"जग्गी वासुदेव" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १२: पङ्क्तिः १२:
}}
}}


'''जग्गी वासुदेवः''' सद्गुरु नामाख्यः। सद्गुरुः योगी दिव्यदर्शी च अस्ति। सः ईशा फाउन्डेशनस्य (प्रतिष्ठानस्य) संस्थापकः। इदं ईशा प्रतिष्ठानम् नि:स्वार्थ भावनया मानवसेवां करोति। इयं संस्था भारतवर्ष-समेतं समस्त विश्वेऽपि—यथा [[अमेरिकासंयुक्तराज्यम्|संयुक्तराज्यअमेरिका]], [[इङ्ग्लेण्डदेशः|इंग्लैण्डः]],[[लेबनान|लेबनानः]],[[सिङ्गापुरम्| सिंगापुर]]:,[[आस्ट्रेलिया|आस्ट्रेलिया]] आदि देशेषु— [[योगः|योग]]विद्यां शिक्षयति, अन्य सामाजिक-सामुदायिक विकासकार्याणि अपि सम्पादयति। सद्गुरुः संयुक्तराष्ट्र संघस्य आर्थिक-सामाजिक परिषदि विशेष परामर्श दाता पदवीम् अलंकरोति।
'''जग्गी वासुदेवः''' सद्गुरु नामाख्यः। सद्गुरुः योगी दिव्यदर्शी च अस्ति। सः ईशा फाउन्डेशनस्य (प्रतिष्ठानस्य) संस्थापकः। इदम् ईशा प्रतिष्ठानम् नि:स्वार्भावनया मानवसेवां करोति। इयं संस्था भारतवर्ष-समेतं समस्त विश्वेऽपि—यथा [[अमेरिकासंयुक्तराज्यम्|संयुक्तराज्यअमेरिका]], [[इङ्ग्लेण्डदेशः|इंग्लैण्डः]],[[लेबनान|लेबनानः]],[[सिङ्गापुरम्| सिंगापुर]]:,[[आस्ट्रेलिया|आस्ट्रेलिया]] आदि देशेषु— [[योगः|योग]]विद्यां शिक्षयति, अन्य सामाजिक-सामुदायिकविकासकार्याणि अपि सम्पादयति। सद्गुरुः संयुक्तराष्ट्रसंघस्य आर्थिक-सामाजिक परिषदि विशेषपरामर्शकपदवीम् अलंकरोति।
==प्रारंभिक जीवनम्==
==प्रारम्भिकं जीवनम्==
सद्गुरु जग्गी वासुदेवः ख्रिस्ताब्दे १९५७ सितम्बर मासस्य तृतीयायां तिथौ [[कर्णाटकराज्यम्|कर्नाटक]] प्रान्ते [[मैसूरु|मैसूर]] नगरे जात:। अस्य पिता (डाक्टर) वैद्यः आसीत्। बालक: जग्गी वासुदेवः स्वभावेन प्रकृतिप्रियः। प्रायः अयं कतिपयदिन पर्यन्तं वनेषु तिरोहितो भूत्वा पर्यटनं करोति स्म। तत्रैव स: वृक्षस्य उत्तुंग शाखायाम् उपविश्य रमणीय वायोः सुखम् आस्वादयन् गहन ध्यानावस्थायां लीनः आसीत। यदा अयं गृहं प्रत्यागच्छति अस्य झौलिका बहुभिः सर्पै: पूरिता अभवत्। स: एभिः सर्पै: सह क्रीडति स्म। स: सर्पाणां ग्रहणे बंधने च निपुणः आसीत्। स: एकादशवर्षावस्थायां प्रभृति [[योगः|योगा]]भ्यासं कुर्वति स्म। तस्य योग-गुरुः मल्लाडिहल्लि स्वामिनः इति विख्यातः श्री राघवेन्द्र रावः। जग्गी वासुदेवः मैसूर विश्वविद्यालायात् आंग्लभाषायाम् स्नातकोपाधिम् अप्राप्नुवत्।
सद्गुरु जग्गी वासुदेवः ख्रिस्ताब्दे १९५७ सितम्बर मासस्य तृतीयायां तिथौ [[कर्णाटकराज्यम्|कर्नाटक]] प्रान्ते [[मैसूरु|मैसूर]] नगरे जात:। अस्य पिता वैद्यः आसीत्। बालक: जग्गी वासुदेवः स्वभावेन प्रकृतिप्रियः। प्रायः अयं कतिपयदिनपर्यन्तं वनेषु तिरोहितो भूत्वा पर्यटनं करोति स्म। तत्रैव स: वृक्षस्य उत्तुङ्गशाखायाम् उपविश्य रमणीयवायोः सुखम् आस्वादयन् गहनध्यानावस्थायां लीनः भवति स्म यदा अयं गृहं प्रत्यागच्छति अस्य झौलिका बहुभिः सर्पै: पूरिता भवति स्म। स: एभिः सर्पै: सह क्रीडति स्म। स: सर्पाणां ग्रहणे बन्धने च निपुणः आसीत्। स: एकादशवर्षावस्थायाः प्रभृति [[योगः|योगा]]भ्यासं करोति स्म। तस्य योग-गुरुः मल्लाडिहल्लि स्वामिनः इति विख्यातः श्री राघवेन्द्र रावः। जग्गी वासुदेवः मैसूरुविश्वविद्यालयात् आंग्लभाषायाम् स्नातकोपाधिं प्राप्नोत्।


