हल्द्वानी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हल्द्वानी
नगरम्
Skyline of हल्द्वानी
देशः भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् नैनिताल्
Area
 • नगरम् ४४.११ km
Elevation
४२४ m
Population
 (2011)[१]
 • नगरम् १,५६,०७८
 • Metro
२,३२,०९५
भाषाः
 • अधिकृताः हिन्दी, संस्कृत
 • अन्य कुमाँऊनी, पञ्जाबी
Time zone UTC+ ५:३० (IST)
पिन्
२६३१३९
दूरभाष कूट +९१ - ५९४२
Vehicle registration यू के ०४
Website nainital.nic.in

भारतदेशे किञ्चन राज्यम् अस्ति उत्तराखण्डराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति नैनितालमण्डलम्। यत्र स्थितः हल्द्वानी। एषा उत्तराखण्डस्य तृतीया बृहती नगरी वर्तते।

भौगोलिकावस्थितिः[सम्पादयतु]

हल्द्वानी नगरी पूर्वदिशि २९°१२′ उत्तरगोलार्धे तथा ७९°३०′ पूर्वद्राघिमांशे विद्यते। इयं नगरी उत्तराखण्डस्य-नैनितालमण्डले भाभर क्षेत्र मध्ये अवस्थिता अस्ति। समुद्रपृष्ठतः हल्द्वानीयाः औन्नत्यं ४२४ मिटर् पर्यन्तम् भवति।

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

पंतनगर विमानस्थानकं नगरात् २८ कि.मी. दूरे अस्ति । देहरादून, देहली च पंतनगराय वायुयानानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

भारतस्य, उत्तराखण्डराज्यस्य च अन्यभागेभ्यः हल्द्वानीनगराय धूमशकटयानानि सन्ति । मुख्यतः देहली-बरेली-देहरादून-टनकपुर-हरिद्वार-जयपुरादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

हल्द्वानी कुमाऊंविभागस्य प्रवेशद्वारः कथयते। कुमाऊँविभागस्य सम्पूर्ण नगरात हल्द्वानीनगराय 'बस'यानानि सन्ति। भारतस्य, उत्तराखण्डराज्यस्य च अन्यभागेभ्यः च हल्द्वानीनगराय 'बस'यानानि सन्ति। मुख्यतः देहली-बरेली-मुरादाबाद्-चण्डीगढ-आगरा-जयपुरादिनगरेभ्यः 'बस'यानानि सन्ति ।

सन्दर्भ[सम्पादयतु]

  1. "Haldwani and Kathgodam City Population Census 2011 | Uttarakhand". www.census2011.co.in. आह्रियत 4 July 2017. 
"https://sa.wikipedia.org/w/index.php?title=हल्द्वानी&oldid=435089" इत्यस्माद् प्रतिप्राप्तम्