सुन्दरसी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुन्दरसी मध्यप्रदेशस्य शाजापुरमण्डलस्य [१] महाकालेश्वरज्योतिर्लिंगमन्दिरस्य कृते प्रसिद्धं नगरम् अस्ति यत् उज्जैननगरस्य मन्दिरस्य प्रतिबिम्बं भवति इदं नगरं कालिसिन्धनद्याः तटे स्थितम् अस्ति ।

जनसांख्यिकीय[सम्पादयतु]

[२] २०११ भारतस्य जनगणनानुसारं[४] सुन्दरसी-नगरस्य जनसंख्या ११,११२ आसीत् । अत्र पुरुषाः ५२%, महिलाः ४८% च सन्ति । सुन्दरसी इत्यस्य साक्षरता ५८.४% भवति, यत् राष्ट्रियसरासरी ५९.५% इत्यस्मात् न्यूनम् अस्ति : पुरुषसाक्षरता ७५%, महिलासाक्षरता २४.३% च अस्ति । सुन्दरसीनगरे १५% जनाः ६ वर्षाणाम् अधः सन्ति ।

इतिहास[सम्पादयतु]

परमार राजवंश (परमार युग) १.[सम्पादयतु]

मध्यप्रदेशस्य मालवाक्षेत्रे स्थितस्य सुन्दरसीनगरस्य दीर्घः इतिहासः अस्ति यदा राजा सुदर्शनः १०३२ ईपू तमे वर्षे अस्य नगरस्य स्थापनां कृतवान् तदा आरब्धम् अस्य उल्लासकाले महानगरत्वेन प्रफुल्लितम् उल्लेखनीयं यत्, [३] उज्जैनराजस्य विक्रमादित्यस्य भगिनी सुन्दरबाई इत्यस्याः विवाहः सुन्दरसीनगरे अभवत्, [४] येन राजा विक्रमादित्यः तस्याः सम्मानार्थं [५] महाकालेश्वरज्योतिर्लिंगमन्दिरस्य अन्ये च अनेके मन्दिरस्य निर्माणं कर्तुं प्रेरितवान्

ऐतिहासिकपरिचयः तदा अभवत् यदा अकबरस्य नवरत्नानाम् एकः अबुल फजलः स्वस्य पुस्तके "ऐन्-ए-अकबरी" इत्यस्मिन् सुन्दरसीविषये लिखितवान् । एषा स्वीकृतिः मुगलसाम्राज्यकाले अस्य नगरस्य महत्त्वं प्रकाशयति ।

ब्रिटिश राज (ब्रिटिश युग) ९.[सम्पादयतु]

सुन्दरसीः अधिकआधुनिकपरिवेशे स्वातन्त्र्य-आन्दोलने योगदानं दत्तवान् । तात्या टोपे, प्रसिद्धः स्वातन्त्र्ययोद्धा, मालवानगरे ब्रिटिशराजस्य, ईस्ट् इण्डिया कम्पनीयाः च विरुद्धं विद्रोहस्य आयोजनार्थं सुन्दरसीनगरम् आगतः ।

भूगोल[सम्पादयतु]

सुन्दरसी मालवा पठारस्य २३.२६° उत्तर ७६.४४° पूर्वे स्थितम् अस्ति । अस्य समासे ऊर्ध्वता ४५० मीटर् अस्ति । देवी अहिल्ल्याबाई होल्कर-विमानस्थानकात् ८८ कि.मी दूरे अयं नगरः अतीव उत्तममार्गेण गन्तव्यः । नगरं कालिसिन्धनद्याः तटे स्थितम् अस्ति । SH-17 मार्गेण Shajapur & Shujalpur इत्येतयोः मध्ये स्थितं २४ कि.मी. शाजापुरतः, शुजलपुरतः ३० किलोमीटर्, इन्दौरतः ८२ किलोमीटर् दूरे। राजधानी नवदिल्लीतः ६०० कि.मी दूरे अयं नगरः अस्ति ।

एतत् नगरं कालिसिन्धनद्याः तटे स्थितम् अस्ति । सुन्दरसी-नगरस्य उत्तर-पश्चिमभागयोः परिभाषा-विशेषता कृष्णा मृत्तिका अस्ति, यदा तु दक्षिणक्षेत्रे (बाल्दी) पूर्वभागे (लालबजार) च विशालभागे वंध्य-शुष्क-स्थितयः दृश्यन्ते गढ़मुण्डला दक्षिणपश्चिमे महाकालेश्वरज्योतिर्लिंगतीर्थस्य समीपे स्थिता धारा अस्ति ।

पर्यटनस्थलानि[सम्पादयतु]

महाकालेश्वरज्योतिर्लिंगः- दक्षिणदिशि स्थितं सुन्दरं बृहत्तमं मन्दिरं भगवतः शिवस्य समर्पितं वर्तते।

हरसिद्धिमातामन्दिरम् : इदं मन्दिरं हरसिद्धिमातायै समर्पितं महाकालश्रमस्य महाकालेश्वरज्योतिर्लिंगमन्दिरस्य च समीपे स्थितम् अस्ति ।

गोरा भैरवमन्दिरम् : सुन्दरसीतः पश्चिमदिशि भैरुपुराग्रामे स्थितं भगवान् गोराभैरवस्य समर्पितेषु मुख्यमन्दिरेषु अन्यतमम् ।

गोपालमन्दिरः- इदं मन्दिरं श्रीकृष्णाय समर्पितं सुन्दरसी-बाजारक्षेत्रे स्थितम् अस्ति ।

क्षीप्रेश्वरमहादेवमन्दिरम् : इदं मन्दिरं भगवान् शिवस्य समर्पितं कालिसिन्धनद्याः तटे स्थितम् अस्ति ।

जागेश्वरमहादेवमन्दिरम् : इदं मन्दिरं भगवतः शिवपरायणम् अस्ति, सुन्दरसीनगरस्य मध्यपूर्वोत्तरखण्डे स्थितम् अस्ति ।

सन्दर्भाः[सम्पादयतु]

  1. "Mahakal Temple: मध्‍य प्रदेश के सुंदरसी में सम्राट विक्रमादित्य ने बनवाई थी महाकाल मंदिर की प्रतिकृति - Mahakal Temple A replica of the Mahakal temple was built by Emperor Vikramaditya in Sundarsi Madhya Pradesh". Nai Dunia (in Hindi). 12 October 2022. आह्रियत 12 October 2022. 
  2. "Sundarsi Population 2023, Village in Gulana Tehsil". www.indiagrowing.com. Archived from the original on 15 December 2023. आह्रियत 31 October 2023. 
  3. "अग्रिबाण एक्सक्लूसिव... राजा विक्रमादित्य ने एक महाकाल मंदिर का निर्माण सुंदरसी में भी कराया था". Agniban. 5 June 2023. आह्रियत 5 June 2023. 
  4. "विक्रमादित्य ने बहन सुंदरा के लिए बनवाई थी महाकाल मंदिर की प्रतिकृति, नाम पड़ा सुंदरसी महाकाल". voiceofrights.in (in English). voiceofrights. आह्रियत 15 April 2023. 
  5. भानुप्रिय, दीक्षा (15 April 2023). "Sundarsi Mahakal: मध्य प्रदेश के इस जिले में है बाबा महाकाल की सुंदर प्रतिकृति, 13वीं शताब्दी से जुड़ा है इतिहास - MP Breaking News". mpbreakingnews (in Hindi). आह्रियत 15 April 2023. 
"https://sa.wikipedia.org/w/index.php?title=सुन्दरसी&oldid=484306" इत्यस्माद् प्रतिप्राप्तम्