==आध्यात्मिकानुभवः=
==आध्यात्मिक अनुभवः=
पंचविंशतिवर्षावस्थायाम् अयं एकस्मिन् दिने अनायासेन एव गहनं आध्यात्मिक अनुभवं प्राप्तवान् यत् अस्य जीवनस्य दिशां पर्यवर्तत। एकदा मध्याह्नकाले जग्गी वासुदेवः मैसूर नगरे चामुंडी-पर्वतम् आरुह्य एकस्यां शिलायाम् उपाविशत्। तदा अस्य नेत्रे पूर्णतः उन्मीलिते आस्ताम्। तस्मिन् समये अयं अकस्मात् आत्मानं स्वशरीरात् असम्पृक्तः अनुभवति स्म। यत् अयं शरीरात् परः सर्वस्मिन् स्थाने यथा शिलासु वृक्षेषु पृथिव्यां च प्रसरति इति तेन अनुभूतः। ततः प्रभृति कतिचनदिन-पर्यन्तं अयमेव अनुभवः वारं वारं मिलितः। सदैव परमानंद-स्थितिं प्रत्यनुभूतवान्। अनया घटनया अस्य जीवन-शैली परिवर्त्तिता। जग्गी वासुदेवः स्वानुभवं सहमानवै: सह बंटनार्थम् आत्मनः जीवितं समर्पयितुं संकल्पितवान्| इदमेव लक्ष्यं पुरस्कृत्य अयं ईशा फाउन्डेशनं स्थापयित्वा योग कार्यक्रमान् आरब्धवान्।
पंचविंशतिवर्षावस्थायाम् अयं एकस्मिन् दिने अनायासेन एव गहनम् आध्यात्मिकानुभवं प्राप्तवान् यत् अस्य जीवनस्य दिशां पर्यवर्तत। एकदा मध्याह्नकाले जग्गी वासुदेवः मैसूर नगरे चामुंडी-पर्वतम् आरुह्य एकस्यां शिलायाम् उपाविशत्। तदा अस्य नेत्रे पूर्णतः उन्मीलिते आस्ताम्। तस्मिन् समये अयम् अकस्मात् इव आत्मानं स्वशरीरात् असम्पृक्तम् अन्वभव�त् यत् अयं शरीरात् परः सर्वस्मिन् स्थाने यथा शिलासु वृक्षेषु पृथिव्यां च प्रसरति इति तेन अनुभूतम् । ततः प्रभृति कतिचनदिनपर्यन्तम् अयमेव अनुभवः वारं वारं तेन प्राप्तः। सदैव परमानन्दस्थितिं प्रत्यनुभूतवान्। अनया घटनया अस्य जीवन-शैली परिवर्त्तिता। जग्गी वासुदेवः स्वानुभवं सहमानवै: सह बंटनार्थम् आत्मनः जीवितं समर्पयितुं संकल्पितवान् इदमेव लक्ष्यं पुरस्कृत्य अयं ईशा फाउन्डेशनं स्थापयित्वा योगसम्बद्धान् विविधानि कार्याणि आरब्धवान्।


