अर्थव्यवस्थायाः आकारानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एतानि भारतीयराज्यानां केन्द्रशासितप्रदेशानां च सूचीः तेषां शाब्द सकलराज्यकीयउत्पादः (nominal GSDP) अनुसारं । सकलराज्यकीयउत्पादः (GSDP) प्रत्येक राज्यम् वा केन्द्रशासितप्रदेशम् अन्तः उद्योगैः योजितस्य सर्वस्य मूल्यस्य योगः अस्ति, सकलराष्ट्रियउत्पादः (GDP)-इत्यस्य प्रतिरूपरूपेण कार्यं करोति च ।[१]

भारतदेशे सकलराष्ट्रियउत्पादस्य २१% भागः सर्वकारस्य, कृषिः २१%, निगमक्षेत्रस्य १२% भागः अस्ति । शेषं जीडीपी-इत्यस्य ४८% भागः लघुस्वामित्वात्, साझेदारीनिगमात्, असंगठितक्षेत्रेभ्यः, गृहेभ्यः च प्राप्यते ।[२]

भारतीयराज्यानां शाब्द-जीडीपी (₹ लक्षकोटिः वा ट्रिलियन् INR)
शीर्ष १३ भारतीयराज्य/के.प्र. इत्यस्य शाब्द-जीडीपी (₹ लक्षकोटिः वा ट्रिलियन् INR) (१)
शीर्ष १३ भारतीयराज्य/के.प्र. इत्यस्य शाब्द-जीडीपी (₹ लक्षकोटिः वा ट्रिलियन् INR) (२)

निम्नलिखित सूची नवीनतम उपलब्ध वर्तमान मूल्येषु सर्वेषां भारतीयराज्यानां-केन्द्रशासितप्रदेशानां च कृते भारतीयरूप्यकलक्षैः-वा-कोटिलक्षैः GSDP आँकडानि ददाति ।

सूची[सम्पादयतु]

जीडीपी-अनुसारं भारतीयराज्यानां केन्द्रशासितप्रदेशानां च सूची
श्रेणी राज्यम्/केन्द्रशासितप्रदेशम् शाब्द-जीडीपी
लक्षकोटिः = INR ट्रिलियन्;
USD बिलियन्
दत्तांशस्य वर्षम्
[३][४]
IMF इत्यनेन समतुल्यदेशाः मिलियने अनुमानिताः[५] (2021)
1 महाराष्ट्रम् ₹32.24 लक्षकोटिः (US$430 बिलियन्) 2020–21[६]  Norway US$ 445,507
2 तमिऴ्नाडु ₹22.44 लक्षकोटिः (US$297 बिलियन्) 2020–21[३]  Finland US$ 300,484
3 उत्तरप्रदेशः ₹17.05 लक्षकोटिः (US$240 बिलियन्) 2020–21[३]  New Zealand US$ 243,332
4 गुजरात ₹16.48 लक्षकोटिः (US$230 बिलियन्) 2020–21 फलकम्:Country data Peru US$ 225,918
5 कर्णाटकम् ₹16.29 लक्षकोटिः (US$228 बिलियन्) 2020–21
6 पश्चिमवङ्ग ₹13.54 लक्षकोटिः (US$181 बिलियन्) 2020–21[७] फलकम्:Country data Kazakhstan US$ 187,836
7 राजस्थानम् ₹10.21 लक्षकोटिः (US$140 बिलियन्) 2020–21 फलकम्:Country data Algeria US$ 151,459
8 आन्ध्रप्रदेशः 2020–21 फलकम्:Country data Kuwait US$ 136,197
9 केरळम् 2020–21
10 तेलङ्गाणा ₹9.78 लक्षकोटिः (US$130 बिलियन्) 2020–21
11 मध्यप्रदेशः 2020–21
12 देहली 2020–21[८] फलकम्:Country data Kenya केन्या US$ 106,041
13 हरियाणा 2020–21
14 बिहार 2020–21[९]
15 पञ्जाब 2020–21 फलकम्:Country data Myanmar म्यानमार् US$ 76,195
16 ओडिशा 2020–21 फलकम्:Country data Ivory Coast कोट ऐवरी (ऐवरी कोस्ट) US$ 70,991
17 असम 2020–21[१०] फलकम्:Country data Croatia क्रोएशिया US$ 55,967
18 छत्तीसगढ 2020–21
19 झारखण्ड 2019–20 फलकम्:Country data Jordan जार्डन US$ 44,979
20 उत्तराखण्ड 2019–20 फलकम्:Country data Sudan सूडान US$ 35,827
21 जम्मूकाश्मीरम् 2020–21 फलकम्:Country data Yemen यमन US$ 25,095
22 हिमाचलप्रदेशः 2020–21 फलकम्:Country data Trinidad and Tobago त्रिनिदद् टोबैगो च US$ 22,161
23 गोवा 2020–21 फलकम्:Country data Namibia नमीबिया US$ 11,381
24 त्रिपुरा 2020–21 फलकम्:Country data Kosovo कोसोवो US$ 8,810
25 चण्डीगढ 2018–19 फलकम्:Country data Montenegro मोन्टेनीग्रो US$ 5,651
26 पुदुच्चेरी 2019–20
27 मेघालयः 2020–21 फलकम्:Country data Barbados बार्बाडोस US$ 4,628
28 सिक्किम 2019–20
29 नागालैण्ड् 2019–20
30 मणिपुर 2019–20
31 अरुणाचलप्रदेशः 2019–20 Djibouti जिबूटी US$ 3,663
32 मिजोरम् 2019–20
33 अण्डमाननिकोबारद्वीपसमूहः 2018–19 Comoros कोमोरोस US$ 1,309

