सदस्यः:Deepthi 1810186/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचय[सम्पादयतु]

picture

मम नाम दीप्थि राजु। अहं बेङलुरु नगरे,कर्नाटक राज्ये जन्म प्राप्तवति। अहं १७ औगुस्त् २००० दिने जन्म लेभे। मम कुटुम्बे चत्वारि जना: सन्ति। मम पितु: नाम कुप्प राजु। स: आन्द्र प्रदेष् त: अस्ति। मम माता नाम रेवती राजु। सा बेङालुरु त: अस्ति। मह्यां एक: ज्येष्ठ: भ्राता अस्ति। स: कदाचित् मह्यां अद्यायने सहाय्य कृतवान। मम मातृ भाषा तेलुगु अस्ति। तस्य नाम निखिल् राजु। मम पिता शृक: उपकरण करोति। मम माता गृहिणी अस्ति। मम अग्र्ज: न्युहोरैजान् इति विष्व विद्यालये पठसि।

शिक्षण[सम्पादयतु]

दीप्थि
प्रादेशिकनाम कर्नतक
जन्मनाम दीप्थि
निवासः बेङलुरु
नागरिकता इन्डियन्
शैक्षिकयोग्यता पि यु सि
वृत्तिः छात्र
संस्था स् स् म् आर् वि
वेतनम् शिक्षण
पितरौ कुप्प राजु

अहं बाल्ये चेष्टालु अस्ति। अहम् ब्रितिष् एङ्लिष् शाले अपठत्। अन्य्कारि बाला अहं अपि प्रति प्रात: विद्यालयं न गच्छामि इति रोदितवती आसीत्। अहं विद्यालये दोला क्रीडन समये पतितवती। अहं इदानीमपि स्मरामि। अहं तदनन्तरम् इन्दिरा प्रिय दर्षिनि इति विद्यालयं विकृत। अहं प्रतम श्रेणी प्राप्ता। मम शाला मम गृहेन बहु समीप: आसीत्। अत: अहं शालाया: पादेन गतवति। अहं पुन: विद्यालयं विकृत। अहं रायल् विद्यालयं गतवति। तद मम जीवने दश सुन्दर वर्ष: आसीत्। मम शालाया: बहु मनोरञन कार्यक्रमा: आसन्। अहं राज्य पाठ्यक्रमं अपठन्। अहं शालाया: अष्ट घण्टा: व्यय। तदर्थम् अहं मम मित्रै: सह अधिक कालं व्यथित। अहं तत्र समाहित समयं स्वीकृतम्। अहं शाले बहु क्रियाशीला आसीत्। अहं नितराम् गणित शिक्षकाल अतिप्रविद्ध्। शाला मम द्वितीय गृहम् अभवत्। अहं सकल कार्ये भागं स्वीकृतम् आसीत्। मम शाले वार्षिक दिनोत्सवम् आवदति। मम शालाय: अति प्रधान कार्य: वार्षिक दिनोत्सवम् आसन्। अहं च मम बाधव बहु सुमुदित आसीत्। तत्र प्रति वर्षं शाला दिनोत्सव: आचरन्ति स्म । यदो अहं पञ्च कक्ष पठितवती आसीत्। तदा नर्तन अभ्यासितुं सुभद्रा नाम गुरुं संयोजिता। सा बहु मित्रीन् आसीत्। तथा द्वयो: वर्षे दारेभ्य: गायन शालमपि प्रवेष्टु:। दशम कक्षे अहं मम गृहं समीपं गृहपातं गतवति ।अहं मम कक्षे एकं विनय छात्रा आसीत्। अहं मम कक्ष्याया: सह पाठाया: अपि अध्ययने सहायं कृतवति। अहं दशम कक्षा ८९.९२% सार्धं रायल् विद्यालये व्यतीत। मम आचार्य: मम बहु प्रशंसा कृतवन्त: । मम माता पिता अपि गर्वति भाविनवन्त:। सर्वे मम विज्ञान स्वीकरोतु इति अपेक्षिता:। परन्तु अहं वाणिज्य स्विक्रुती। अहं एस एस एम आर् वि महाविद्यालये पठितवति। अत्र उत्तम स्नेहिता: भवन्ति। मम द्वितीय कक्षा परिक्ष्यां मह्यं ९५.५% लब्धं। तदनन्तरम् अहं क्रिस्त् इति विश्वविद्यालये गछामि। एतत् मम बहु महत् आशां आसीत्। अत्र अहं भि.काम् इति क्षेत्रे पठामि। अत्र अतीव परीक्षम् ददाति।

हव्यासानि[सम्पादयतु]

मम गम्यं व्यवहारा क्षेत्रे उत्तम श्रेणी प्राप्तयितुं। मम हव्यासानि दूरदर्श्नम्, पुस्तक पठनम् अस्ति। नाट्य शाला मम तृतीय गृहं अभवत्।