सदस्यः:2240564vikas/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नमस्कारः

विकास डी प्रसाद
जन्म १८ फेब्रुवरी २००४
बेङ्गलूरु नगर,कर्नाटक राज्य, भारत
देशीयता भारथिय

मम नाम विकास डी प्रसाद। अहं क्रैस्ट् विश्वविद्यालये रसायनशास्त्रं, वनस्पतिशास्त्रं, प्राणिविज्ञानं च(CBZ) अध्ययनं कुर्वन् स्नातकछात्रः अस्मि।

मम वर्तमानं महाविद्यालयजीवनं उत्तमम् अस्ति। मम विश्वविद्यालयः एतावता शैक्षणिककार्यक्रमेभ्यः उत्तमं स्थानम् अस्ति यत्र अद्भुताः प्राध्यापकाः, महान् परिसरः, छात्राणां विविधसमूहः च अस्ति। मम पाठ्यक्रमस्य कृते क्रैस्त विश्वविद्यालयस्य बेङ्गलूरुनगरस्य अनेकेषु उत्तमप्रतिष्ठा अस्ति।

शिक्षा[सम्पादयतु]

रसायनशास्त्रं, वनस्पतिशास्त्रं, प्राणिविज्ञानं च मम पाठ्यक्रमस्य प्रमुखाः विषयाः सन्ति। एतैः प्रमुखैः सह क्रमेण प्रथमभाषा द्वितीयभाषा च आङ्ग्लभाषा, संस्कृतभाषा च पठामि । जीवनविज्ञानेषु मम रुचिकारणात् अहम् एतत् पाठ्यक्रमं चिनोमि। अहं साधना पीयू महाविद्यालये विश्वविद्यालयपूर्ववर्षाणि सम्पन्नवान् यत्र भौतिकशास्त्रं, गणितं, रसायनशास्त्रं, जीवविज्ञानं च समाविष्टं विज्ञानपाठ्यक्रमम् अधीतवन्। अहं मम सर्वाणि विद्यालयवर्षाणि प्रार्थनाविद्यालयं गतः। मम एतावता सम्पूर्णं जीवनं केवलं बेङ्गलूरुनगरे एव अभवत्। वर्षेषु जीवविज्ञानं भाषा च मम रुचिविषयाः अभवन् । सामाजिकाध्ययनस्य विषये अपि मम किञ्चित् रुचिः अस्ति, विशेषतः भूगोलस्य विषये।

रुचिः शौकः च[सम्पादयतु]

मम रुचिः मुख्यतया पक्षिषु अन्येषु च सर्वेषु जीवेषु वर्तते, अतः एव अहम् अस्मिन् क्षेत्रे निरन्तरं भवितुं एतां उपाधिं चितवान् । परन्तु मम सङ्गीतस्य अपि बहु आनन्दः भवति। इतिहासः, शिलालेखाः, मन्दिरस्य वास्तुकला, भाषाः, राजनीतिः च मम अन्ये केचन रुचिः सन्ति । अहं मम रुचिसम्बद्धं किञ्चित् छायाचित्रणं अपि करोमि।