==ईशा फाउन्डेशनम्:==
==ईशा प्रतिष्ठानम्==


ग्रीन हैन्ड्स परियोजना पुष्प उद्यानम्
ग्रीन हैन्ड्स परियोजना पुष्प उद्यानम्
सद्गुरुणा स्थापितं ईशा प्रतिष्ठानम् लाभेच्छारहितं निःस्वार्थसेवा संस्थानम्। सर्वेषां जनानां शारीरिक, मानसिक, आंतरिक कुशलतायै समर्पिता इयं संस्था प्रायः द्विलक्षपंचसहस्रादपि अधिक-स्वयंसेवकेभ्यः संचालिता। प्रतिष्ठानस्य मुख्यालयः ईशा योग केन्द्रम् [[कोयम्बत्तूरु|कोयंबत्तूर]] नगरे स्थितम्। अत्र ग्रीन हैंड्स परियोजना विशुद्ध पर्यावरणम् उद्दिश्य प्रवर्त्तयति। [[तमिळनाडुराज्यम्|तमिलनाडु]]प्रान्ते प्रायः षोडशकोटि संख्यानां वृक्षाणां रोपणं परियोजनायाः उद्देश्यः। अधुना तमिलनाडु प्रान्ते [[पुदुच्चेरी|पुदुचेरी]] प्रदेशे च अष्टादशशताधिकेषु समुदायेषु विंशतिलक्ष-संख्यया वृक्षारोपणं सम्पन्नम्। २००६ ख्रिस्ताब्दे अक्टूबर मासे सप्ततदश तिथौ तमिलनाडु प्रान्ते सप्तविंशति जनपदेषु अष्टलक्ष-द्विपंचाशत् सहस्रान् पादपान् रोपयित्वा गिनिज् विश्वरिकार्ड स्थापयति स्म। २००८ ख्रिस्ताब्दे इयं संस्था [[इन्दिरा गान्धी| इंदिरा गांधी]] पर्यावरण-पुरस्कारमपी प्राप्नोति स्म।
सद्गुरुणा स्थापितं ईशा प्रतिष्ठानम् लाभेच्छारहितं निःस्वार्थसेवासंस्थानम्। सर्वेषां जनानां शारीरिक-मानसिक-आन्तरिकुशलतायै समर्पिता इयं संस्था प्रायः द्विलक्षपंचसहस्रादपि अधिक-स्वयंसेवकेभ्यः संचाल्यते। प्रतिष्ठानस्य मुख्यालयः ईशा योग केन्द्रम् [[कोयम्बत्तूरु|कोयंबत्तूर]] नगरे विद्यते। अत्र ग्रीन हैंड्स परियोजना विशुद्ध्पर्यावरणम् उद्दिश्य प्रवर्त्तयति। [[तमिळनाडुराज्यम्|तमिलनाडु]]प्रान्ते प्रायः षोडशकोटि संख्यानां वृक्षाणां रोपणं परियोजनायाः उद्देश्यः। अधुना तमिलनाडु प्रान्ते [[पुदुच्चेरी|पुदुचेरी]] प्रदेशे च अष्टादशशताधिकेषु समुदायेषु विंशतिलक्ष-संख्यया वृक्षारोपणं सम्पन्नम्। २००६ ख्रिस्ताब्दे अक्टूबर मासे सप्ततदश तिथौ तमिलनाडु प्रान्ते सप्तविंशति जनपदेषु अष्टलक्ष-द्विपंचाशत् सहस्रान् पादपान् रोपयित्वा गिनिज् विश्वरिकार्ड स्थापयति स्म। २००८ ख्रिस्ताब्दे इयं संस्था [[इन्दिरा गान्धी| इंदिरा गांधी]] पर्यावरण-पुरस्कारमपि प्राप्नोत्


