सामग्री पर जाएँ

पर्याभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पर्या
Парья
विस्तारः ताजिकिस्थानम्, उजबेकिस्थानम्, अफगानिस्थानम्
प्रदेशः गिस्सार्-द्रोणी, सुर्खन्दर्या जलाशयः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
ताजिकिस्थाने १,६००, उजबेकिस्थाने १,००० (तिथि नास्ति),
अफगानिस्थाने विलुप्तः (तिथि नास्ति)
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3 paq

पर्या (हिन्दी: पर्या भाषा، ताजिक: Забони Парйа، रूसी: Парья Язык) ताजिकिस्थानस्य उजबेकिस्थानस्य च सीमाक्षेत्रे भाष्यमाणा एकान्तिककेन्द्रीयहिन्द-आर्यभाषा अस्ति । विश्वे कतिपयानि सहस्राणि वक्तारः सन्ति ।

व्याकरणम्

[सम्पादयतु]

विंशतिकगणना

[सम्पादयतु]

पर्या केचन विंशतिकसङ्ख्यागणनाप्रतिमानं नियोजयति ।[]

संस्कृतम् पर्या हिन्दी सजातयः हिन्दीशब्दाः
एकम् येक एक
द्वे दू दो
त्रीणि तिन तीन
चत्वारि चार चार
पञ्च पञ्ज पाँच
दश दुस दस
विंशतिः बिस बीस
सप्ततिः सारे तिन बिसि सत्तर साढ़े तीन = सार्धत्रयम्; बीस = विंशतिः
नवतिः सारे चार बिसि नब्बे साढ़े चार = सार्धचतुष्टयम्; बीस = विंशतिः

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. पर्या-सङ्ख्याः
"https://sa.wikipedia.org/w/index.php?title=पर्याभाषा&oldid=493122" इत्यस्माद् प्रतिप्राप्तम्