पश्चिमसिङ्गभूममण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पश्चिम सिङ्गभूम-जनपदम् (West Singhbhum District) झारखण्डराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं चैबासा नगरम् ।

पश्चिम सिङ्गभूम-जनपदम्
जनपदम्
झारखण्डराज्ये पश्चिम सिङ्गभूम-जनपदम्
झारखण्डराज्ये पश्चिम सिङ्गभूम-जनपदम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ५,३५१ km
Population
 (२००१)
 • Total १५,०१,६१९
Website http://chaibasa.nic.in/

भौगोलिकम्[सम्पादयतु]

पश्चिम सिङ्गभूम-मण्डलस्य विस्तारः ५३५१ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र प्रवहन्त्यः नद्यः सन्ति दक्शिण कोयेल, दियो, खर्कायी, वैतरणी इत्यादि ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं पश्चिम सिङ्गभूम-मण्डलस्य जनसङ्ख्या १५०१६१९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.६९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००४ अस्ति । अत्र साक्षरता ५९.५४ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षोडष उपमण्डलानि सन्ति । तानि-

  1. चैबसा
  2. झिङ्कपानी
  3. कुन्तीपानि
  4. टोन्टो
  5. कुमरगुङ्गि
  6. जगन्नाथपुरम्
  7. मञ्झरि
  8. मञ्झगाव
  9. मनोहरपुरम्
  10. नोवामुन्दी
  11. चक्रधरपुर
  12. बन्धगाव
  13. गोइकेर
  14. सोनुवा
  15. हट्गम्हरिया
  16. तन्तनगरम्

बाह्यानुबन्धाः[सम्पादयतु]