==ईशा योग केन्द्रम्==
==ईशा योगकेन्द्रम्==
ईशा योग केन्द्रे ध्यानलिंग योग स्थाेनं प्रवेशद्वारम्
ईशा योगकेन्द्रे ध्यानलिंग योग स्थाेनं प्रवेशद्वारम्
ईशा योग केन्द्रम् ईशा प्रतिष्ठानस्य संरक्षणे स्थापितम्। इदं वेलंगिरि पर्वतेषु १५० एकर भूम्यां् स्थितमस्ति। सघन-वनैरावृतं ईशा योग केन्द्रम् [[नीलगिरीमण्डलम्|नीलगिरि जीवमंडलस्य]] सम्भागे स्थितम्। अत्र प्रभूतं वन्यजीवनमपि उपस्थितम्। आंतरिक विकासार्थं स्थापितं एतत् शक्तिसम्पन्नं स्थानं [[ज्ञानयोगः|ज्ञान]]-[[ कर्मयोगः|कर्म]]-| क्रिया-[[ भक्तियोगः|भक्ति]] नामाख्यान् योगस्य चत्वारीन् मुख्य मार्गान् जनान्तिके प्रापयितुं लक्षितमस्ति। अस्मिन् स्थाने [[ध्यानयोगः| ध्यान]]लिंग योग मंदिरस्य प्राणप्रतिष्ठा कृता।
ईशा योगकेन्द्रम् ईशा प्रतिष्ठानस्य संरक्षणे स्थापितम्। इदं वेलंगिरि पर्वतेषु १५० एकर भूम्यां स्थितमस्ति। सघन-वनैरावृतम् ईशा योगकेन्द्रम् [[नीलगिरीमण्डलम्|नीलगिरि जीवमंडलस्य]] सम्भागे स्थितम्। अत्र प्रभूतं वन्यजीविनः अपि विद्यन्ते आन्तरिकविकासार्थं स्थापितम् एतत् शक्तिसम्पन्नं स्थानं [[ज्ञानयोगः|ज्ञान]]-[[ कर्मयोगः|कर्म]]-| क्रिया-[[ भक्तियोगः|भक्ति]] नामाख्यान् योगस्य चत्वारीन् मुख्य मार्गान् जनान्तिके प्रापयितुं लक्षितमस्ति। अस्मिन् स्थाने [[ध्यानयोगः| ध्यान]]लिंग योग मंदिरस्य प्राणप्रतिष्ठा कृता।


