सदस्यः:Deendayal shukla/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयं श्रीमान् दीनदयालशुक्ल:
सञ्चिका:दीनदयालशुक्ल.gif
अयं श्रीमान् दीनदयालशुक्ल:
जननम् १७ जनवरी १९९४
मोहरावाँ हुमायूंपुरम् सीतापुरम् उत्तरप्रदेशराज्यम्
वासस्थानम् मोहरावाँ हुमायूंपुर सीतापुरम् सीतापुरम्, उत्तरप्रदेशराज्यम्, भारतम् पिन- २६१००१
देशीयता भारतीयः
कार्यक्षेत्राणि संस्कृतम्, शिक्षणं च शिक्षक प्रशिक्षणं प्रददाति।
मातृसंस्थाः भारतीय ज्योतिष संस्थानम् ट्रस्ट काशी
संशोधनमार्गदर्शी शोध सम्पादकः
शोधच्छात्राः संस्कृतस्य गवेषक:, मार्गदर्शकः
विषयेषु प्रसिद्धः संस्कृत प्रशिक्षकः उत्तरप्रदेशसंस्कृतसंस्थानम् लखनऊ
प्रमुखाः प्रशस्तयः संस्कृतगौरव:, शिक्षा सलाहकार: , भारतसुत:
धर्मः हिन्दुः, ब्राह्मणः,शुक्ल: गोत्र भारद्वाजः
विशेषम्
संस्कृतस्य रक्षणाय बद्धपरिकरा वयम्।। संस्कृते प्रवर्धनाय दृढनिधिर्भवेदिदम्।।


आचार्य दीनदयालशुक्ल[सम्पादयतु]

शुक्लोहं दीनदयालः संस्कृतानुरागि मूलतोत्तरप्रदेशीयः । सीतापुरजनपदान्तर्गत् मोहरावांग्रामे नैमिषेनिमिषक्षेत्रे जन्मसम्प्राप्य सम्प्रति जम्मूकाश्मीरराज्यस्य केन्द्रीयसंस्कृतविश्वविद्यालये शिक्षाशास्त्रि अधीयमाणो वर्तते । उत्तरप्रदेशीयबुन्देलखण्डभुवि बांदाजनपदस्य वामदेवसंस्कृतमहाविद्यालय इत्यस्मिन् विद्यालये डा.अशोककुमारावस्थिमहाभागानामाचार्यत्वे साहित्यमध्यमाशास्त्रीमुत्तीर्य ततः [१] तमे ख्रीष्टाब्दे जम्मुमुपागत्य शिक्षाशास्त्री इत्युपाधिं केंद्रीयसंस्कृतविश्व विद्यालयतः सम्पाद्य प्रयागविश्वविद्यालये संस्कृत एम०ए० सम्पादयन्नस्ति। संस्कृतम् अधीत्य सामाजिकसंस्थाभिः सह संस्कृतसेवायां संलग्नः वर्तते

सामान्यपरिचयः[सम्पादयतु]

आचार्यदीनदयालशुक्ल: जनवरीमासस्य सप्तदशे(१७)दिनाङ्के, १९९४तमे वर्षे, मोहरावाँनामके स्थाने, सीतापुरनगरं, उत्तरप्रदेशराज्यस्य भारते जन्म लब्धवान्। महोदयस्य पितुः नाम "रमेशकुमारशुक्ल:" तथा मातुः नाम "पूजादेवी" वर्तते। आचार्यदीनदयालशुक्लवर्यस्य पञ्च भ्रातर: सन्ति। अयं जन: बाल्यकालादेव संस्कृतस्य अध्ययनं कृत्वा अधुना संस्कृताय कार्यं करोति। स्वीयाध्ययनस्य आरम्भः अनेन बांदाजनपदे कृत:।

प्रारम्भिकं जीवनम्[सम्पादयतु]

