विश्वबन्धु शास्त्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(आचार्य विश्वबन्धु शास्त्री इत्यस्मात् पुनर्निर्दिष्टम्)
आचार्य विश्वबन्धु शास्त्री
जन्म 1897
भेरा
मृत्युः 1973
वृत्तिः वैदिक विद्वांस:
आचार्य:
लेखक:
कृते प्रसिद्धः वैदिक निघंटु कर्त:
पुरस्काराः पद्मभूषण्

विश्वबन्धु शास्त्री (३० सितम्बर १८९७ – ०१ अगस्त १९७३) भारतीय वैदिक विद्वान, लेखक, शिक्षाविद तथा डीएवी कॉलेज ट्रस्ट एण्ड मैनेजमेंट सोसाइटी द्वारा प्रबन्धित दयानन्द ब्रह्म महाविद्यालय के प्राचार्य थे। १९६८ तमे वर्षे भारतसर्वकारेण पद्मभूषणेन सम्मानितः ।

जीवनस्य विशेषता:[सम्पादयतु]

आचार्य विश्वबन्धुः मातापितरौ चमन लाल इति नाम दत्तवन्तौ । चमनलालस्य जन्म सरगोढामण्डलस्य भेरा इति ग्रामे ३० सितम्बर् १८९७ तमे वर्षे अभवत् । सम्प्रति एतत् स्थानं पाकिस्तानदेशे अस्ति . तस्य आदरणीयस्य पितुः नाम रामलुभया (दिलशाद) आसीत् यः कश्मीरराज्यपुलिसविभागे सेवां कृतवान् । चमनलालः मातुः समीपे एव निवसति स्म । तस्य मातुः धार्मिकदृष्टिकोणाः अपि तस्य प्रभावं कृतवन्तः । तस्य प्रवृत्तिः अपि धर्ममार्गं प्रति स्थगितवती। सः बाल्यकाले एव भेरायां चालितस्य आर्यसमाजस्य सम्पर्कं प्राप्तवान् अतः आर्यसमाजस्य प्रभावः तस्य उपरि स्वाभाविकः आसीत् । भेरा कृपराम इति आङ्ग्लसंस्कृत उच्चविद्यालयः, सरकारी उच्चविद्यालयः च अस्ति । बाला चमनलालस्य मनसि आसीत् यत् सरकारी उच्चविद्यालयापेक्षया आर्यसमाजविद्यालये अध्ययनं श्रेयस्करम्। चमनलालः युवा आसीत् किन्तु अतीव बुद्धिमान् आसीत् । प्रायः सर्वे तस्य चतुरताम् अप्रशंसन्ति स्म, फलतः सहपाठिषु तस्य सत्प्रभावः अभवत् । सः अल्पवयसि एव छात्रेषु आदरणीयः अभवत् । क्रमेण , स्वामी दयानन्दः सरस्वतीसाहित्यं पठित्वा स्वमित्रेभ्यः अपि पाठयितुं आरब्धवान् । यदा यदा समयः प्राप्नोति स्म तदा तदा मित्राणि स्वेन सह गृहीत्वा ग्रामात् बहिः कुत्रचित् गत्वा उपविश्य चर्चां करोति स्म । क्रमेण चमनलालः अन्यविद्यालयानाम् अपि छात्राणां प्रभावं कर्तुं आरब्धवान् । तस्य मार्गदर्शने शासकीय उच्चविद्यालयस्य आर्यसमाजविद्यालयस्य च छात्रैः 'धर्म रक्षा' इति नाम्ना सभायाः आयोजनं कृतम् ।

