हिन्दुस्थानीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हिन्दी-उर्दू इत्यस्मात् पुनर्निर्दिष्टम्)
हिन्दुस्थानी
  • हिन्दुस्तानी
  • ہندوستانی

हिन्दी-उर्दू
देवनागरी अरबी (नस्तालीक्) च लिप्यां हिन्दुस्तानी शब्दः ।
उच्चारणम् IPA: [ɦɪndʊstaːniː]
विस्तारः भारतं पाकिस्थानं
प्रदेशः उत्तरभारतं, दक्खन, पाकिस्थानम्
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
द्वितीयः भाषीय- ~५० कोटिः (5 (१९९९–२०१६)[१]
भाषाकुटुम्बः
मानकरूपाणि
उपभाषा(ः)
हैदराबादी
ढाकैया
लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा
नियन्त्रणम्
  • केन्द्रीय हिन्दीनिदेशालयः (हिन्दी, भारतम्)[३]
  • राष्ट्रिय उर्दूभाषाविकासपरिषद् (उर्दू, भारतम्)
  • राष्ट्रिय भाषाप्रचारविभागः (उर्दू, पाकिस्थानम्)
भाषा कोड्
ISO 639-1 hi
ISO 639-2 hin
ISO 639-3 either:
फलकम्:ISO639-3 documentation – हिन्दी
फलकम्:ISO639-3 documentation – उर्दू
Linguasphere 59-AAF-qa to -qf
क्षेत्राणि (रक्तम्) यत्र हिन्दुस्थानी (कौरवी) इति देशीभाषा

हिन्दुस्थानी (देवनागरी: हिन्दुस्तानी, अरबी: ہندوستانی) उत्तरभारतस्य पाकिस्थानस्य लोकभाषा अस्ति । भाषाविज्ञानादिषु केषुचित् सन्दर्भेषु च हिन्दी-उर्दू (अरबी: ہندی-اردو) इति च ख्यातः ।

१८४२ तमे ख्रिस्टीयवर्षे नवनियमस्य शीर्षकपृष्ठः हिन्दुस्तानीभाषायां प्रकाशितम्।
नवनियमस्य प्रथमोऽध्यायः हिन्दुस्तानीभाषायां प्रकाशितः

भाषायाः पूर्वजाः हिन्दुई, हिन्दवी, ज़बान्-ए हिन्द् (अनु. 'भारतस्य भाषा'), ज़बान्-ए हिन्दुस्तान् (अनु. 'हिन्दुस्थानस्य भाषा'), हिन्दुस्तान् की बोली (अनु. 'हिन्दुस्थानस्य भाषा'), रेख्ता, हिन्दी च इति ज्ञायन्ते स्म ।

सम्बद्धाः लेखाः[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

  1. "हिन्दी" प्रथमभाषिक: - ३२.२ कोटिः (२०११ भारतीयजनगणना), सम्भवतः १५ कोटिः अन्यभाषाभाषिणः ये जनगणनायां स्वभाषां "हिन्दी" इति प्रतिवेदितवन्तः तान् सहितम् । द्वितीयभाषिक- २७.४ कोटिः (२०१७, अज्ञातस्रोतः) । "उर्दू" प्रथमभाषिक- ६.७ कोटिः (२०११ २०१७ च जनगणनाः), द्वितीयभाषिक- १०.२ कोटिः (१९९९ पाकिस्थानम्, अज्ञातस्रोतः, २००१ भारतीयजनगणना च 2001): एथ्नोलॉग् २१ ।
  2. गङ्गोपाध्याय, अविक् (२०२०). Glimpses of Indian Languages [भारतीयभाषानां ईषद्दर्शनानि]. Evincepub publishing. p. 43. ISBN 9789390197828. 
  3. भारते देवनागरीलिपिः हिन्दीवर्तनीयाश्च प्रयोगं केन्द्रीयहिन्दीनिदेशालयः नियन्त्रयति । स्रोतः- Central Hindi Directorate: Introduction (केन्द्रीयहिन्दीनिदेशालयः - परिचयः)
"https://sa.wikipedia.org/w/index.php?title=हिन्दुस्थानीभाषा&oldid=476854" इत्यस्माद् प्रतिप्राप्तम्