==ध्यानलिंग योग स्थाोनम्।==
==ध्यानलिंग योग स्थाोनम्।==
१९९९ ख्रिस्ताब्दे सद्गुरुणा प्रतिष्ठापितं ध्यानलिंगं निखिलविश्वे विशिष्टं अस्ति। योगविज्ञानस्य सारभूतं ध्यानलिंगम् ऊर्जायाः शाश्वतं आकारमस्ति। त्रयोदश फ़ुट नव इंच पर्यंत लम्बितं इदं ध्यानलिंगम् पारद-आधारितं जीवित लिंगम्। इदं केनाऽपि संप्रदायेन मतेन वा सम्बंधितं नास्ति, न च अत्र कस्यापि विधि-विधानस्य पूजायाः वा आवश्यकता अस्ति। ये जनाः ध्यानानुभवेन वंचिताः, तेऽपि ध्यानालिंग-मंदिरे कतिपय क्षणपर्यन्तं मौनेन उपविश्य ध्यानस्य गहनं अनुभवं प्राप्तुं शक्नुवन्ति। अस्य प्रवेशद्वारे सर्वधर्म स्तंभोऽस्ति यस्मिन् [[हिन्दूधर्मः|हिन्दू]]-[[इस्लाम्-मतम्|मुस्लिम]]-[[क्रैस्तमतम्|ईसाई]]-[[जैनमतम्|जैन]]-[[बौद्धधर्मः|बौद्ध]]-[[सिखमतम्|सिक्ख]]- पारसी-यहूदी-शिन्तो धर्मानं प्रतीकानि अंकितानि। अयं स्तम्भः धार्मिक मतभेदान् उल्लंघ्य संपूर्णमानवताम् आमंत्रयति।
१९९९ ख्रिस्ताब्दे सद्गुरुणा प्रतिष्ठापितं ध्यानलिंगं निखिलविश्वे विशिष्टं अस्ति। योगविज्ञानस्य सारभूतं ध्यानलिंगम् ऊर्जायाः शाश्वतं आकारमस्ति। त्रयोदश फ़ुट नव इंच पर्यंत लम्बितं इदं ध्यानलिंगम् पारद-आधारितं जीवित लिंगम्। इदं केनाऽपि संप्रदायेन मतेन वा सम्बंधितं नास्ति, न च अत्र कस्यापि विधि-विधानस्य पूजायाः वा आवश्यकता अस्ति। ये जनाः ध्यानानुभवेन वंचिताः, तेऽपि ध्यानालिंग-मंदिरे कतिपय क्षणपर्यन्तं मौनेन उपविश्य ध्यानस्य गहनं अनुभवं प्राप्तुं शक्नुवन्ति। अस्य प्रवेशद्वारे सर्वधर्म स्तंभोऽस्ति यस्मिन् [[हिन्दूधर्मः|हिन्दू]]-[[इस्लाम्-मतम्|मुस्लिम]]-[[क्रैस्तमतम्|ईसाई]]-[[जैनमतम्|जैन]]-[[बौद्धधर्मः|बौद्ध]]-[[सिखमतम्|सिक्ख]]- पारसी-यहूदी-शिन्तो धर्मानं प्रतीकानि अंकितानि। अयं स्तम्भः धार्मिक मतभेदान् उल्लंघ्य संपूर्णमानवताम् आमंत्रयति।


==बाह्यसम्पर्कः==
==External Links==


[[वर्गः:आधुनिकगुरवः]]
[[वर्गः:आधुनिकगुरवः]]

०७:५१, २७ जुलै २०१६ इत्यस्य संस्करणं

सद्गुरु जग्गी वासुदेवः
जन्म Jaggi Vasudev Edit this on Wikidata
(१९५७-२-२) ३ १९५७ (आयुः ६६)
मैसूर नगरे, भारतदेशे
देशीयता भारतीय्
शिक्षणस्य स्थितिः मैसूरुविश्वविद्यालयः Edit this on Wikidata
वृत्तिः साहित्यकारः, योगी, लोकोपकारक, पर्यावरणविद्, Mystic edit this on wikidata
भार्या(ः) Vijaykumari Edit this on Wikidata
अपत्यानि Radhe Jaggi Edit this on Wikidata
जालस्थानम् http://isha.sadhguru.org Edit this on Wikidata

जग्गी वासुदेवः सद्गुरु नामाख्यः। सद्गुरुः योगी दिव्यदर्शी च अस्ति। सः ईशा फाउन्डेशनस्य (प्रतिष्ठानस्य) संस्थापकः। इदम् ईशा प्रतिष्ठानम् नि:स्वार्भावनया मानवसेवां करोति। इयं संस्था भारतवर्ष-समेतं समस्त विश्वेऽपि—यथा संयुक्तराज्यअमेरिका, इंग्लैण्डः,लेबनानः, सिंगापुर:,आस्ट्रेलिया आदि देशेषु— योगविद्यां शिक्षयति, अन्य सामाजिक-सामुदायिकविकासकार्याणि अपि सम्पादयति। सद्गुरुः संयुक्तराष्ट्रसंघस्य आर्थिक-सामाजिक परिषदि विशेषपरामर्शकपदवीम् अलंकरोति।

