सदस्यः:Bharathi.achaar/प्रयोगपृष्ठम्7

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


Bharathi.achaar/प्रयोगपृष्ठम्7

आरोहणम् स रे म प ध स
अवरोहणम् स नि ध प म ग रे स
थाट्आसावरीथाट्
समयःप्रातः १० तः १२
पक्कड(छायास्वराः)म प ध नि ध म ग रे स
आसावरि रागिणी
आसावरि रागिणी

आसावरिरागः (Asavari) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य प्रसिद्धः रागः भवति । अस्य रागस्य "आशावरी" इत्यपि व्यवहरन्ति। अयं भैरवरागस्य पत्नी इति भावयन्ति। पत्नी नाम "रागिणी" इत्यर्थः। "आसावरीथाट्” अपि हिन्दुस्तानीशास्त्रीयसङ्गीते प्रसिद्धम् अस्ति। करुणरसप्रधानः रागः भवति । प्रातः कालीनः रागः भवति। एनं रागं वादने अपि उपयोगं कुर्वन्ति। लोकप्रियोयस्य रागस्य वादिस्वरः कोमलदैवतः भवति। संवादि कोमलगान्धारः स्वरः भवति। सम्पूर्णम् ओढवजात्यासहितः रागः भवति।

श्रीखण्डशैलशिखरे शुकपक्षवस्त्रा,

{{infobox | image = आसावरिरागः | caption = आसावरिरागः | name = आसावरिरागः | fullname = आसावरिरागः



मातङ्गमौक्तिककृतोत्तमहारवल्लि।
आकृष्य चन्दनतरोरुरगं वहन्ती,
सासावरी मलयजोज्वलनीरकान्तिः॥

आरोहः - स रे म प ध स
अवरोहः – स नि ध प म ग रे स
पक्कड – म प ध नि ध म ग रे स

समयः[सम्पादयतु]

प्रातः १० तः १२ वादनपर्यन्तं प्रशस्तः कालः भवति।

थाट्[सम्पादयतु]

  • आसावरि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxहिन्दुस्थानिरागाः]] can't use in sandboxसंस्कृतिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]