सामग्री पर जाएँ

"एम् एस् स्वामिनाथन्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
(कालः - ०७. ०८. १९२५)
(कालः - ०७. ०८. १९२५)
{{Infobox scientist

|name = M. S. Swaminathan
<!--NOTE: please do not add the title "Dr" to his name: see [[Wikipedia:Manual of Style (biographies)#Academic titles]]-->
|image = Mankombu Sambasivan Swaminathan - Kolkata 2013-01-07 2674.JPG
|image_size =
|caption = Dr. Swaminathan at the 100th Indian Science Congress, Kolkata.
|birth_date = {{Birth date and age|df=yes|1925|8|7}}
|birth_place = [[Kumbakonam]], [[Madras Presidency]], [[British India]] (present-day [[Tamil Nadu]], [[India]])
|death_date =
|death_place =
|residence = [[Chennai]], Tamil Nadu
|citizenship =
|nationality = [[India]]
|ethnicity =
|field = [[Agricultural science]]
|work_institutions = [[MS Swaminathan Research Foundation]]
|alma_mater = [[Maharajas College]]<br>[[Tamil Nadu Agricultural University]]<br>[[University of Cambridge]]<br>[[University of Wisconsin-Madison]]
|doctoral_advisor =
|doctoral_students =
|known_for = High-yielding varieties of wheat in India
|author_abbrev_bot =
|author_abbrev_zoo =
|influences = [[Norman Borlaug|Dr. Norman Borlaug]]
|influenced =
|prizes = {{no wrap|[[Padma Shri]] (1967)<br>[[Ramon Magsaysay]] (1971)<br>[[Padma Bhushan]] (1972)<br>[[Albert Einstein World Award of Science]] (1986)<br>[[Padma Vibhushan]] (1989)<br>[[World Food Prize]] (1987)<br>[[Tyler Prize for Environmental Achievement]] (1991)<br>[[Volvo Environment Prize]] (1999)<br>[[Indira Gandhi Award for National Integration]] (2013)}}
|religion = [[Hindu]]
|footnotes =
|signature =
}}
अयम् एम्. एस्. स्वामिनाथन् (M.S. Swaminathan) "हरितक्रान्तेः” प्रवर्तकः । एषः एम्. एस्. स्वामिनाथन् १९२५ तमे वर्षे आगस्टमासस्य ७ दिनाङ्के [[भारतम्|भारत]]देशस्य [[तमिऴ्‌नाडु]]राज्यस्य [[कुम्भकोणम्]] इति प्रदेशे जन्म प्राप्नोत् । तस्य पूर्णं नाम मोन्कोम्बु साम्बशिवन् स्वामिनाथन् इति । तस्य वंशः एव वैद्यानां वंशः आसीत् । तस्य वंशजाः स्वतन्त्र्य-आन्दोलने अपि भागं गृहीतवन्तः । अस्य एम्. एस्. स्वामिनाथनस्य प्राथमिकः विद्याभ्यासः तमिळ्नाडुराज्ये एव अभवत् । यौवनकाले तेन द्वितीयस्य महायुद्धस्य भीकराणि दृश्यानि दृष्टानि । तदा एव सः '''“आहारं विना कोऽपि मरणं न प्राप्नुयात् । तदर्थं मया किमपि करणीयम्”''' इति निश्चितवान् । [[कोयम्बत्तूर्]]-नगरे कृषिविषये बि. एस्सि. पदवीं प्राप्य [[देहली|देहल्याः]] कृषिसंशोधनसंस्थायां वंशशास्त्रे तथा अभिवृद्धिविभागे च प्रशिक्षणं प्राप्नोत् । ततः अध्ययनार्थं युनेस्को–विद्यार्थिवेतनं प्राप्य [[हालेण्ड्]]देशम् अगच्छत् ।
अयम् एम्. एस्. स्वामिनाथन् (M.S. Swaminathan) "हरितक्रान्तेः” प्रवर्तकः । एषः एम्. एस्. स्वामिनाथन् १९२५ तमे वर्षे आगस्टमासस्य ७ दिनाङ्के [[भारतम्|भारत]]देशस्य [[तमिऴ्‌नाडु]]राज्यस्य [[कुम्भकोणम्]] इति प्रदेशे जन्म प्राप्नोत् । तस्य पूर्णं नाम मोन्कोम्बु साम्बशिवन् स्वामिनाथन् इति । तस्य वंशः एव वैद्यानां वंशः आसीत् । तस्य वंशजाः स्वतन्त्र्य-आन्दोलने अपि भागं गृहीतवन्तः । अस्य एम्. एस्. स्वामिनाथनस्य प्राथमिकः विद्याभ्यासः तमिळ्नाडुराज्ये एव अभवत् । यौवनकाले तेन द्वितीयस्य महायुद्धस्य भीकराणि दृश्यानि दृष्टानि । तदा एव सः '''“आहारं विना कोऽपि मरणं न प्राप्नुयात् । तदर्थं मया किमपि करणीयम्”''' इति निश्चितवान् । [[कोयम्बत्तूर्]]-नगरे कृषिविषये बि. एस्सि. पदवीं प्राप्य [[देहली|देहल्याः]] कृषिसंशोधनसंस्थायां वंशशास्त्रे तथा अभिवृद्धिविभागे च प्रशिक्षणं प्राप्नोत् । ततः अध्ययनार्थं युनेस्को–विद्यार्थिवेतनं प्राप्य [[हालेण्ड्]]देशम् अगच्छत् ।


