ऊधमसिंहनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ऊधमसिंहनगरमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
ऊधमसिंहनगरमण्डलम्

Udham Singh Nagar District
ऊधमसिंहनगर जिला
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि जसपुर, काशीपुर, बाजपुर, गदरपुर, किच्छा, सितरगञ्ज, खटीमा
विस्तारः २,९०८ च.कि.मी.
जनसङ्ख्या(२०११) १६,४८,९०२
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ७३.१०%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://usnagar.nic.in/

ऊधमसिंहनगरमण्डलम् ( /ˈʊdhəmsɪhəməndələm/) (हिन्दी: ऊधमसिंहनगर जिला, आङ्ग्ल: Udham Singh Nagar District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रुद्रपुरम् । अस्य मण्डलस्य रचना ३०/०९/१९९५ दिनाङ्के अभूत् । ऊधमसिंहनगरमण्डलं वन्यजीवन-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति ।

भौगोलिकम्[सम्पादयतु]

ऊधमसिंहनगरमण्डलस्य विस्तारः २,९०८ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि नैनितालमण्डलं, दक्षिणदिशि उत्तरप्रदेशराज्यं, पूर्वदिशि नेपालदेशः, पश्चिमदिशि उत्तरप्रदेशराज्यम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

ऊधमसिंहनगरमण्डलस्य जनसङ्ख्या(२०११) १६,४८,९०२ अस्ति । अत्र ८,५८,७८३ पुरुषाः, ७,९०,११९ स्त्रियः, २,२९,१६२ बालकाः (१,२०,६८७ बालकाः, १,०८,४७५ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३३.४५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ७३.१०% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- १ जसपुर २ काशीपुर ३ बाजपुर ४ गदरपुर ५ किच्छा ६ सितरगञ्ज ७ खटीमा ।

वीक्षणीयस्थलानि[सम्पादयतु]

‘नानक मत्ता साहिब’[सम्पादयतु]

नानक मत्ता साहिब-गुरुद्वारं रुद्रपुरात् पञ्चषष्टिः (६५) कि.मी. दूरेऽस्ति । सिक्खजनानां मुख्यतीर्थक्षेत्रेषु एतत् गुरुद्वारम् अन्यतमम् । सरयूद्याः तीरे स्थितमेतत् गुरुद्वारं रमणीये वातावरणे स्वाभां काश्यते । सद्यः तत्र जलबन्धः (Dam) निर्मितः सर्वकारेण । तस्य जलबन्धस्य नाम ‘नानक सागर’ अस्ति । नानकसागरः नानक मत्ता साहिब-गुरुरद्वारस्य सौन्दर्यं वर्धयते ।

अटरीयामन्दिरम्[सम्पादयतु]

अटरीयामन्दिरम् अटरीयादेव्याः प्राचीनमन्दिरमस्ति । एतन्मन्दिरं रुद्रपुरात् द्वि (२) कि.मी. दूरेऽस्ति । अस्य मन्दिरस्य निर्माणविषये किंवदन्ति श्रूयते यत्, एकदा शूरवीरः राजा रुद्रः वनमार्गेण यात्रां कुर्वन् कुत्रचित् गच्छन् आसीत् । मार्गे सः पल्वल्ये (marshy land = दलदलीय ज़मीन) पतितः । तस्मात् स्थलात् सः येन केनापि प्रकारेण बहिः निर्गतः । बहिरागत्य सः तस्मिन्नेव स्थले मन्दिरस्य एवं सोपानकूपस्य निर्माणस्य सङ्कल्पं चकार । एवं तत्र अटारीदेव्याः मन्दिरस्य निर्माणमभूदिति ।

द्रोणसागरः[सम्पादयतु]

द्रोणसागरः प्रख्यातमेवं पौराणीकं स्थलमस्ति । महाभारते अस्य स्थलस्य उल्लेखः प्राप्यते । काशीपुरस्य चैत्रमासस्य उत्सवः अत्र बहु प्रख्यातः अस्ति । एषः उत्सवः सुदूरात् भक्तान् आकर्षयति । उत्सवसमये लक्षशः भक्ताः गच्छन्ति तत्र ।

गिरिसरोवरः[सम्पादयतु]

गिरिसरोवरः काशीपुरात् २.५ कि.मी. दूरे स्थितमस्ति । तत्र जनाः प्राकृतिकसौन्दर्यस्य आनन्दम् आस्वादयितुं गच्छन्ति । कार्येण त्रस्ताः, जामिताः जनाः तत्र विहर्तुं (for picnic) गच्छन्ति । नगरस्य समीपस्थम् इदम् आनन्ददायकेषु स्थलेषु अन्यतमम् ।

बाह्यानुबन्धः[सम्पादयतु]

http://usnagar.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/udhamsinghnagar.htm

http://dcusn.uk.gov.in/ Archived २०१४-०१-३१ at the Wayback Machine

http://www.euttaranchal.com/uttaranchal/udham_singh_nagar.php Archived २०१३-११-०६ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=ऊधमसिंहनगरमण्डलम्&oldid=481457" इत्यस्माद् प्रतिप्राप्तम्