१५००

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१५०० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे विश्वे एव प्रथमवारं शस्त्रक्रियाद्वारा प्रसवः कारितः । इयं घटना स्विटजरलैंड-देशस्य सीजर्-शौपेन् इत्यत्र प्राचलत् । तत्रत्यः कश्चन वराहपालकः स्वीयैः उपकरणैः एव प्रसवं कारितवान् । माता शिशुः च आरोग्यवन्तौ आस्ताम् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१५००&oldid=420674" इत्यस्माद् प्रतिप्राप्तम्