पङ्क्तिः ११: पङ्क्तिः ३९:
"बुभुक्षायाः कारणं निर्धत्वनं न तु आहारस्य अभावः” इति स्पष्टं मतम् आसीत् अस्य एम्. एस्. स्वामिनाथनस्य । "विद्युत्–ग्रिड् इव दक्षिणभारतस्य [[नदी]]नाम् अपि योजनकार्यं (ग्रिड्-स्थापनम्) भवेत् इति आग्रहम् अपि कृतवान् आसीत् । अत्यन्तं न्यूनप्रमाणेन रासायनिकानाम् उपयोगः करणीयः । जैविकं नियन्त्रणं साधनीयम् । [[कीटः|कीटानां]] कुतृणानां च नाशनार्थं [[लशुनम्|लशुनस्य]] वा [[निम्बपत्रम्|निम्बस्य]] वा उपयोगः करणीयः । कृषियोग्या भूमिः कदापि भवनानां निर्माणार्थं, नगराणां निर्माणार्थं वा न उपयोक्तव्या । जलसम्पत्तेः अवैज्ञानिकेन उपयोगेन अस्माकं पूर्णं सामर्थ्यं प्रकट्यमानं नास्ति । सर्वकारः सदा अपि कृषिकाणां समर्थनं, प्रोत्साहनं च कुर्यात्” इति अयम् एम्. एस्. स्वामिनाथन् सर्वदा वदति । सः यथा उत्तमः कृषिविज्ञानी तथैव उत्तमः शासकः अपि । सः भारते अत्यद्भुताः उपयोगयोग्याः योजनाः आरब्धवान् अपि ।
"बुभुक्षायाः कारणं निर्धत्वनं न तु आहारस्य अभावः” इति स्पष्टं मतम् आसीत् अस्य एम्. एस्. स्वामिनाथनस्य । "विद्युत्–ग्रिड् इव दक्षिणभारतस्य [[नदी]]नाम् अपि योजनकार्यं (ग्रिड्-स्थापनम्) भवेत् इति आग्रहम् अपि कृतवान् आसीत् । अत्यन्तं न्यूनप्रमाणेन रासायनिकानाम् उपयोगः करणीयः । जैविकं नियन्त्रणं साधनीयम् । [[कीटः|कीटानां]] कुतृणानां च नाशनार्थं [[लशुनम्|लशुनस्य]] वा [[निम्बपत्रम्|निम्बस्य]] वा उपयोगः करणीयः । कृषियोग्या भूमिः कदापि भवनानां निर्माणार्थं, नगराणां निर्माणार्थं वा न उपयोक्तव्या । जलसम्पत्तेः अवैज्ञानिकेन उपयोगेन अस्माकं पूर्णं सामर्थ्यं प्रकट्यमानं नास्ति । सर्वकारः सदा अपि कृषिकाणां समर्थनं, प्रोत्साहनं च कुर्यात्” इति अयम् एम्. एस्. स्वामिनाथन् सर्वदा वदति । सः यथा उत्तमः कृषिविज्ञानी तथैव उत्तमः शासकः अपि । सः भारते अत्यद्भुताः उपयोगयोग्याः योजनाः आरब्धवान् अपि ।