आचार्यदीनदयालशुक्ल: भारतस्य उत्तरप्रदेशराज्यस्य सीतापुरनामके जनपदे जन्म प्राप्तवान् ।  तस्य पिता श्री रमेशकुमारशुक्ल: एकः सुप्रसिद्धः जन: अस्ति । तस्य माता पूजा देवी अपि बुन्देलखण्डस्य साहित्यसभातः सम्बद्धा वर्तते। आचार्यवर्य: स्वविश्वविद्यालयीयां शिक्षां जम्मूकाश्मीरराज्ये एव प्राप्तवान्। महोदयः २०१९तमे वर्षे "साहित्यम्" इत्यस्मिन् विषये स्नातकम् अकरोत्। महोदयेन शिक्षण-विद्याभ्यासं  शिक्षाशास्त्री  अपि २०२१तमे वर्षे अक्रियत। तथा सम्प्रति प्रयागे इलाहाबाद केन्द्रीय विश्वविद्यालये परास्नातकं करोति।

भावत्क: [१]आचार्य दीनदयाल शुक्ल जनपद-सीतापुर,उत्तरप्रदेश:

शिक्षा[सम्पादयतु]

आचार्यवर्य: स्वविश्वविद्यालयीयां शिक्षां जम्मूकाश्मीरराज्ये एव प्राप्तवान्। महोदयः २०१९तमे वर्षे "साहित्यम्" इत्यस्मिन् विषये स्नातकम् अकरोत्। महोदयेन शिक्षण-विद्याभ्यासं शिक्षाशास्त्री अपि २०२१तमे वर्षे अक्रियत ।

उत्तरप्रदेशीयबुन्देलखण्डभुवि बांदाजनपदस्य वामदेवसंस्कृतमहाविद्यालयः इत्यस्मिन् विद्यालये डा.अशोककुमारावस्थिमहाभागानामाचार्यत्वे साहित्यमध्यमाशास्त्रीमुत्तीर्य ततः तमे ख्रीष्टाब्दे जम्मुमुपागत्य शिक्षाशास्त्री इत्युपाधिं केंद्रीयसंस्कृतविश्व विद्यालयतः सम्पाद्य प्रयागविश्वविद्यालये संस्कृत एम०ए० सम्पादयन्नस्ति।

सर्वप्रथमं सः उत्तरप्रदेशान्तर्गतं बाण्डामण्डलस्य श्री वामदेव संस्कृतमहाविद्यालयात् प्रथमपूर्वमध्यम्म उत्तरमध्यमं शास्त्रीपर्यन्तं परीक्षा उत्तीर्णः अभवत् ।

उत्तमाङ्कैः उच्चपदं प्राप्त्वा सद्यः केन्द्रीयसंस्कृतविश्वविद्यालयः श्री रणवीरपरिसरः जम्मू इति तस्य शाखातः शिक्षाविद् संस्कृत बी.एड् उपाधिं प्राप्तवान् ।

तदनन्तरं इलाहाबादविश्वविद्यालयस्य प्रयागराजस्य संस्कृतविभागात् संस्कृते स्नातकोत्तरपदवीं सम्पन्नवान् ।

कार्यम्[सम्पादयतु]

अयं महोदयः २०१७ तमाब्दारभ्य अधुना पर्यन्तम् उत्तरप्रदेशस्य उत्तरप्रदेशसंस्कृतसंस्थानम् लखनऊ इत्यत्र प्रशिक्षकः वर्तते।

सः उत्तरप्रदेशसंस्कृतसंस्थायां प्रशिक्षकत्वेन अपि कार्यं कृतवान्, संस्कृतभारतीकानपुरप्रान्तस्य विविधानि दायित्वं च निर्वहति स्म ।

हिन्देशपरिवर तथा भारतीय ज्योतिष संस्थान, वाराणसी आदि अन्य सामाजिक संस्थाओं से महत्वपूर्ण समन्वय प्राप्त करके अपनी सेवा प्रदान किया।

