आग्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(आगरा इत्यस्मात् पुनर्निर्दिष्टम्)
आग्रा

आगरा
नगरम्
Taj Mahal in Agra
आग्रानगरस्थं ताजमहल्
Nickname(s): 
अक्बराबाद्
देशः भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् आग्रामण्डलम्
Area
 • नगरम् १८८.४० km
Elevation
१७१ m
Population
 (2010)
 • नगरम् १,६८६,९७६
 • Rank 19
 • Density ८,९५४/km
 • Metro
१,७२७,२७५
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
पिन्
282 X
Telephone code 91(562)
Website agra.nic.in

Agra (Listeni/ˈɑːɡrə/; हिन्दी: आगरा, उर्दू: آگرہ)

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति आग्रामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति आग्रानगरम् । आग्रानगरं सा.श.१५०१ समये सिकन्दरलोधी इत्यस्य प्रशासनकाले भारतस्य राजधानी आसीत् । मोगलवंशीयानां बाबरहुमायून् इत्यादीनां प्रशासनकाले आग्राप्रदेशे अनेके भवनविशेषाः निर्मिताः । अक्बरः आग्रातः फतेपुरसिक्रिपर्यन्तं सा.श.१५७० तः १५८५ पर्यन्तं प्रशासनं कृतवान् । अनन्तर शाहजहानः तेजोमहालयः इति प्रसिद्धं शिवालयं परिवर्त्य ताजमहल् इति स्मारकसौधं कृतवान् । औरङ्गजेबः राजधान्याः देहलीनगरं प्रति स्थानन्तरितवान् । आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति । अक्बरः जहाङ्गीरः शाहजहानः औरङ्गजेबः च एतत् दुर्गं निर्मितवन्तः सन्ति । अत्र दरबारभवनं , शीषमहल्, राज्ञीवासः , प्रार्थनामन्दिरम् इत्यादीनी दर्शनीयानि सन्ति । आग्रातः १० कि.मी. दूरे दयालबाग् स्थले राधास्वामीमन्दिरं सुन्दरम् अस्ति । शिल्पकलादृष्ट्या अतीवभव्यम् अमोघं चास्ति । आग्रातः उत्तरभागे १० कि.मी. दूरे सिकन्दरस्थले अकबरस्य मृतस्मारकम् अस्ति । अत्र हिन्दुयवनशैल्या निर्मितानि गोपुराणि प्रतिकोणं सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।

अक्बरस्य स्मारकम्

अत्र हिन्दुमुस्लिं शैल्या निर्मितानि गोपुराणि प्रतिकोनेषु सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।

अमृतशिलया निर्मितस्य वृत्तपीठस्य अलङ्कारः
शाहजहानस्य तथा तस्य पत्न्याः मुमताज्वर्यायाः स्मारके
"https://sa.wikipedia.org/w/index.php?title=आग्रा&oldid=469682" इत्यस्माद् प्रतिप्राप्तम्