१८४०

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८४० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

अस्मिन् वर्षे अमेरिकादेशे "अमेरिकन् सोसैटि आफ् डेण्टल् सर्जन्स्" इति सङ्घटनम् आरब्धम् ।
अस्मिन्नेव वर्षे अमेरिकादेशे "बाल्टि मोर् कालेज् आफ् डेण्टल् सर्जरि" नामकः प्रथमः दन्तवैद्यालयः आरब्धः ।
न्यूयार्क्-प्रदेशीयः जार्ज् फिलिप् कम्मान् नामकः आधुनिक्याः स्पन्दमापिन्याः आरम्भिकस्तरस्य "बैनारल् स्टेतस्कोप्" निर्मितवान् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८४०&oldid=421016" इत्यस्माद् प्रतिप्राप्तम्