प्रारम्भिकं जीवनम्

सद्गुरु जग्गी वासुदेवः ख्रिस्ताब्दे १९५७ सितम्बर मासस्य तृतीयायां तिथौ कर्नाटक प्रान्ते मैसूर नगरे जात:। अस्य पिता वैद्यः आसीत्। बालक: जग्गी वासुदेवः स्वभावेन प्रकृतिप्रियः। प्रायः अयं कतिपयदिनपर्यन्तं वनेषु तिरोहितो भूत्वा पर्यटनं करोति स्म। तत्रैव स: वृक्षस्य उत्तुङ्गशाखायाम् उपविश्य रमणीयवायोः सुखम् आस्वादयन् गहनध्यानावस्थायां लीनः भवति स्म । यदा अयं गृहं प्रत्यागच्छति अस्य झौलिका बहुभिः सर्पै: पूरिता भवति स्म। स: एभिः सर्पै: सह क्रीडति स्म। स: सर्पाणां ग्रहणे बन्धने च निपुणः आसीत्। स: एकादशवर्षावस्थायाः प्रभृति योगाभ्यासं करोति स्म। तस्य योग-गुरुः मल्लाडिहल्लि स्वामिनः इति विख्यातः श्री राघवेन्द्र रावः। जग्गी वासुदेवः मैसूरुविश्वविद्यालयात् आंग्लभाषायाम् स्नातकोपाधिं प्राप्नोत्।

=आध्यात्मिकानुभवः

पंचविंशतिवर्षावस्थायाम् अयं एकस्मिन् दिने अनायासेन एव गहनम् आध्यात्मिकानुभवं प्राप्तवान् यत् अस्य जीवनस्य दिशां पर्यवर्तत। एकदा मध्याह्नकाले जग्गी वासुदेवः मैसूर नगरे चामुंडी-पर्वतम् आरुह्य एकस्यां शिलायाम् उपाविशत्। तदा अस्य नेत्रे पूर्णतः उन्मीलिते आस्ताम्। तस्मिन् समये अयम् अकस्मात् इव आत्मानं स्वशरीरात् असम्पृक्तम् अन्वभव�त् । यत् अयं शरीरात् परः सर्वस्मिन् स्थाने यथा शिलासु वृक्षेषु पृथिव्यां च प्रसरति इति तेन अनुभूतम् । ततः प्रभृति कतिचनदिनपर्यन्तम् अयमेव अनुभवः वारं वारं तेन प्राप्तः। सदैव परमानन्दस्थितिं प्रत्यनुभूतवान्। अनया घटनया अस्य जीवन-शैली परिवर्त्तिता। जग्गी वासुदेवः स्वानुभवं सहमानवै: सह बंटनार्थम् आत्मनः जीवितं समर्पयितुं संकल्पितवान् । इदमेव लक्ष्यं पुरस्कृत्य अयं ईशा फाउन्डेशनं स्थापयित्वा योगसम्बद्धान् विविधानि कार्याणि आरब्धवान्।

