ब्रह्मपुत्रानदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ब्रह्मपुत्र इत्यस्मात् पुनर्निर्दिष्टम्)


ब्रह्मपुत्र दक्षिण-एशियामहाद्वीपे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी अस्‍ति । चीन-टिबेट्देशयोः अपि एषा प्रवहति । पुल्लिङ्गे नदशब्देन निर्दिश्यमानेषु अन्यतमः अस्ति अयं ब्रह्मपुत्रनदः । अन्याः बहव्यः भारतीयाः नद्यः स्त्रीलिङ्गे एव निर्दिश्यन्ते । अयं नदः भोट-देशतः यार्लुङ्ग् सङ्ग्पोनदी (Yarlung Tsangpo River)- नाम्ना प्रवहति । ततः हिमालयं प्रविश्य अरुणाचलतः भारतं प्रविशति । अत्र एषा नदी दिहाङ्गनाम्ना प्रसिद्धा अस्ति । असमप्रदेशतः ब्रह्मपुत्रनाम्ना प्रवहति । बाङ्ग्लादेशे अयं जमुनानदी भवति । गङ्गया सङ्गमनावसरे पद्मया सह ततः समुद्रमेलनावसरे मेघनया सह मिलति ।

बाह्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मपुत्रानदी&oldid=481181" इत्यस्माद् प्रतिप्राप्तम्