मुद्गला उपनिषत्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मुद्गलोपनिषद् ( संस्कृत: मुद्गल उपनिषत् : मुद्गल उपनिषत् , IAST : Mudgala Upaniṣad) इति मध्ययुगीनयुगस्य संस्कृतग्रन्थः हिन्दुधर्मस्य प्रमुखः उपनिषदः च अस्ति । [१] समन्वयोपनिषद् इति वर्गीकृतं ऋग्वेदसम्बद्धं च अस्ति । [२]

मुद्गलोपनिषद्, सुबलोपनिषद्, ऋग्वेदस्य पुरुषसूक्तस्य चर्चां कृत्वा उपनिषदद्वयेषु अन्यतमम् अस्ति । [३] नारायण (विष्णु) ब्रह्म (उच्चतमवास्तविकता, परमात्मनः) इति प्रतिपादयितुं उल्लेखनीयं यत् सः स्वस्य चतुर्थभागात् जगत् निर्मितवान्, ततः व्यक्तिगतजीवेषु स्वयं आत्मनः (आत्मा) अभवत्। [१] [४]

नारायणः मोक्षः (मुक्तिः) इति पाठः प्रतिपादयति, आत्मनब्रह्मणयोः संयोगावस्थां प्रतिपादयति । [३] पुरुषसूक्तस्य प्रथमनव श्लोकाः एव प्रस्तुताः इति ग्रन्थः उल्लेखनीयः, तथा च विद्वद्भिः क पश्चात् परिवर्तनम् । [३] [५]

विकासः[सम्पादयतु]

मुद्गलोपनिषदस्य रचयिता वा रचना तिथिः अज्ञाता । जन गोण्डा – संस्कृतस्य प्राध्यापकः डच् इन्डोलॉजिस्ट् च अयं स्वर्गीयः उपनिषदः इति कथयति । [१] ग्रन्थेन प्रयुक्तानां संस्कृतशब्दानां शैली, संरचना च मध्ययुगीनग्रन्थः इति सूचयति । [१] [६] क्लाउस् विट्ज् इत्यस्य कथनमस्ति यत् अयं ग्रन्थः वैदिकोत्तरं किन्तु प्रारम्भिकं वैष्णवोपनिषद् अस्ति । [७] उपनिषदं वैष्णवसिद्धान्तैः सह वैदिकसिद्धान्तानां एकीकरणं सामञ्जस्यं च प्रतिबिम्बयति। [१]

ग्रन्थस्य शीर्षकं वैदिकऋषिः मुद्गला, यस्य ऋग्वेदगीतस्य १०.१०२ लेखकः इति श्रेयः दत्तः, यत्र तस्य पत्नी अन्येषां विरुद्धं रूपकस्पर्धादौडं जित्वा अपि, तस्याः विरुद्धं स्थापितानां विकलाङ्गानाम् अभावे अपि, यतः सा मुद्गला च समये सत्यं यथार्थं च धारितवन्तौ स्पर्धा, अन्ये तु मिथ्या वर्तन्ते स्म । [६] वैदिकऋषिः मुद्गलः हिन्दुमहाकाव्ये महाभारते आकाशदूतेन सह स्वर्गं गन्तुं न अस्वीकृतवान् इति आचर्यते, यतः सः स्वस्य ध्यानात्मकं भिक्षुजीवनं, मोक्षावस्थायां स्वस्य मानवजीवनं च प्राधान्यं ददाति [६] [१] महाभारते प्राप्ताः सुखिनः सन्तुष्टजीवनस्य गुणनीतिविषये चर्चाः पुनः मुद्गलोपनिषदस्य ग्रन्थे दृश्यन्ते [६] [१]

अस्य ग्रन्थस्य पाण्डुलिप्याः अपि मुद्गलोपनिषद् इति शीर्षकेण प्राप्यन्ते | मुक्तिकाशास्त्रस्य १०८ उपनिषदानां तेलुगुभाषासंकलने रामेन हनुमन्तं प्रति कथिते ५७ सङ्ख्यायां सूचीकृतम् अस्ति [८]

विषयवस्तु[सम्पादयतु]

मुद्गलोपनिषदः चतुर्धाऽध्यायः संरचितः अस्ति । [१] प्रथमः भागः नवश्लोकैः आरभ्यते यस्मिन् ऋग्वेदप्रकरणात् १०.९० तः पुरुषसुक्तस्य सन्दर्भं प्रस्तुतं च कृत्वा वैष्णवधर्मस्य आधारः इति उक्त्वा विष्णुः पुरुषः, आदिमपुरुषः इति प्रतिपादयति [१] ग्रन्थस्य द्वितीयः भागः गद्यरूपेण संरचितः अस्ति, यत्र वासुदेवात् (विष्णुः) इन्द्रं प्रति प्रवचनरूपेण प्रस्तुतः यः मोक्ष (मुक्ति) इच्छन्तीनां जगतः निवासीनां प्रतिनिधित्वं करोति। [६] ग्रन्थे उपदेशाः हिन्दुमहाकाव्येषु, महाकाव्योत्तरेषु च विशेषतः पञ्चरात्रसाहित्येषु दृश्यमानैः मुख्यसिद्धान्तैः सह प्रतिध्वनिताः इति गोण्डा कथयति । [१]

Highest person is soul

Through yoga with these,
the Highest Person becomes,
a soul in a living being,
nothing else.