ईशा प्रतिष्ठानम्

ग्रीन हैन्ड्स परियोजना पुष्प उद्यानम् सद्गुरुणा स्थापितं ईशा प्रतिष्ठानम् लाभेच्छारहितं निःस्वार्थसेवासंस्थानम्। सर्वेषां जनानां शारीरिक-मानसिक-आन्तरिकुशलतायै समर्पिता इयं संस्था प्रायः द्विलक्षपंचसहस्रादपि अधिक-स्वयंसेवकेभ्यः संचाल्यते। प्रतिष्ठानस्य मुख्यालयः ईशा योग केन्द्रम् कोयंबत्तूर नगरे विद्यते। अत्र ग्रीन हैंड्स परियोजना विशुद्ध्पर्यावरणम् उद्दिश्य प्रवर्त्तयति। तमिलनाडुप्रान्ते प्रायः षोडशकोटि संख्यानां वृक्षाणां रोपणं परियोजनायाः उद्देश्यः। अधुना तमिलनाडु प्रान्ते पुदुचेरी प्रदेशे च अष्टादशशताधिकेषु समुदायेषु विंशतिलक्ष-संख्यया वृक्षारोपणं सम्पन्नम्। २००६ ख्रिस्ताब्दे अक्टूबर मासे सप्ततदश तिथौ तमिलनाडु प्रान्ते सप्तविंशति जनपदेषु अष्टलक्ष-द्विपंचाशत् सहस्रान् पादपान् रोपयित्वा गिनिज् विश्वरिकार्ड स्थापयति स्म। २००८ ख्रिस्ताब्दे इयं संस्था इंदिरा गांधी पर्यावरण-पुरस्कारमपि प्राप्नोत् ।

ईशा योगकेन्द्रम्

ईशा योगकेन्द्रे ध्यानलिंग योग स्थाेनं प्रवेशद्वारम् ईशा योगकेन्द्रम् ईशा प्रतिष्ठानस्य संरक्षणे स्थापितम्। इदं वेलंगिरि पर्वतेषु १५० एकर भूम्यां स्थितमस्ति। सघन-वनैरावृतम् ईशा योगकेन्द्रम् नीलगिरि जीवमंडलस्य सम्भागे स्थितम्। अत्र प्रभूतं वन्यजीविनः अपि विद्यन्ते । आन्तरिकविकासार्थं स्थापितम् एतत् शक्तिसम्पन्नं स्थानं ज्ञान-कर्म-| क्रिया-भक्ति नामाख्यान् योगस्य चत्वारीन् मुख्य मार्गान् जनान्तिके प्रापयितुं लक्षितमस्ति। अस्मिन् स्थाने ध्यानलिंग योग मंदिरस्य प्राणप्रतिष्ठा कृता।

ध्यानलिंग योग स्थाोनम्।

१९९९ ख्रिस्ताब्दे सद्गुरुणा प्रतिष्ठापितं ध्यानलिंगं निखिलविश्वे विशिष्टं अस्ति। योगविज्ञानस्य सारभूतं ध्यानलिंगम् ऊर्जायाः शाश्वतं आकारमस्ति। त्रयोदश फ़ुट नव इंच पर्यंत लम्बितं इदं ध्यानलिंगम् पारद-आधारितं जीवित लिंगम्। इदं केनाऽपि संप्रदायेन मतेन वा सम्बंधितं नास्ति, न च अत्र कस्यापि विधि-विधानस्य पूजायाः वा आवश्यकता अस्ति। ये जनाः ध्यानानुभवेन वंचिताः, तेऽपि ध्यानालिंग-मंदिरे कतिपय क्षणपर्यन्तं मौनेन उपविश्य ध्यानस्य गहनं अनुभवं प्राप्तुं शक्नुवन्ति। अस्य प्रवेशद्वारे सर्वधर्म स्तंभोऽस्ति यस्मिन् हिन्दू-मुस्लिम-ईसाई-जैन-बौद्ध-सिक्ख- पारसी-यहूदी-शिन्तो धर्मानं प्रतीकानि अंकितानि। अयं स्तम्भः धार्मिक मतभेदान् उल्लंघ्य संपूर्णमानवताम् आमंत्रयति।

बाह्यसम्पर्कः

"https://sa.wikipedia.org/w/index.php?title=जग्गी_वासुदेव&oldid=394146" इत्यस्माद् प्रतिप्राप्तम्