पश्चिमत्रिपुरामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पश्चिमत्रिपुरामण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)

West Tripura District

পশ্চিম ত্রিপুরা জেলা
मण्डलम्
त्रिपुराराज्ये पश्चिमत्रिपुरामण्डलम्
त्रिपुराराज्ये पश्चिमत्रिपुरामण्डलम्
देशः  India
जिल्हा पश्चिमत्रिपुरामण्डलम्
विस्तारः १०,४८६ च.कि.मी.
जनसङ्ख्या(२०११) १७,२५,७३९
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://westtripura.nic.in/
त्रिपुराराज्यम्
कमलसागर मन्दिरम्
राजप्रासाद:

पश्चिमत्रिपुरामण्डलं (वङ्ग: পশ্চিম ত্রিপুরা জেলা आङ्ग्ल: West Tripura District) त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् आगरतला इत्येतन्नगरम् । आगरतला इत्येतन्नगरं त्रिपुराराज्यस्य अपि केन्द्रं विद्यते ।

भौगोलिकम्[सम्पादयतु]

पश्चिमत्रिपुरामण्डलस्य विस्तारः १०,४८६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पश्चिमोत्तरदिशि बाङ्गलादेशः, पूर्वदिशि उत्तरत्रिपुरामण्डलं, दक्षिणदिशि दक्षिणत्रिपुरामण्डलम् अस्ति । मण्डलेऽस्मिन् २००० मिल्लीमिटर्मित: वार्षिकवृष्टिपात: भवति । अत्र षट् मुखपर्वतावल्य: सन्ति । तासु देवतामुरा, बारामुरा, अथरामुरा च सन्ति । गोमती, हावरा च प्रमुखनद्यौ । मण्डलेऽस्मिन् तृणाच्छादनस्य, वृक्षाणां च प्राचुर्यं दृश्यते ।

जनसङ्ख्या[सम्पादयतु]

पश्चिमत्रिपुरामण्डलस्य जनसङ्ख्या(२०११) १७,२५,७३९ अस्ति । अस्मिन् ८,७९,४२८ पुरुषा:, ८,४६,३११ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ५७७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५७७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६२ अस्ति । अत्र साक्षरता ८८.६९ % अस्ति । मण्डलेऽस्मिन् ६०.७३% जना: ग्रामेषु निवसन्ति ।

कृषि: उद्यमाश्च[सम्पादयतु]

कृषि: एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । काफीबीजं(coffee), रबर, 'कोकोआ', दालचिनी (cinnamon), औषन(black pepper), काजुतकं, गोधूम:, कलाय: इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । पशुपालनमपि अस्य मण्डलजनानां जीविकासाधनम् अस्ति । मत्स्योद्यमः, कुक्कुटपालनं च प्रचलति अत्र । 'लिग्नाइट', 'प्लास्टिक मृत्तिका'(plastic clay), नैसर्गिकवायु: च अस्य मण्डलस्य प्रमुखखनिजोत्पादनानि सन्ति । एतै: सह हस्तवस्त्रोद्यमा: चायोत्पादनोद्यमा:, ज्यूट्-उद्यमा: च प्रचलन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

१९४७ तमवर्षपर्यन्तं त्रिपुराराज्यपरिसरोऽयं राजा वीरविक्रम किशोर माणिक्य बहादुर् अस्य आधिपत्ये आसीत् । अस्य मरणानन्तरं तस्य विधवा-पत्नी स्वपुत्रै: सह शासनं कृतवती । ९ सप्टे.१९४७ दिनाङ्के परिसरोऽयं राज्यविभाग-३ मध्ये समाविष्ट: जात: । १ नोव्हेम्बर १९५६ दिनाङ्के राज्यमिदं केन्द्रशासितप्रदेशत्वेन संस्थापितम् । १९७० तमे वर्षे राज्यमिदं मण्डलत्रयेण सह स्थापितम् । तदा एव अस्य मण्डलस्य स्थापना जाता ।

उपमण्डलानि[सम्पादयतु]

  • आगरतळा
  • बिशालगड
  • बोक्सानगर
  • डुक्ली
  • हेजमारा
  • जम्पुइजाला
  • जिरानिया
  • कल्याणपुर
  • कठालिया
  • खोवइ
  • माण्डवै
  • मेळघर
  • मोहनपुर
  • तेलैमुरा
  • मुङ्गिआकामी
  • तुळशिखर
  • पब्मबिल

लोकजीवनम्[सम्पादयतु]

कृषि: अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । रथजत्रा-मेला, शिवारात्रि-मेला, श्री-पञ्चमी-मेला, चरकमेला,जन्माष्टमी-मेला, 'बरुआनी' मेला, बैशाखी-मेला इत्यादय: बह्व्य: यात्रा:, एकत्रीकरणोत्सवा: च प्रचलन्ति अत्र । 'खर्ची'उत्सव:, 'केर' उत्सव: च प्रचलति । अत्रस्थजना: बङ्गाली, काक्बराक्, मणिपुरी च भाषया व्यवहरन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • उज्जयन्तराजप्रासाद:
  • कुञ्जवनराजप्रासाद:
  • मलञ्चानिवास
  • पुरातनं आगरतलानगरम्
  • रुद्रसागर तडाग:
  • नीरमहाल-राजप्रासाद:
  • कमलसागर:
  • जगन्नाथमन्दिरम्
  • वेणुबनविहार:
  • राज्य-वस्तुसङ्ग्रहालय:

बाह्यानुबन्धाः[सम्पादयतु]