तस्मिन् एव वित्तवर्षे उपर्युक्तराज्यानां GDSP समीपस्थदेशस्य GDP इत्यनेन सह तुलना क्रियते (2019-20 2019 सह, 2020-21 2020 सह)।

जीडीपी-अनुसारं भारतीयप्रशासनिकविभागानां सूची
श्रेणी आञ्चलिक परिषद् शाब्द-जीडीपी दत्तांशस्य वर्षम् जनसङ्ख्या
(2018)
IMF इत्यनेन समतुल्यदेशाः मिलियने अनुमानिताः[५] (2021)
(₹ लक्षकोटिः वा INR ट्रिलियन्) (USD, $)
1 दक्षिण 63.10 $860 बिलियन् 2020 26,63,76,000 फलकम्:Country data Switzerland स्विट्झर्ल्याण्ड् US$ 824,734
2 पश्चिम 44.54 $610 बिलियन् 2020 17,95,50,000 फलकम्:Country data Sweden स्वीडन US$ 625,948
3 उत्तर 36.46 $500 बिलियन् 2020 16,28,09,000 फलकम्:Country data Nigeria नैजीरिया US$ 514,049
4 पूर्व 33.27 $468 बिलियन् 2020 32,34,95,000 फलकम्:Country data Israel इस्रेलम् US$ 446,708
5 मध्य 32.78 $450 बिलियन् 2020 35,00,00,000 फलकम्:Country data Hong Kong हाङ्ग् काङ्ग् US$ 368,633
6 ईशान्य 5.61 $77 बिलियन् 2020 5,05,24,000 Bulgaria बुल्गारिया US$ 77,782
भारतम् 203.85 $3.25 ट्रिलियन् 2022[११] 1,30,37,14,000 फ्रांस फ्रान्स US$ 3,140,031

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Gross State Domestic Product (GSDP) at Current Prices (as on 31-05-2014)". Planning Commission Government of India. Archived from the original on 15 July 2014. 
  2. "National economic debate – Stock markets or rigged casinos – talk by Professor Dr. R. Vaidyanathan (IIM Bangalore) – 21 Jan 2011, Mumbai". National Economic Debates. आह्रियत 1 November 2016. 
  3. ३.० ३.१ ३.२ "MOSPI State Domestic Product, Ministry of Statistics and Programme Implementation, Government of India". 15 March 2021. आह्रियत 17 April 2021. 
  4. "World Economic Outlook Database, October 2019". IMF.org. International Monetary Fund. 15 October 2019. आह्रियत 3 September 2019. 
  5. ५.० ५.१ "World Economic Outlook Database, April 2021". IMF.org. International Monetary Fund. April 2021. आह्रियत 8 May 2021. 
  6. "Maharastra Budget Analysis 2020-2021". आह्रियत 12 December 2021. 
  7. "WB Finance Department". आह्रियत 11 October 2021. 
  8. "Delhi Budbet Analysis 2020-2021". आह्रियत 22 March 2022. 
  9. "Rs 90.18 lakh crore Bihar budget off". www.timesofindia.indiatimes.com. आह्रियत 13 May 2021. 
  10. "Assam Budget 2021". 16 July 2021. Archived from the original on 17 July 2021. आह्रियत 17 July 2021. 
  11. "Second Advance Estimates of National Income, 2019-20 and Quarterly Estimates of Gross Domestic Product for the Third Quarter (Oct-Dec), 2019-20". Press Information Bureau, Government of India. 28 February 2020. आह्रियत 8 March 2021.