बाला चमनलालः वर्षभरि आर्यसमाजमन्दिरे सायंकाले सत्यार्थप्रकाशस्य कथां कथयति स्म । यदा चमनलालः युवा अपारं ज्ञानं धारयति स्म तदा कथां कथयति स्म तदा बालकाः उच्चविद्यालयस्य छात्राः अपि आगत्य कथां कथयन्ति स्म । अध्ययनकाले तस्य माता मृता । पिता भेरातः अदूरे काश्मीरे कार्यं करोति स्म । एतत्सर्वं कृत्वा अपि बालकः चमनलालः निरुत्साहितः न अभवत्, तस्य परिश्रमेण १९१३ तमे वर्षे उत्तमाङ्कैः मैट्रिकपरीक्षायां उत्तीर्णः अभवत् । तेषु दिनेषु उत्तमछात्रेभ्यः छात्रवृत्तिः दीयते स्म । बालः चमनलालः अपि छात्रवृत्तिं प्राप्य अध्ययनार्थं लाहौरं गतः। तस्मिन् समये लाहौर-नगरं सर्वथा उत्तमम् इति मन्यते स्म । एतत् शिक्षायाः, आर्यसमुदायस्य च केन्द्रम् आसीत् । अधुना बाला चमनलालः युवकः अभवत् । सः D.A.V. महाविद्यालये मध्यमे प्रवेशं प्राप्य संस्कृतम्, भौतिकशास्त्रम्, रसायनशास्त्रम् इत्यादीन् विषयान् चिनोति स्म | उत्तीर्णं कृत्वा मध्यवर्ती बी.ए. अहं विज्ञानविषयान् त्यक्त्वा कलासु सम्मिलितवान्। अनेन सह संस्कृतविषयः अपि रक्षितः अस्ति।

युवा चमनलालः स्वस्य दिनचर्यानुसारं कार्यं कृतवान्, महाविद्यालयं गत्वा उत्तमछात्रैः सह सम्पर्कं कृतवान् । सः प्रतिदिनं आर्यसमाजमन्दिरं गच्छति स्म । तस्मिन् एव काले महात्मा हंसराज जी अपि शिक्षाविभागात् मुक्तः अभवत् । महात्मा हमसराज जी D.A.V. महाविद्यालयस्य प्राचार्यरूपेण कार्यं कृतवान् । परन्तु यावत् युवा चमनलालः बी.ए. सः महाविद्यालयप्रबन्धनसङ्घस्य प्रमुखः अभवत् । युवा चमनलालः तेषां दृष्टिम् आकर्षितवान्।

युवा चमनलालः स्वस्य मेधावी व्यक्तित्वस्य, बौद्धिककौशलस्य, ज्ञानस्य, आर्यसमाजस्य प्रति विचारानां गहनप्रवेशस्य च कारणेन न केवलं कनिष्ठछात्रान्, अपितु वरिष्ठछात्रान् अपि प्रभावितं कृतवान् तस्मात् ज्येष्ठाः छात्राः अपि तस्मै महतीं आदरं कृतवन्तः । छात्रावासे अपि सः अतीव आदरपूर्वकं व्यवहारं कृतवान् । आचार्यः मध्यपरीक्षायां उत्तीर्णः भूत्वा बी.ए. बीए इत्यत्र छात्रवृत्तिः अपि प्राप्ता। एम.ए.मध्ये प्रियविषयत्वेन संस्कृतं चिनोति स्म। तस्मिन् समये सः पञ्जाबविश्वविद्यालयस्य (लाहौर) प्राच्यमहाविद्यालयस्य प्राचार्यः आसीत् । डॉ. एसी दुर्बलः आसीत् । आचार्यविश्वबन्धुस्य बुद्धिमान् तथापि रोचकेन अध्ययनेन सः बहु प्रभावितः अभवत् । विश्वबन्धु अपनी प्रतिभा के कारण डॉ. वुल्नरस्य प्रियः छात्रः अभवत् । आचार्यविश्वबन्धुः १९१९ तमे वर्षे एम.ए. उच्चतमं अंकं प्राप्य संस्कृतपरीक्षायां उत्तीर्णः। पूर्वसर्वं अभिलेखं भङ्ग्य अधिकानि अंकाः प्राप्तवान्। डॉ. वुलनरः आचार्यस्य विषये एतावत् प्रसन्नः प्रभावितः च अभवत् यत् सः राज्यस्य छात्रवृत्त्यर्थं विश्वबन्धुस्य नाम अनुशंसितवान् । आचार्यस्य सा विशेषा छात्रवृत्तिः दत्ता । छात्रवृत्तिः प्रतिमासं त्रिशतरूप्यकाणि भवति। त्रिशतरूप्यकाणां एषा छात्रवृत्तिः तत्कालीनछात्राणां कृते अपूर्वः सम्मानः आसीत् । इयं छात्रवृत्तिः चतुर्वर्षपर्यन्तं विदेशेषु दातव्या अस्ति। विश्वबन्धुः विनयेन एतादृशं छात्रवृत्तिम् अङ्गीकृतवान् । सः डा. वुलनरस्य बहु विनयेन धन्यवादं दत्त्वा सः अवदत् यत् मम जीवनगुरु महात्मा हंसराज जी इत्यस्य अनुमतिं प्राप्य एव अहम् एतां प्रतिष्ठितं छात्रवृत्तिम् प्राप्तुं शक्नोमि। महात्मा हंसराज जी आचार्यविश्वबन्धुस्य भावनां अवगत्य छात्रवृत्तिं न स्वीकृत्य तस्य भावनानां अपि प्रशंसाम् अकरोत् ।

