सिम्हेन्द्रमध्यमम् (रागः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



सिम्हेन्द्रमध्यमम् (रागः)

आरोहणम् स रिप धनि
अवरोहणम् स नि प म रि
न्यासस्वराःरि, प
रसःकरुणा, भक्तिः
जन्यरागःजयचूडामणि, शुद्धरागः
प्रसिद्धकीर्तनानिराम राम गुण सीम, पामरजनपालीनी

सिम्हेन्द्रमध्यमरागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागःवेङ्कटमखेः मेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः सप्तपञ्चाशत्तमः मेलकर्तृरागः अस्ति।मुत्तुस्वामि-दीक्षितस्य मेलकर्तृरागव्यवस्थायाः अनुसारम् एतस्य रागस्य नाम "सुमद्युतिः"। एषः रागः शण्मुखप्रियारागस्य सदृशः रागः। हिन्दुस्थानीयशास्त्रीयसङ्गीते जनाः कर्णाटकसङ्गीतात् एतं रागं स्वीकृतवन्तः।

लक्षणानि[सम्पादयतु]

सिम्हेन्द्रमध्यमम्रागस्य आरोहणम् अवरोहणम्
सिम्हेन्द्रमध्यमम्रागस्य आरोहणम् अवरोहणम्

दिशिचक्रे तृतीयः रागः। अस्मिन् रागे चतुश्रुतिऋषभः, साधारणगान्धारः, प्रतिमध्यमः, शुद्धधैवतः , काकलिनिशादं च स्वराः भवन्ति। यतः अयं रागः मेलकर्तृरागः अस्ति, अतः वयं एतं रागं "सम्पूर्णरागं" इति वदामः । सम्पूर्णरागः इत्युक्ते सर्वे सप्तसवराः अपि भवन्ति। निशादं विहाय शन्नमुखप्रियारागस्य (५६ मेलकर्तृरागः) सदृशः एव । मध्यमं विहाय कीरवाणीरागस्य (२१ मेलकर्तृरागः) समानः एव ।

जन्यरागाः[सम्पादयतु]

सिम्हेनद्रमध्यमरागस्य केचन विरलाः जन्यरागाः सन्ति। उदाहरणार्थम् आनन्दवळी (रागः) जयचूडामणि (रागः) शुद्ध (रागः) विजयसरस्वति (रागः) च केचन जन्यरागाणां नामानि।

प्रसिद्धानि कीर्तनानि[सम्पादयतु]

अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -

  1. "नीदु चरनमुले", "पन्नगेन्द्र शयन" - त्यागराजः, तेलुगुभाषा
  2. "राम राम गुण सीम" - स्वाति तिरुनालः, संस्कृतभाषा
  3. "अय्यप्पा" - येसुदास्, तमिऴ्
  4. "पामरजन पालिनि" - मुत्तुस्वामी दीक्षितः, संस्कृत भाषा