प्रकृतेः प्राकृतिक प्रक्रियासु च मम रुचिः अस्ति इति कारणेन अहं सीबीजेड् पाठ्यक्रमं गृहीतवान्। अहं प्रत्येकं प्राणिनं कियत् अपि लघु वा बृहत् वा भवतु इति विषये आकृष्टः अस्मि। पृथिव्याः प्रत्येकं पक्षं सुन्दरं प्रशंसनीयं च पश्यामि । सर्वेषु पशवेषु पक्षिणः मम कृते अत्यन्तं रोमाञ्चकाः सन्ति । अहं पक्षिणः पश्यन्, विभिन्नजातीयान् चिन्तयन्, गणयन् च, तेषां व्यवहारं, निवासस्थानं च अवलोकयन् घण्टाभिः यापयामि । अहं पक्षिणां अवलोकनं टिप्पणीं च करोमि तथा च ebird[१], inaturalist इत्यादिषु नागरिकविज्ञानकार्ययोजनासु एतत् दत्तांशं योगदानं ददामि। पक्षि सर्वेक्षणेषु अपि अहं भागं गृहीतवान्। अहम् अपि अस्य कृते विभिन्नस्थानानि गच्छामि। एतत् सर्वं कार्यं कृत्वा मया प्रकृतिसंरक्षणे सर्वोत्तमप्रयत्नः करणीयः इति महत्त्वाकांक्षा विकसिता अस्ति । वन्यजीवानां कृते अपि च जनानां शान्तिपूर्वकं सहवासार्थं उत्तमं जगत् निर्मातुम् इच्छामि। अहं सर्वदा पशूनां संस्कृतिभिः सह सम्बन्धं स्थापयितुं प्रयतन्ते अतः पशूनां ऐतिहासिकाः उल्लेखाः मम कृते आकर्षकाः दृश्यन्ते। अस्माकं भारतीय-इतिहासः तादृशैः सूचनाभिः परिपूर्णः अस्ति यथा रामायणे जटायुः, महाभारते बकपक्षी, महाविष्णुस्य मत्स्यकुर्मवराहावताराः, अनेकेषां देवदेवीनां बहूनां वाहनानां, नागानां रूपेण सर्पाः, अपि च अस्माकं पूर्वजाः कृताः केचन रोचकाः अवलोकनाः, यथा कोकिलः काकनीडे अण्डं दत्त्वा, चातकपक्षिणः ऋतुप्रवासः च यत् वर्षाऋतुस्य आरम्भं सूचयति।

अहं कर्नाटकशास्त्रीयसङ्गीतं बहु शृणोमि तथा च मम वेणुवादनस्य मूलभूतप्रशिक्षणं वर्तते यत् कदाचित् वादयितुं रोचते। प्रकृतेः अतिरिक्तं मम सर्वाधिकं रोचमानं सङ्गीतं एव तिष्ठति। कर्नाटकशास्त्रीयसङ्गीतस्य विषये मम विशेषरुचिः अस्ति । कर्नाटकशास्त्रीयसङ्गीतं मम बहुकारणात् रोचते : रागस्य, लयस्य, मनोधर्मस्य च सङ्गीतपक्षः; साहित्यिकपक्षः सर्वाधिक महत्त्वपूर्णः च भावात्मकः पक्षः। सङ्गीतं मां धर्मेण, ईश्वरेण, जीवनेन, प्रकृत्या च सह सम्बध्दयति। अहं वेणुं वादयामि यत् मम कृते श्रेयस्करम्। यद्यपि सम्प्रति मम महत्त्वाकांक्षा नास्ति यत् सङ्गीतं वृत्तिरूपेण अनुसरणं कर्तुं औपचारिकरूपेण वा शिक्षितुं वा, तथापि अहं सर्वदा सङ्गीतप्रेमी भवितुम् इच्छामि । कन्नडभाषा मम मातृभाषा इति कारणेन अहं तस्मिन् प्रवीणः अस्मि, अहं विद्यालयात् न्यूनातिन्यूनं किञ्चित् संस्कृतं शिक्षितवान् अस्मि तथा च विश्वनगरीयनगरे सन् अहं बहुभाषाणां सम्पर्कं करोमि अतः तेलुगुः हिन्दी च अपि अवगन्तुं शक्नोमि। एतत् सर्वं मया शृण्वतां गीतानां साहित्यं अवगन्तुं साहाय्यं करोति । परन्तु गीतं यापि भाषायां भवेत्, प्रायः सर्वेषु गीतेषु दृश्यमानं सुन्दरं शब्दक्रीडां अवगन्तुं अहं सर्वदा किञ्चित् परिश्रमं कर्तुं प्रयतन्ते।

