गुमलामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गुमलामण्डलम् (Gumla District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गुमला नगरम् ।

गुमलामण्डलम्
मण्डलम्
झारखण्डराज्ये गुमलामण्डलम्
झारखण्डराज्ये गुमलामण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ५,३२७ km
Population
 (२००१)
 • Total १०,२५,६५६
 • Density ३०८/km
Website http://gumla.nic.in/

भौगोलिकम्[सम्पादयतु]

गुमलामण्डलस्य विस्तारः ५३२७ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र प्रवहतः नद्यौ स्तः उत्तर कोयेल, दक्शिण कोयेल, शन्ख च ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं गुमलामण्डलस्य जनसङ्ख्या १०२५६५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९३ अस्ति । अत्र साक्षरता ६६.९२ % अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. भागमुण्डा
  2. अञ्जन ग्रामः
  3. देवकी मन्दिरम्
  4. हपामुनि मन्दिरम्
  5. नागफेनि इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गुमलामण्डलम्&oldid=458379" इत्यस्माद् प्रतिप्राप्तम्