अन्वेषणपरिणामाः

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for उज्जयिनी (प्राचीनभारतम्)
    आस्थाने कालिदासादयः नवकवयः ‘नवरत्ननाम्ना’ प्रसिद्धाः आसन् । तस्मिन् काले उज्जयिनी राजधानी आसीत् । कालिदासः स्वीये काव्ये मेघदूते उज्जयिनीवर्णन अत्यन्तम्...
    ९ KB (३६१ शब्दाः) - १५:२१, १६ फेब्रवरी २०२४
  • Thumbnail for महाकालः
    अन्यतमम् एतत् महाकालमन्दिरम् इदानीन्तनमध्यप्रदेशस्य उज्जयिन्याम् अस्ति । उज्जयिनी इत्युक्ते विजयदायिनी इत्यर्थः । स्कन्दपुराणानुसारं भगवान् शङ्करः अत्रैव...
    १८ KB (६९६ शब्दाः) - १५:२४, १४ मार्च् २०१८
  • Thumbnail for क्षिप्रानदी
    एषा भारतस्य सप्तपुण्यतमनदीषु अन्यतमा अपि अस्ति । सोमवर्ति-अमावास्यायां क्षिप्रानद्यां पवित्रं स्नानम् (उज्जयिनी) (India News). प्रकाशनदिनाङ्कः ५/१२/२०१३...
    १ KB (२७ शब्दाः) - १६:२०, ४ मार्च् २०१६
  • Thumbnail for हरिद्वारमण्डलम्
    अमृतकलशं नीत्वा गच्छन् आसीत्, तदा चतुर्षु स्थानेषु अमृतबिन्दवः पतिताः । उज्जयिनी-नासिक-प्रयाग-हरिद्वाराणि तानि चतुस्स्थानानि सन्ति । यस्मिन् यस्मिन् स्थले...
    १२ KB (३२९ शब्दाः) - ०६:१०, ४ अक्टोबर् २०२३
  • Thumbnail for कुम्भोत्सवः
    'महाकालः' इति नाम्ना विराजते । महाकालः अपि द्वादशज्योतिर्लिङेषु एकः अस्ति । उज्जयिनी विक्रमादित्यस्य राजधानी आसीत् । अत्र एव विक्रमस्य सभायां कालिदासः अपि आसीत्...
    ८ KB (२५८ शब्दाः) - १०:४०, २९ जुलै २०२२
  • तिरुपतिः (आन्ध्रप्रदेशः) महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेशः) श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलप्रदेशः)...
    ५ KB (११४ शब्दाः) - १०:०८, १८ डिसेम्बर् २०२१
  • Thumbnail for मौर्यसाम्राज्यम्
    कथितम्। अस्य साम्राज्यस्य चत्वारः विषयाः आसन्। ते टोशाली(पूर्वस्याम्) उज्जयिनी(पश्चिमे) तक्षशिला(उत्तरे) सुवर्णगिरिः(दक्षिणे) च आसन्। राजकुमारः विषयाधिपतिः...
    ११ KB (३७६ शब्दाः) - ०५:२३, २५ अक्टोबर् २०२३
  • श्रीपुलुमाविनाऽभिन्नं प्रतीत्य १३०-१५५ ख्रीष्टाब्दकालिकं प्रमापयति । अवन्ती-उज्जयिनी, अस्य वासस्थानम् इति केचन वदन्ति । अयम् राजा आसीत् । स्कान्दपुराणस्य "कुमारिकाखण्डे"...
    ७ KB (२३१ शब्दाः) - ०५:३६, ११ मे २०१९
  • Thumbnail for उज्जैन
    उज्जैन-नगरं भारतस्य मध्यप्रदेशराज्यस्य प्रमुखं नगरम् अस्ति । पुरा इदं नगरम् उज्जयिनी इति नाम्ना प्रसिद्धम् आसीत् । इदं नगरं क्षिप्रानद्याः तटे स्थितम् अस्ति...
    ३५ KB (१,३६६ शब्दाः) - १५:२१, १६ फेब्रवरी २०२४
  • Thumbnail for जयपुरम्
    इत्यादिकं ज्ञानं प्राप्तुं शक्यते । एतादृशानि खगोलवीक्षणभवनानि देहली, वाराणसी, उज्जयिनी इत्येषु नगरेषु अपि सन्ति । 'आल्बर्ट् हाल् म्यूसियम्' इति अस्य अपरं नाम...
