जैनसाहित्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जैनसाहित्ये जैनधर्मस्य साहित्यं निर्दिश्यते । एषा विशाला प्राचीना च साहित्यपरम्परा अस्ति, या प्रारम्भे मौखिकरूपेण प्रसारिता आसीत् । प्राचीनतमं जीवितं सामग्रीं जैन-आगमेषु अस्ति, येषु अर्धमागधीषु लिखितम् अस्ति । अर्धमागधी प्राकृतभाषा अस्ति । एतेषां शास्त्रीयग्रन्थानां विषये पश्चात् जैनभिक्षुभिः विविधाः भाष्याणि लिखितानि आसन् | पश्चात् अन्यभाषासु अपि ग्रन्थाः लिखिताः, यथा संस्कृतं, महाराष्ट्री प्राकृतं च ।

जैनसाहित्यं मुख्यतया दिगम्बर - श्वेताम्बर- आदेशयोः नियमयोः मध्ये विभक्तम् अस्ति । एतौ जैनधर्मस्य मुख्यसम्प्रदायौ सर्वदा न सहमतौ यत् के ग्रन्थाः प्रामाणिकाः इति मन्तव्याः।

अद्यतनतरं जैनसाहित्यं अन्यभाषासु अपि लिखितम् अस्ति, यथा मराठी, तमिळ, राजस्थानी, ढूण्ढारी, मारवाडी, हिन्दी, गुजराती, कन्नड, मलयाळम्भाषायां तथा च अद्यतनतया आङ्ग्लभाषायां

"https://sa.wikipedia.org/w/index.php?title=जैनसाहित्यम्&oldid=479545" इत्यस्माद् प्रतिप्राप्तम्