==बाह्यसम्पर्कतन्तुः==
""
*[www.msswaminathan.com]
*[http://twocircles.net/2010apr06/islamic_banking_may_solve_farmer_suicide_crisis_swaminathan.html Islamic banking may solve farmer suicide crisis: Swaminathan] – TCN News
*[http://switchboard.real.com/player/email.html?PV=6.0.12&&title=ENB%20%40%20WSSD%2C%20Johannesburg%2C%2026%20August%20%2D%204%20September%202002&link=http%3A%2F%2Fiisd.ca%3A8080%2Framgen%2Flinkages%2F2002%2Fwssd%2F2swaminathan2.rm ''Listen'':(8:46)] to Dr. M. S. Swaminathan speaking at<br /> [http://daccessdds.un.org/doc/UNDOC/GEN/N02/636/93/PDF/N0263693.pdf?OpenElement U. N. World Summit on Sustainable Development, p.83] 27 August 2002
* [http://www.openpr.com/news/28733/Prof-MS-Swaminathan-s-Inspiring-Talk-on-Biotechnology-and-Food-Security-at-BITS-Pilani-Rajasthan.html Prof MS Swaminathan's Inspiring Talk on Biotechnology and Food Security at BITS Pilani Rajasthan]
* [http://www.prleap.com/pr/94807/ Green Revolution Champion Prof MS Swaminathan at BITS Pilani]
* [http://www.indiaprwire.com/pressrelease/biotechnology/200709204630.htm Proud to be an Indian Prof MS Swaminathan lectures at BITS Pilani ...]
* [http://www.prlog.org/10031284-prof-swaminathan-talk-on-biotechnology-and-food-security-at-bits-pilani-rajasthan.html Prof M S Swaminathan Talk on Biotechnology and Food Security at BITS Pilani Rajasthan]
* [http://www.live-pr.com/en/evergreen-prof-ms-swaminathan-lectures-at-r1048151779.htm Evergreen Prof MS Swaminathan lectures at BITS Pilani Rajasthan]
* [http://www.i-newswire.com/pr122148.html Evergreen Prof MS Swaminathan speech at BITS Pilani Rajasthan]
* [http://www.prlog.org/10030780-bits-pilani-rajasthan-prof-lakshminarayanan-memorial-lecture-2007-curtain-raiser.html BITS Pilani Rajasthan Prof V Lakshminarayanan Memorial Lecture 2007 – Curtain Raiser]
* [http://www.live-pr.com/en/prof-v-lakshminarayanan-memorial-lecture-r1048146699.htm Prof V Lakshminarayanan Memorial Lecture 2007 at BITS Pilani Rajasthan – Curtain Raiser]
*[http://www.i-newswire.com/pr121313.html Curtain Raiser: Prof V Lakshminarayanan Memorial Lecture 2007 at BITS Pilani Rajasthan]


[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]

०८:५७, ५ जुलै २०१४ इत्यस्य संस्करणं

(कालः - ०७. ०८. १९२५)