Mudgala Upanishad
Chapter 4 (Abridged)[९][१०]

  1. १.०० १.०१ १.०२ १.०३ १.०४ १.०५ १.०६ १.०७ १.०८ १.०९ Jan Gonda 1975.
  2. Tinoco 1996.
  3. ३.० ३.१ ३.२ Gonda 1968.
  4. Mahadevan 1975.
  5. Jamison 2014.
  6. ६.० ६.१ ६.२ ६.३ ६.४ Parmeshwaranand 2000.
  7. Witz 1998.
  8. Deussen 1997.
  9. Hattangadi 2000.
  10. Parmeshwaranand 2000, p. 402.

ग्रन्थस्य आरम्भः ऋग्वेदस्तोत्रे १०.९० मध्ये प्राप्यमाणेन पुरुषसूक्तेन भवति, परन्तु ऋग्वेदपाण्डुलिप्याः आधुनिकजीवितसंस्करणे ये षोडशश्लोकाः प्राप्यन्ते तेषु प्रथमनवश्लोकाः एव [१] पुरुषः विष्णुः (नारायणः, हरिः) इति अभिज्ञायते। [२] आदि-पुरुषः, आदिम-विश्व-वास्तविकता, ब्रह्मणः अतिरिक्तं किमपि नास्ति इति पाठेन अभिज्ञायते, यः विष्णुः इति प्रतिपादितः, ततः सर्वकारणत्वेन घोषितः। [१] [३] विष्णोः आत्मा आदिः यज्ञः यः अविचलः विकसितः च यथार्थः भवति इति पाठः। [१]

मुद्गलोपनिषदस्य प्रथमाध्यायस्य प्रथमे श्लोकद्वये विष्णुः अन्तरिक्षकाले सर्वव्यापी इति प्रतिपादितम् अस्ति । [२] ततः परं पाठः प्रतिपादयति यत् विष्णुः (हरिः) मुक्तिदातृत्वं यस्मात् सर्वा प्रकृतिपुरुषौ जातः। [१] [३] विष्णुः, पुरुषसूक्तवचनं प्रयुज्य ग्रन्थं वदति, आत्मनः त्यागं कृत्वा एवं ब्रह्म आत्मनः (व्यक्तिगतात्मा) च अभवत्। [४] एवमुत्थितं जीवलोक इति पाठः प्रतिपादयति। [१]

द्वितीयः अध्यायः वासुदेवस्य इन्द्रं प्रति प्रवचनरूपेण आरभ्यते, यत्र वासुदेवः भगवत्वादं उपदिशति। [५] पुरुषनारायणः "यत्भूतं किमस्ति किं भविष्यति" इति पाठेन प्रतिपादितः, यः चतुर्धा विभज्य यस्मिन् प्रथमत्रिः स्वर्गे एव तिष्ठति स्म, अन्तिमः चतुर्थः सर्वे जीवाः अभवन् मानवतां, अजीवस्वभावं च समावेशयति। [५] [२] सः स विष्णुः प्रत्येकस्य जीवस्य अन्तः आत्मा सर्वत्र समानः विश्वात्मना (आत्मनः) च। [५] [२]

३ अध्याये प्रतिपादितं यत् असुरात् गन्धर्वं यावत् सर्वं विष्णुव्यक्तिः, मनुष्याद् देवपर्यन्तम्, कथं पूज्यते इति न कृत्वा ते तं भवन्ति । ध्यानेन स्वस्य अहं ( अहम इति ) ब्रह्मणा सह तादात्म्यं साक्षात्कर्तुं अवश्यं अन्वेष्टव्यः इति पाठः वदति। [५] [२]

चतुर्थे अध्याये उपनिषद् आत्मज्ञानसन्दर्भे गुणानाम् चर्चां कृत्वा मनुष्यस्य षट् आन्तरिकशत्रवः क्रोधः, लोभः, मोहः, अभिमानः, कामः, ईर्ष्या च इति प्रतिपादयति । [५] [२] अन्तः स्मरणस्य षट् तरङ्गाः क्षुधा, तृष्णा, शोक, तृष्णा, जरा, मृत्योः च सन्ति, यदा तु षट् लज्जा, इति पाठः, जाति, परिवारः, सामाजिकवर्गः ( वर्णः ), जीवनस्य चरणः ( आश्रम ) अनुकूलपरिस्थितिश्च । [५] [२] एतान् योगेन जित्वा, पाठं प्रतिपादयति, आत्मानं च ध्यात्वा विष्णुना सह एकत्वं च अवगत्य। [१] [४]

  1. १.० १.१ १.२ १.३ १.४ १.५ Gonda 1968.
  2. २.० २.१ २.२ २.३ २.४ २.५ २.६ Parmeshwaranand 2000.
  3. ३.० ३.१ Witz 1998.
  4. ४.० ४.१ Mahadevan 1975.
  5. ५.० ५.१ ५.२ ५.३ ५.४ ५.५ Jan Gonda 1975.
"https://sa.wikipedia.org/w/index.php?title=मुद्गला_उपनिषत्&oldid=476511" इत्यस्माद् प्रतिप्राप्तम्