रुद्रप्रयागमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Rudraprayag district इत्यस्मात् पुनर्निर्दिष्टम्)
रुद्रप्रयागमण्डलम्

Rudrapryag District
रुद्रप्रयाग जिला
रुद्रप्रयागमण्डलम्
रुद्रप्रयागमण्डलस्य शिवमन्दिरम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि रुद्रप्रयाग, उखीमठ, जखोली
विस्तारः २,४३९ च.कि.मी.
जनसङ्ख्या(२०११) २,४२,२८५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८१.३०%
भाषाः गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://rudraprayag.nic.in/

रुद्रप्रयागमण्डलम् ( /ˈrʊdrəprəjɑːɡəməndələm/) (हिन्दी: रुद्रप्रयाग जिला, आङ्ग्ल: Rudraprayag District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रुद्रप्रयाग इति नगरम् । रुद्रप्रयागमण्डलं जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति ।

भौगोलिकम्[सम्पादयतु]

रुद्रप्रयागमण्डलस्य विस्तारः २,४३९ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, दक्षिणदिशि पौरीगढवालमण्डलं, पूर्वदिशि चमोलीमण्डलं, पश्चिमदिशि टिहरीगढवालमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

रुद्रप्रयागमण्डलस्य जनसङ्ख्या(२०११) २,४२,२८५ अस्ति । अत्र १,१४,५८९ पुरुषाः, १,२७,६९६ स्त्रियः, ३२,०४६ बालकाः (१६,८२३ बालकाः, १५,२२३ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.५३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१११४ अस्ति । अत्र साक्षरता ८१.३०% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.९०% स्त्री – ७०.३५% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- रुद्रप्रयाग, उखीमठ, जखोली

वीक्षणीयस्थलानि[सम्पादयतु]

रुद्रप्रयागः[सम्पादयतु]

अलकनन्दा-मन्दाकिनी-नद्योः तीरे स्थतमस्त्येतत् तीर्थक्षेत्रम् । अस्मिन् स्थले अलकन्दा-मन्दाकिन्योः सङ्गमो भवति । पुराणेषूल्लिखितं यत्, नारदः अस्मिन् स्थले यदा तपः आचरन् आसीत्, तदा शिवः तस्मै रुद्रावताररूपेण दर्शनं प्रादात् । तदारभ्य अत्र रुद्रमन्दिरमस्ति । अतः अस्य स्थलस्य नाम रुद्रप्रयाग इति ।

अगस्त्यर्षेः आश्रमः[सम्पादयतु]

रुद्रप्रयागात् अष्टादश (१८) कि.मी. दूरे स्थितः अगस्त्यर्षेः आश्रमः पौराणिकतथ्यान् सिद्धयति । पुराणानुसारम् अगस्त्यर्षिः तत्रैव तपस्तपति स्म । तत्र अगस्त्येश्वरमहादेवमन्दिरमस्ति । तस्मिन् मन्दिरे नित्यं भगवतः शिवस्य पूजा भवति । एतत् मन्दिरं स्थापत्यकलायाः उत्कृष्टम् उदाहरणमस्ति ।

अस्मिन् मण्डले अन्यानि वीक्षणीयानि स्थलानि सन्ति । यथा – गुप्तकाशी, जखोली, सोनप्रयाग, खिर्सू, गौरीकुण्डः, देवरीयाताल, उखीमठ, वासुकीताल ।

बाह्यानुबन्धः[सम्पादयतु]

http://rudraprayag.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/rudraprayag.htm

http://dcrud.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

http://www.euttaranchal.com/uttaranchal/rudraprayag.php

http://timesofindia.indiatimes.com/topic/Rudraprayag-district

"https://sa.wikipedia.org/w/index.php?title=रुद्रप्रयागमण्डलम्&oldid=481772" इत्यस्माद् प्रतिप्राप्तम्