M. S. Swaminathan
सञ्चिका:Mankombu Sambasivan Swaminathan - Kolkata 2013-01-07 2674.JPG
Dr. Swaminathan at the 100th Indian Science Congress, Kolkata.
जननम् (१९२५-२-२) ७ १९२५ (आयुः ९८)
Kumbakonam, Madras Presidency, British India (present-day Tamil Nadu, India)
वासस्थानम् Chennai, Tamil Nadu
देशीयता India
कार्यक्षेत्राणि Agricultural science
संस्थाः MS Swaminathan Research Foundation
मातृसंस्थाः Maharajas College
Tamil Nadu Agricultural University
University of Cambridge
University of Wisconsin-Madison
विषयेषु प्रसिद्धः High-yielding varieties of wheat in India
प्रभावः Dr. Norman Borlaug
प्रमुखाः प्रशस्तयः फलकम्:No wrap
धर्मः Hindu


अयम् एम्. एस्. स्वामिनाथन् (M.S. Swaminathan) "हरितक्रान्तेः” प्रवर्तकः । एषः एम्. एस्. स्वामिनाथन् १९२५ तमे वर्षे आगस्टमासस्य ७ दिनाङ्के भारतदेशस्य तमिऴ्‌नाडुराज्यस्य कुम्भकोणम् इति प्रदेशे जन्म प्राप्नोत् । तस्य पूर्णं नाम मोन्कोम्बु साम्बशिवन् स्वामिनाथन् इति । तस्य वंशः एव वैद्यानां वंशः आसीत् । तस्य वंशजाः स्वतन्त्र्य-आन्दोलने अपि भागं गृहीतवन्तः । अस्य एम्. एस्. स्वामिनाथनस्य प्राथमिकः विद्याभ्यासः तमिळ्नाडुराज्ये एव अभवत् । यौवनकाले तेन द्वितीयस्य महायुद्धस्य भीकराणि दृश्यानि दृष्टानि । तदा एव सः “आहारं विना कोऽपि मरणं न प्राप्नुयात् । तदर्थं मया किमपि करणीयम्” इति निश्चितवान् । कोयम्बत्तूर्-नगरे कृषिविषये बि. एस्सि. पदवीं प्राप्य देहल्याः कृषिसंशोधनसंस्थायां वंशशास्त्रे तथा अभिवृद्धिविभागे च प्रशिक्षणं प्राप्नोत् । ततः अध्ययनार्थं युनेस्को–विद्यार्थिवेतनं प्राप्य हालेण्ड्देशम् अगच्छत् ।


अयम् एम्. एस्. स्वामिनाथन् १९५२ तमे वर्षे इङ्ग्लेण्ड्देशस्य "केम्ब्रिड्ज"–विश्वविद्यालयतः "डाक्टरेट्” पदवीं प्राप्नोत् । तदनन्तरं वर्षं यावत् अमेरिकादेशस्य विस्कान्सिस्–विश्वविद्यालये संशोधनम् अकरोत् । १९५४ तमे वर्षे पुनः भारतदेशं प्रत्यागत्य कट्क्–संशोधनसंस्थायां तण्डुलवंशस्य अभिवृद्धेः विधानानां विषये अध्ययनम् अकरोत् । तदनन्तरं २० वर्षाणि यावत् भारतीयकृषिसंशोधनसंस्थायाम् (इण्डियन् अग्रिकल्चरल् रिसर्च् इन्स्टिट्यूट्) बहूनाम् आहारधान्यानां विषये संशोधनम् अकरोत् । ५० तमे दशके यदा भारतदेशः आहारसमस्यां सम्मुखीकरोति स्म तदा अमेरिकादेशस्य "नोबेल्”–पुरस्कारं प्राप्तवतः कृषिविज्ञानिनः नार्मल् बोग्लारस्य मार्गदर्शने "मेक्सिकन् ड्वार्फ" नामकस्य गोधूमवंशस्य भारतस्य वातावरणस्य अनुगुणम् अभिवृद्धिं कृतवान् । दशकाभ्यन्तरे एव गोधूमस्य वर्धनं द्विगुणितं जातम् । अधिकस्य फलोत्पत्तेः गोध्मस्य, तण्डुलस्य, शणस्य, आलुकस्य च मिश्रवंशस्य अभिवृद्धिम् अपि अकरोत् । तस्मात् कारणात् एव अयम् एम्. एस्. स्वामिनाथन् "हरितक्रान्तेः” प्रवर्तकः इति प्रसिद्धः अभवत् ।


