भारतस्य शैवमन्दिराणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मन्दिरे शिवलिङ्गम्

ओं नमः शिवाय ।

मृत्युञ्जयाय विद्महे महादेवाय धीमही तन्नो रुद्रः प्रचोदयात् ॥

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते ।
नित्यानन्दमयात्मने त्रिजगतः संरक्षिणोद्योगिने ।
ध्येयायाखिलयोगिभिस्सुरगणैर्गेयाय मायाविने ।
सम्यक् ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥

भक्तवत्सलः शिवः भाक्तानां प्रार्थनां श्रुत्वा क्षिप्रं वरं प्रसादयति इति भारते बहूनां विश्वासः । भारतस्य जनसङ्ख्यायाम् अधिकाः जनाः शैवभक्ताः सन्ति । अतः देशेऽस्मिन् शिवमन्दिराणि अधिकानि सन्ति । तेषु कानिचनमन्दिराणां परिचयः अत्र क्रियते ।

"https://sa.wikipedia.org/w/index.php?title=भारतस्य_शैवमन्दिराणि&oldid=369570" इत्यस्माद् प्रतिप्राप्तम्