सः विदेशं न गतः किन्तु १९२० तमे वर्षे पञ्जाबविश्वविद्यालयात् शास्त्रीपरीक्षायां उत्तीर्णः अभवत् । तस्मिन् अपि परीक्षायां सः प्रथमः स्थितवान् । तस्मिन् समये महात्मा हम्सराज जी D.A.V. सः महाविद्यालयस्य कृते प्राध्यापकानाम् एकं समूहं सज्जीकरोति ये नियमितजीवनेन आजीवनसदस्याः भविष्यन्ति। चयनितयुवकेन महाविद्यालये २५ वर्षाणि यावत् अध्यापनस्य प्रतिज्ञा कर्तव्या आसीत् । चमनलालतः विश्वबन्धुपर्यन्तम्-महात्मा हंसराज जी विश्वबन्धु का आजीवन सदस्य भी निर्वाचित हुए। आचार्य विश्वबन्धु D.A.V. महाविद्यालयस्य आजीवनसदस्यतां स्वीकृत्य पूर्वं महात्माजीं विनम्रतया अवदम् यत् अहं महाविद्यालये अध्यापनार्थं महाविद्यालयस्य आजीवनसदस्यतां न गृह्णामि, पंजाबविश्वविद्यालयेन सञ्चालितानां शास्त्री इत्यादिवर्गाणां स्थाने स्वकीया परीक्षा आरभणीया। एतत् युवा चमनलालस्य साहसिकं पदानि अस्ति। युवा चमन लाल डी.ए.वि. महाविद्यालयप्रबन्धनपरिषदः अन्तर्गतं सः स्वतन्त्रतया सम्प्रदायानाम् संचालनस्य प्रतिज्ञां कृतवान्, तस्मै विसारद्, शास्त्री इत्यादीनि उपाधिं दत्तवान्।एतेन व्रतेन सह सः स्वपितुः भीष्म इव आजीवन ब्रह्मचारी स्थातुं प्रतिज्ञां कृतवान् । युवा चमनलालस्य वचनं सर्वेषां पसन्दं जातम्। एषा घटना १९२१ तमे वर्षे वैशाखमासे अभवत् । तस्मात् दिवसात् आरभ्य चमनलालः 'विश्वबन्धु' इति नाम परिवर्तयति स्म । तस्मिन् एव दिने आरभ्य 'दयानन्दब्रह्ममहाविद्यालयः' इति नाम्ना संस्था नूतनपरम्पराणाम् आधारेण कक्षायाः संचालनाय आरब्धा । विश्वबन्धुः तस्य प्रथमः आचार्यः आसीत् ।

लेखनम्[सम्पादयतु]

  • साहित्य - सुधा
  • वैदिक सन्देश भाग १,२,३,४
  • वैदिक ग्रन्थ-भाषिक अध्ययन (वैदिक व्याख्या पर पत्र संग्रह)
  • वेदशास्त्रम् : सामान्यदृष्टिकोणः
  • राजतरङ्गिणी
  • ऋग्वेद - पदपथानुक्रमणिका
  • अथर्ववेद (सौनकेय) - सायनाचार्य द्वारा टीका सहित शब्द-पाठ
  • वैदिक शब्दावली
  • पाणिनि व्याकरणं अभिनवर्त्रिकाणी
  • उपनिषदुद्धारकोशः १.
  • वैतनश्रौतसूत्रम्
  • वेदसङ्ग्रहः १.
  • अथर्ववेदवैयाकरण-शब्दकोश
  • ऋग्वेदमन्त्रानुक्रमणिका
  • तैत्तिरीयसंहितावैयाकरणस्य शब्दावली
  • ब्रह्मोधरकोशः १.
  • सिद्ध भारती

स्रोतांसि[सम्पादयतु]

आचार्य विश्वबन्धु शास्त्री-वैदिकपदानुक्रमकोश

इदमपि द्रष्टव्यम्[सम्पादयतु]

बाह्यलिङ्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विश्वबन्धु_शास्त्री&oldid=485149" इत्यस्माद् प्रतिप्राप्तम्