अयोध्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयोध्या
—  नगरम्  —
अयोध्या
Location of अयोध्या
in उत्तरप्रदेशः
निर्देशाङ्काः

२६°४८′उत्तरदिक् ८२°१२′पूर्वदिक् / 26.80°उत्तरदिक् 82.20°पूर्वदिक् / २६.८०; ८२.२०

देशः भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् अयोध्यामण्डलम्
जनसङ्ख्या

• सान्द्रता

४९,६५० (2001)

4,849 /किमी2 (12,559 /वर्ग मील)

समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

10.24 वर्ग किलोमीटर (3.95 वर्ग मील)

93 मीटर (305 फ़ुट)


अयोध्यानगरम्
अयोध्या  (audio speaker iconउच्चारणम्  (हिन्दी: अयोध्या, उर्दू: ایودھیا, IAST Ayodhyā), अथवा साकेतः (हिन्दी: साकेत, उर्दू: ساکیت )उत्तरप्रदेशस्य किञ्चन नगरम् अस्ति । एतत् अयोध्यामंडले  अस्ति । सरयूनद्याः तीरे स्थितम् इदं नगरं रामजन्मभूमिः इति प्रसिद्धम् अस्ति । प्राचिनकाले एषः प्रदेशः कोसलनाम्ना प्रसिद्धः आसीत् । रामायणकालात्पूर्वमेव एतत् स्थानं प्रसिद्धम् आसीत् । रघुवंशस्य राज्ञां राजधानी आसीत् ।


मार्गः[सम्पादयतु]

लखनौतः १३८ कि.मी., फैजाबादतः १० कि.मी. दूरे अस्ति । पुण्यक्षेत्रेऽस्मिन् अनेके देवालयाः सन्ति । रामायणस्य अनेकानि दृश्यानि अत्र द्रष्टुं शक्यानि । सीतारसोयी, कैकेयीभवनं, रत्नसिंहासनम्, आनन्दभवनं कोपभवनं वसिष्ठकुण्डं कनकभवनं सरयूनदीतीरम् इत्यादीनि दर्शनीयानि सन्ति । कदाचित् बौद्धानां केन्द्रमपि आसीत् ।

इतिहासः[सम्पादयतु]

अयोध्याया: इतिहासः अति प्राचीनः अस्ति। नाना पुराणेषु अयोध्याया: वर्णनम् अस्ति। सप्तमोक्षपुरिषु एषा अन्यतमा अस्ति |

मुख्याकर्षणानि[सम्पादयतु]

राम मंदिर

हनुमान गढ़ी

सीता रसोइया

सरयु नदी


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अयोध्या&oldid=479914" इत्यस्माद् प्रतिप्राप्तम्