०)
वृत्तिः चिकित्सा
कृते प्रसिद्धः आयुर्वेदः, शल्यचिकित्सा
पूर्वजाः धन्वन्तरी
वंशजाः चरकः
धर्मः हिन्दूधर्मः

(कालः – क्रि.पू. ६००)

सुश्रुतः (Sushruta) भारतीय आयुर्वेदस्य प्रवर्तकः सुप्रसिद्धः वैध्यश्च । अद्यतने जगति “प्लास्टिक् सर्जरि” इति यत् उच्यते तस्याः शस्त्रचिकित्सायाः प्रवर्तकः । प्रायः २००० वर्षेभ्यः पूर्वम् एव “प्लास्टिक् सर्जरि” (सरूपचिकित्सा) सदृशीं शस्त्रचिकित्सां यशस्वितया अकरोत् । तदवसरे विच्छिन्नं कर्णं समीकर्तुं शरीरस्य अन्यस्मात् भागात् चर्म स्वीकृतवान् आसीत् सुश्रुतः ।

सुश्रुतः हिन्दुधर्मे विद्यमानायाः शस्त्रवैद्यपद्धतेः सुभद्रम् आधारं कल्पयित्वा तां पद्धतिं विश्वविख्याताम् अकरोत् तदानीन्तने काले एव । एषः रोगनिदानस्य, चिकित्सापद्धतेः च सम्बद्धानि पुस्तकानि संस्कृतेन अरचयत् । तादृशेषु पुस्तकेषु सः शस्त्रचिकित्सां, प्रसूतिविज्ञानं, स्नानम्, औषधम्, पथ्याहारं, बालानाम् आहारं, नैर्मल्यं, वैद्यविद्यां च सुदीर्घरूपेण विवृतवान् । सुश्रुतः सस्यसम्बद्धानां, प्राणिसम्बद्धानां, खनिजसम्बद्धानां च असंख्यानाम् औषधानाम् उपयोगं जानाति स्म । सः ७६० सस्यानां मूलानि, त्वक्, पर्णं, तैलं च रोगपरिहारकाणि इति लिखितवान् अस्ति । दत्तूरस्य, कर्पूरस्य, एलायाः, आद्रकस्य (शुण्ठी), लशुनस्य, मरीचस्य च उपयोगम् अपि समीचीनतया जानाति स्म । सः १२१ विधानां शस्त्रक्रियायाः उपकरणानां विवरणं कृतवान् अस्ति स्वीयेषु ग्रन्थेषु । मानवशरीरस्य अङ्गानां रचनायाः अभ्यासार्थं तदा एव सुश्रुतः विभिन्नां विशिष्टां च काञ्चित् पद्धतिम् अनुसरति स्म । तृणानाम् आवरणेन बद्धं शवं सप्ताहं यावत् जले निमज्जति स्म । अनन्तरं शवं जलात् बहिः स्वीकृत्य मृदु चर्म निष्कासयति स्म सावधानेन । अनन्तरं स्वीयान् प्रयोगान्, परीक्षाः करोति स्म । सुश्रुतः स्वीयेषु ग्रन्थेषु अस्थिविषये, स्नायुविषये, अङ्गानां विषये यत् विवृतवान् अस्ति तत् इदानीम् अपि स्पष्टं शुद्धं च वर्तते । मनुष्याणां शरीरस्य इव प्राणिनाम् अपि (मृतानाम्) चर्म निष्कास्य पुनः सीवनस्य क्रमम् अपि अभ्यस्तवान् आसीत् सुश्रुतः । तदर्थम् एव सुश्रुतः बहुविधानां सूचीनाम् उपयोगं करोति स्म । सः शस्त्रक्रियायाः पूर्वं करणीयानां सिद्धतानां विषये अपि सविवरणं नियमान् लिखितवान् अस्ति । सुश्रुतेन आरब्धः व्रणानाम् उपरि भाष्पं प्रसार्य स्वच्छीकरणस्य क्रमः एव इदानीन्तनस्य पूतिनाशकक्रमस्य प्रथमं सोपानम् । सुश्रुतः गलग्रन्थिरोगस्य उपशमने, अस्थिरोगस्य निवारणे, चर्मणः अन्तर्भागे जायमानस्य पाषाणस्य निवारणे, दुर्मांसस्य अपकरणे, भग्नस्य अस्थिनः पुनः योजने, शस्त्रचिकित्सासहितायां प्रसूतौ रक्तनालानाम् अवरोधे च बहूनि विभिन्नानि तन्त्राणि यशस्वितया प्रयुज्य, तानि तन्त्राणि सविवरणं लिखितवान् अस्ति ।


आयुर्वेदस्य तत्त्वानि वेदेषु अन्यान्येषु स्थानेषु निहितानि आसन् । सुश्रुतः तानि सर्वाणि तत्त्वानि एकत्रीकृत्य, स्वानुभवान् अपि योजयित्वा “सुश्रुतसंहिता” इत्याख्यं ग्रन्थम् अलिखत् । तस्मिन् ग्रन्थे ११२० रोगाः, तेषां रोगाणां कारणानि, तदनुगुणं करणीयाः औषधोपचाराः च विभागशः विवृताः सन्ति । सः “सुश्रुतसंहिता” ग्रन्थः इदानीं बहुभिः भाषाभिः अनूदितः अस्ति । सुश्रुतस्य विद्याभ्यासः अयुर्वेदस्य आद्यप्रवर्तकस्य धन्वन्तरेः गुरुपीठस्थाने काश्यां सम्पन्नः इति ज्ञायते । काश्यां नरेशदेवदासः शस्त्रविद्याम् अबोधयत् सुश्रुतम् । “कोपः, द्वेषः, रूक्षता, उद्रेकः, कार्पण्यम्, आलस्यम्, असत्यं, दुराशा च दूरीकरणीयाः । ब्रह्मचर्यं पालनीयम् । ज्येष्ठाः गुरवः च आदरणीयाः । नखाः, केशाः च सदा कर्तयित्वा स्वच्छता रक्षणीया ।“ इति सुश्रुतः शिष्यान् बोधयति स्म । तेन लिखितायां सुश्रुतसंहितायाम् एतादृशाः नीतिविषयाः अपि निहिताः सन्ति ।

रोगाणां निवारणस्य कलाकौशलस्य वृत्तिषु शस्त्रविद्या एव प्रप्रथमा, श्रेष्ठा, पवित्रा, परिशुद्धा च । एषा विद्या भूलोके कीर्तिसम्पादनस्य साधनम् अपि । तादृश्याः वृत्तेः प्रवर्तकः आचार्यः सुश्रुतः भारतीयस्य वैद्यविज्ञानस्य मार्गे सदा ज्वलन् नन्दादीपः ।

"

"https://sa.wikipedia.org/w/index.php?title=सुश्रुतः&oldid=426938" इत्यस्माद् प्रतिप्राप्तम्