सम्पूर्णे भारते असंस्कृतसंस्थासु, IIT, विश्वविद्यालयेषु, NITs इत्यादिषु महाविद्यालयेषु संस्कृतस्य प्रचारार्थं केन्द्रीयसंस्कृतविश्वविद्यालयेन,नवीदिल्लीद्वारा चालितस्य अनौपचारिकसंस्कृतशिक्षणे २ वर्षाणि यावत् योगदानं दत्तवान्।

सः काशीहिन्दुविश्वविद्यालयात् वैदिकगणितविषये उच्चपदवीसंशोधनं डिप्लोमा च प्राप्तवान् ।

सङ्गणकक्षेत्रे येषु सः CCC, O Level इत्यादयः पाठ्यक्रमाः सम्पन्नवान् तस्मिन् तस्य अतुलनीयं योगदानम् अस्ति ।

अपि च संस्कृति-सङ्गणकयोः मध्ये सामञ्जस्यं निर्माय संस्कृतस्य छात्राणां मध्ये संस्कृतस्य प्रचारं कृत्वा उत्तरप्रदेशस्य विभिन्नेषु जिलाशिक्षाप्रशिक्षणसंस्थासु योगदानं दत्तवान् ।

प्राथमिक-उच्च-प्राथमिक-शिक्षकाणां प्रशिक्षणे सन्दर्भ-प्रदातृरूपेण योगदानं दत्तवान् ।

सः बिहार लोकसेवाआयोगेन संस्कृतशिक्षणार्थं शिक्षकत्वेन चयनितः।सः स्वस्य अमूल्यं योगदानं दत्त्वा संस्कृतजगति गौरवम् आनयति।

यात्रा[सम्पादयतु]

एषः महोदयः समग्रभारते यात्रां कृतवान् । प्रायशः भारतस्य विविधप्रान्ते संस्कृतभारती द्वारा संस्कृतप्रचारं कर्तुं भ्रमितवान्।

निवास:[सम्पादयतु]

यद्यपि महाशयोऽयं सामाजिककार्याय बहुत्र परिभ्रमणं कृतवान्। तथापि पूर्वं २००९ त: आरभ्य २०१७ पर्यन्तं बांदाजनपदे वास: अभवत्। पुन:२०१९ त: २०२१ पर्यन्तं जम्मूकाश्मीरराज्यम् अगच्छत्। तथा २०२१ त: २०२२ पर्यन्तं काशीम् अवसत्। अत: परं जयपुरम् अवाप्नोत्।

रुचिः[सम्पादयतु]

संस्कृतकार्येषु महोदयस्य महती रुचिरस्ति। तथा अध्ययनाय अपि समर्पितचित्त: अयम्। सङ्गणके अपि महोदयस्य महती रुचिः वर्तते।

विशेषयोगदानम्[सम्पादयतु]

संस्कृतस्य क्षेत्रे अस्य योगदानं वर्तते। भारतीयत्वस्य मूलमिदं संस्कृतम् अस्ति। वृत्ति- प्राप्त्यौ चरित्रनिर्माणार्थमस्माकं ध्यानमकेन्द्रितमस्ति । दुष्परिणामोऽस्य वर्तमानेऽनुभवं कर्तुं शक्नुमः। संस्कृतभाषाविषयका: बहव्यः विशेषता: अप्युक्तास्सन्ति। सरलसंस्कृतसंभाषणद्वारा संस्कृतव्याकरणे प्रवेश:, संस्कृतव्याकरणद्वारा संस्कृतग्रन्थेषु , संस्कृतग्रन्थान् पठित्वा भारतीयसंस्कृतिं ज्ञानविज्ञानपरम्परां विज्ञाय अभ्यासव्यवहारयोः आनीय अस्माभिः निर्वहणीयम् । एतदर्थं जागरुकतया संस्कृतसम्भाषणं करणीयम् । मानवहिताय काचित् भाषास्ति चेत् तत् संस्कृतम् एव।

  1. Empty citation‎ (help)