सङ्गीतस्य प्राचीनानां यशस्विनां च गुरुणां परम्पराणां कृते अहं बहु आदरं करोमि, प्रशंसयामि च, ये स्वसङ्गीतद्वारा धर्मस्य प्रसारं कृत्वा समाजस्य उत्थानार्थं योगदानं दत्तवन्तः। श्री पुरन्दरदास, श्री कनकदास, त्यागराज स्वामी, मुत्तुस्वामी दीक्षितर, श्यामशास्त्री तथा महाराज स्वाति तिरुणाल इति केचन उदाहरणानि। एते सर्वे जनाः तस्य युगस्य जनान् प्रेरितवन्तः, अद्यपर्यन्तं मम सदृशान् जनान् अपि प्रेरयन्ति । विविधविभिन्नमतानाम् अभावेऽपि अहं राग-भावः-सहित्ययोः समानं महत्त्वं ददामि, तदेव सङ्गीतं मम समीपं नयति इति मम विश्वासः। मया श्रुतेषु परिचितेषु च अनेकेषु रागेषु रीथिगोवला, नीलाम्बरी, आनन्दभैरवी, वागधीश्वरी, कुरिन्जी च मम केचन प्रियाः सन्ति। अहं एकस्मिन् दिने एतानि सर्वाणि वेणुना वादयितुम् इच्छामि।

भाषाक्षेत्रे मम रुचिकरविषयाः व्युत्पत्तिशास्त्रं विशेषतः स्थाननामानां, भाषाणां परस्परं सम्बन्धं कृत्वा भाषाविज्ञानं च सन्ति । जटिलं कथासाहित्यं मम रुचिकरं नास्ति।

वैयक्तिक सूचना[सम्पादयतु]

मम जन्म २००४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १८ दिनाङ्के बेङ्गलूरु-नगरे महाशिवरात्रि-शुभदिने माघकृष्णचतुर्दशी-दिने अभवत् । मम मातापितरौ आर् दुर्गाप्रसादः प्रेमा के च। मम पिता सेनायाः लेखाविभागे कार्यं करोति मम माता च निजीमहाविद्यालयस्य प्रशासने कार्यं करोति। मम एकः अग्रजः अस्ति यः व्यापारप्रशासनस्य उपाधिम् अधीतवान् अधुना सः एकस्मिन् स्टॉक एक्स्चेन्जे कार्यं करोति। मम परिवारः मम रागस्य अनुसरणं कर्तुं मम लक्ष्ये बहु प्रोत्साहयति तथा च मम दैनन्दिनजीवने अपि मम समर्थनं करोति।

विकिपीडिया विषये[सम्पादयतु]

विकिपीडिया एकः महान् मञ्चः अस्ति यः सामान्यज्ञानसाधकात् आरभ्य छात्राणां कृते शोधकर्तृणां यावत् सर्वविधजनानाम् उपयोगी अस्ति तथा च शीघ्रम्‌। व्यक्तिगतरूपेण एतेन मम बहुधा साहाय्यं कृतम् । मम विद्यालयस्य बहवः कार्यानुष्ठानानां कृते विकिपीडियातः सूचनाः प्राप्ताः। यदा प्रथमवारं पशूनां विषये मम रुचिः अभवत् तदा विकिपीडिया मम कस्यापि प्रकारस्य सूचनायाः गन्तुं मञ्चः आसीत् । मया पूर्वं पक्षिणां विषये केचन पृष्ठानि सम्पादितानि, विकिपीडियायां योगदानं च दत्तम् । इतः परं अधिकं योगदानं दातुम् इच्छामि। मम विश्वविद्यालये ‘शिक्षायां विकिपीडिया’ इति उपक्रमः अस्ति येन अहं अधुना विकिपीडियायां अधिकं योगदानं दातुं प्रोत्साहितवान्।

  1. "Vikas D Prasad: ebird profile".