अयम् एम्. एस्. स्वामिनाथन् ’आहारोत्पादने भारतं परिपूर्णताम् आप्नोति’ इति यत् प्रतिपादितवान् तदर्थं १९७१ तमे वर्षे 'रेमान् म्याग्सेसे’–पुरस्कारं प्राप्नोत् । १९७३ तमे वर्षे इङ्ग्लेण्डदेशस्य रायल्-सोसैटि अपि एतं फेलोरूपेण अचिनोत् । एषः ’एस्. एस्. भाट्नागर्’–प्रशस्तिं, ’बीरबल साहनी’–प्रशस्तिं, 'मेण्डेल् स्मारक'–प्रशस्तिं चापि प्राप्तवान् अस्ति । १९८६ तमे वर्षे प्रथमवारं अयं कृषिविज्ञानी 'अल्बर्ट् ऐन्स्टैन् वर्ल्ड् सैन्स्’–प्रशस्तिम् अपि प्राप्नोत् । विश्वस्य प्रतिष्ठिताः सङ्घसंस्थाः अपि 'परिसर-कृषि–आर्थिकविभागेषु मेधावी’ इति एतम् एम्. एस्. स्वामिनाथनं श्लाघितवत्यः सन्ति । प्रपञ्चस्य ४३ विश्वविद्यालयाः अस्मै 'गौरव–डाक्टरेट्’ पदवीं दत्वा सम्मानितवन्तः सन्ति । अयम् एम्. एस्. स्वामिनाथन् १९८० तमे वर्षे संयुक्तराष्ट्रसंस्थायाः (UNO) 'विज्ञानसूचनासमितेः (Science Advisory Committee) सदस्यः अपि अभवत् । एफ्. ए. ओ. कौन्सिलस्य स्वतन्त्रः अध्यक्षः अपि अभवत् ।

"बुभुक्षायाः कारणं निर्धत्वनं न तु आहारस्य अभावः” इति स्पष्टं मतम् आसीत् अस्य एम्. एस्. स्वामिनाथनस्य । "विद्युत्–ग्रिड् इव दक्षिणभारतस्य नदीनाम् अपि योजनकार्यं (ग्रिड्-स्थापनम्) भवेत् इति आग्रहम् अपि कृतवान् आसीत् । अत्यन्तं न्यूनप्रमाणेन रासायनिकानाम् उपयोगः करणीयः । जैविकं नियन्त्रणं साधनीयम् । कीटानां कुतृणानां च नाशनार्थं लशुनस्य वा निम्बस्य वा उपयोगः करणीयः । कृषियोग्या भूमिः कदापि भवनानां निर्माणार्थं, नगराणां निर्माणार्थं वा न उपयोक्तव्या । जलसम्पत्तेः अवैज्ञानिकेन उपयोगेन अस्माकं पूर्णं सामर्थ्यं प्रकट्यमानं नास्ति । सर्वकारः सदा अपि कृषिकाणां समर्थनं, प्रोत्साहनं च कुर्यात्” इति अयम् एम्. एस्. स्वामिनाथन् सर्वदा वदति । सः यथा उत्तमः कृषिविज्ञानी तथैव उत्तमः शासकः अपि । सः भारते अत्यद्भुताः उपयोगयोग्याः योजनाः आरब्धवान् अपि ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=एम्_एस्_स्वामिनाथन्&oldid=276159" इत्यस्माद् प्रतिप्राप्तम्