    १९ KB (५९४ शब्दाः) - ०५:३३, २६ नवेम्बर् २०२३
  • Thumbnail for द्वारका
    मोक्षदायिकासु नगरीषु अन्यतमा अस्ति द्वारका । अन्याश्च- अयोध्या, मथुरा, उज्जयिनी, वाराणसी, काञ्ची, हरिद्वारं चेति । श्रीकृष्णस्य प्रासादः रैवतकपर्वतस्य...
    २१ KB (७३८ शब्दाः) - १०:१८, २ आगस्ट् २०१४
  • Thumbnail for द्वादशज्योतिर्लिङ्गानि
    आर्यनागार्जुनः नलन्दाविश्वविद्यालयस्य संस्थापकेषु अन्यतमः अपि । महाकालः - उज्जयिनी उज्जयिन्यां महाकालम् इत्युक्तं यद् तत् प्रसिद्धम् उज्जयिनिनगरं विद्यते...
    ४९ KB (१,३८७ शब्दाः) - १४:२२, ११ फेब्रवरी २०१८
  • Thumbnail for ब्राह्मणः
    ब्राह्मणान् नग्दाहाग्निहोत्रिणः ब्राह्मणाः इति कथयन्ति । मालवप्रान्तस्य इन्दोरः उज्जयिनी, दिवासः, भूपालः, भूपालरट्लम्, मध्यप्रदेशः इत्यादिषु प्रदेशेषु एते ब्राह्मणाः...
    ४९ KB (१,९४० शब्दाः) - ०६:२९, २४ फेब्रवरी २०२०
  • लोलापाङ्गर्यदि न रमसे लोचनैर्वञ्चितोऽसि।। इति सर्वातिशायित्वेन स्मृता उज्जयिनी रघुवंश-कुमारसम्भवयोः नाम्नाऽपि न स्मर्यते । कुमारसम्भवस्य कर्ता हिमालयस्य...
    १२४ KB (४,७१९ शब्दाः) - १६:३४, १९ फेब्रवरी २०२४
  • Thumbnail for मध्यप्रदेशराज्यम्
    उज्जैन-मण्डलस्य मुख्यालयः अस्ति । इदम् ऐतिहासिकं नगरं विद्यते । पुरा इदं नगरम् “उज्जयिनी” इति नाम्ना ज्ञायते स्म । नगरमिदं क्षिप्रा-नद्याः तटे स्थितम् अस्ति । उज्जैन-नगरे...
    १५९ KB (६,६६५ शब्दाः) - ०३:३६, ९ डिसेम्बर् २०२३
  • Thumbnail for शिवः
    गुजरातराज्यम् मल्लिकार्जुनः श्री शैलम्, आन्ध्रप्रदेशराज्यम् महाकालेश्वरः उज्जयिनी, मध्यप्रदेशः ओङ्कारेश्वरः इन्दौरनगरस्य समीपे, मध्यप्रदेशः केदारनाथः केदारनाथः...
    १३ KB (३८२ शब्दाः) - ०५:३४, ३ एप्रिल् २०२४
  • Thumbnail for इन्द्रः
    केदारेश्वरः  · घुश्मेश्वरः सप्त मोक्षपुर्यः -       काशी      मथुरा      द्वारका      काञ्ची      अयोध्या      माया      उज्जयिनी एकपञ्चाशत् शक्तिपीठानि -...
    २१ KB (८८२ शब्दाः) - २१:२७, २६ आगस्ट् २०१६
  • Thumbnail for पार्वती
    केदारेश्वरः  · घुश्मेश्वरः सप्त मोक्षपुर्यः -       काशी      मथुरा      द्वारका      काञ्ची      अयोध्या      माया      उज्जयिनी एकपञ्चाशत् शक्तिपीठानि -...
    ५ KB (२०१ शब्दाः) - १०:५१, २४ एप्रिल् २०१६
  • Thumbnail for सरस्वती देवी
    केदारेश्वरः  · घुश्मेश्वरः सप्त मोक्षपुर्यः -       काशी      मथुरा      द्वारका      काञ्ची      अयोध्या      माया      उज्जयिनी एकपञ्चाशत् शक्तिपीठानि -...
    १० KB (३७२ शब्दाः) - १६:००, ३ मार्च् २०२३
  • Thumbnail for काली
    केदारेश्वरः  · घुश्मेश्वरः सप्त मोक्षपुर्यः -       काशी      मथुरा      द्वारका      काञ्ची      अयोध्या      माया      उज्जयिनी एकपञ्चाशत् शक्तिपीठानि -...
    १३ KB (४७२ शब्दाः) - १३:२०, ४ मार्च् २०१६
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्